Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 124.2 prayayau pakṣavikṣepavātavikṣobhitāmbudhiḥ //
BhāMañj, 1, 144.2 pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau //
BhāMañj, 1, 151.1 tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam /
BhāMañj, 1, 740.2 phālgunasya site pakṣe rohiṇyāmaṣṭame 'hani //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 397.2 pakṣavātair vighaṭayan dikkuṭīr divam āyayau //
BhāMañj, 5, 401.1 vahāmi pakṣaprāntena trailokyaṃ viṣṇunā saha /
BhāMañj, 5, 404.1 vadanodgīrṇarudhiraḥ suptapakṣo 'timūrtitaḥ /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
BhāMañj, 6, 226.2 tatpakṣapavanasphārairdīrṇāmiva sahasradhā //
BhāMañj, 7, 341.1 preritā kururājena śubhrapakṣā kirīṭinam /
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
BhāMañj, 8, 92.2 dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ //
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //