Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 24.0 api ca valabhyādīnāṃ pakṣāntarbhāve dṛṣṭāntābhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 6.0 so 'pyayaṃ pakṣo manaḥṣaṣṭhair buddhīndriyair anaikāntikaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //