Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 119, 7.1 nahi me rodasī ubhe anyam pakṣaṃ cana prati /
ṚV, 10, 119, 11.1 divi me anyaḥ pakṣo 'dho anyam acīkṛṣam /
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 123, 6.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum //
ṚV, 10, 134, 7.2 pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe //