Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 39, 2.2 ā puṣṭam etv ā vasu //
AVP, 1, 41, 2.2 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi //
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
AVP, 1, 103, 1.1 āgan rātrī saṃgamanī vasūnāṃ viśvaṃ puṣṭaṃ vasv āveśayantī /
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 4, 39, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 10, 5, 6.1 ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu /
AVP, 10, 5, 6.1 ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 6, 79, 2.2 ā puṣṭam etv ā vasu //
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
AVŚ, 7, 40, 1.2 yasya vrate puṣṭapatir niviṣṭas taṃ sarasvantam avase havāmahe //
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 12, 1, 29.2 ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhiniṣīdema bhūme //
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 4.3 pratyaṅgeṣu pratitiṣṭhāmyātman prati prāṇeṣu pratitiṣṭhāmi puṣṭe /
Kauśikasūtra
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Kāṭhakasaṃhitā
KS, 15, 7, 48.0 puṣṭaṃ draviṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 10, 24.0 puṣṭaṃ draviṇam //
MS, 2, 7, 20, 49.0 puṣṭaṃ draviṇam //
MS, 2, 9, 3, 6.0 puṣṭānāṃ pataye namaḥ //
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 11, 4, 14.0 puṣṭaṃ ca me puṣṭiś ca me //
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
Taittirīyasaṃhitā
TS, 4, 5, 2, 1.5 namo harikeśāyopavītine puṣṭānām pataye namaḥ /
Vaitānasūtra
VaitS, 6, 2, 17.2 yatro3 o o o3 o o o o3 o o o o3 madad vṛṣākapo3 o o3 aryaḥ puṣṭeṣu matsakhā viśvasmād indra uktarom /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.10 aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam /
Ṛgveda
ṚV, 1, 103, 5.1 tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya /
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 9, 55, 1.1 yavaṃ yavaṃ no andhasā puṣṭaṃ puṣṭaṃ pari srava /
ṚV, 9, 55, 1.1 yavaṃ yavaṃ no andhasā puṣṭaṃ puṣṭaṃ pari srava /
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /
ṚV, 10, 86, 1.2 yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 4.1 yaddhariṇo yavam atti na puṣṭaṃ bahu manyate /