Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 14, 1.1 kṛtyākṛtyapakṣopagrahaḥ svaviṣaye vyākhyātaḥ paraviṣaye vācyaḥ //
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 25.1 pakṣamāsasaṃvatsaralābho lābhaḥ //
ArthaŚ, 2, 7, 30.1 divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //