Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
GarPur, 1, 71, 3.1 tataḥ pakṣanipātena saṃharanniva rodasī /
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 99, 1.3 amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam //
GarPur, 1, 102, 5.2 pakṣe māse 'thavāśnīyād dantolūkhaliko bhavet //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 117, 1.2 mārgaśīrṣe site pakṣe vyāsānaṅgatrayodaśī /
GarPur, 1, 118, 1.3 mārgaśīrṣe site pakṣe gavyāśī samupoṣitaḥ //
GarPur, 1, 120, 1.3 mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ //
GarPur, 1, 122, 2.1 āśvinasya site pakṣe ekādaśyāmupoṣitaḥ /
GarPur, 1, 123, 11.1 ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
GarPur, 1, 125, 1.3 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 129, 4.2 kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā //
GarPur, 1, 132, 3.1 aṣṭamī budhavāreṇa pakṣayorubhayoryadā /
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
GarPur, 1, 166, 37.1 pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate /
GarPur, 1, 166, 39.1 śuddhavātakṛtaḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /