Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakagṛhyasūtra
Mahābhārata
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.1 tad etat puṣkalaṃ vākyaṃ vedajñānaprayojanam /
Mahābhārata
MBh, 12, 136, 187.2 nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ //
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.64 tasmāt satkāryam iti puṣkalam /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
Garuḍapurāṇa
GarPur, 1, 50, 76.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
Haribhaktivilāsa
HBhVil, 5, 321.1 bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam /