Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 1.0 athāto dakṣiṇaḥ pakṣaḥ //
AĀ, 1, 4, 2, 6.0 athāta uttaraḥ pakṣaḥ //
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 4.1 śriyam aha gor aśvam ātman dhatte saṃ pakṣayoḥ patanāya //
AĀ, 5, 2, 2, 1.0 rāthantaro dakṣiṇaḥ pakṣaḥ //
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
Aitareyabrāhmaṇa
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
Atharvaveda (Paippalāda)
AVP, 4, 18, 1.1 vrātam aham apakṣānāṃ vrātaṃ muṇḍīyasām uta /
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 3.2 prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi //
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 6, 8, 2.1 yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām /
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 8, 9, 14.1 agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ /
AVŚ, 9, 3, 4.2 pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 21.1 yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate /
AVŚ, 9, 3, 21.1 yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate /
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 10, 8, 18.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 10, 9, 25.2 tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha //
AVŚ, 13, 2, 2.1 diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave /
AVŚ, 13, 2, 38.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 3, 12.1 bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī /
AVŚ, 13, 3, 14.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 18, 3, 66.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 17.2 pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam //
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā //
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 2.0 dakṣiṇaḥ pakṣa upariṣṭādbhavaty adhastād uttaraḥ //
BhārGS, 3, 8, 2.0 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vopākarma //
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 4.1 dakṣiṇaḥ pakṣa upariṣṭād bhavaty adhastād uttaraḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 6, 2, 16.3 rātrer apakṣīyamāṇapakṣam /
BĀU, 6, 2, 16.4 apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti /
Chāndogyopaniṣad
ChU, 4, 15, 5.3 ahna āpūryamāṇapakṣam /
ChU, 4, 15, 5.4 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 31.0 samau pakṣau cikīrṣan pañcāyanamāsān kṛtvā daśarātramiśraṃ māsam uddharet //
DrāhŚS, 8, 3, 32.0 pañcadaśau pakṣau vratasyāparimātkam //
DrāhŚS, 10, 1, 9.0 vratapakṣayoḥ pūrveṇa dakṣiṇaṃ pakṣam //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
Gautamadharmasūtra
GautDhS, 3, 9, 12.1 paurṇamāsyāṃ pañcadaśa grāsān bhuktvaikāpacayenāparapakṣam aśnīyāt //
GautDhS, 3, 9, 13.1 amāvāsyāyām upoṣyaikopacayena pūrvapakṣam //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 5.0 pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ //
GobhGS, 1, 5, 5.0 pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ //
Gopathabrāhmaṇa
GB, 1, 3, 2, 4.0 sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate //
GB, 1, 3, 2, 5.0 manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroti //
GB, 1, 3, 10, 8.0 tasya ye purastād aṣṭāv ājyabhāgāḥ sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 3, 10, 9.0 atha ya upariṣṭād aṣṭāv ājyabhāgāḥ sa uttaraḥ pakṣaḥ //
GB, 1, 3, 10, 13.0 sauvarṇarājatau pakṣau //
GB, 1, 4, 18, 2.0 tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 4, 18, 3.0 atha yān āvṛttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ //
GB, 1, 4, 18, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau //
GB, 1, 4, 18, 5.0 yatra vā ātmā tat pakṣau //
GB, 1, 4, 18, 6.0 yatra vai pakṣau tad ātmā //
GB, 1, 4, 18, 7.0 na vā ātmā pakṣāv atiricyate //
GB, 1, 4, 18, 8.0 no pakṣāv ātmānam atiricyete iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 17, 3.1 hiraṇyapakṣaḥ śakunirdevānāṃ vasatiṃgamaḥ /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 2, 18, 2.1 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma //
HirGS, 2, 18, 8.1 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 13, 9.3 pakṣābhyāṃ hi saṃyata āste //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
Jaiminīyabrāhmaṇa
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 235, 19.0 atho pakṣāv etau yat pavamānau //
JB, 1, 292, 11.0 bṛhadrathantare pakṣau //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
Kauśikasūtra
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 12, 2.0 udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
KauśS, 10, 1, 4.0 citrāpakṣaṃ tu varjayet //
KauśS, 13, 43, 9.30 aṣṭasthūṇo daśapakṣo yadṛcchajo vanaspate /
KauśS, 14, 3, 13.1 sa khalv etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt //
KauśS, 14, 3, 13.1 sa khalv etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 23.0 tad yathā pakṣābhyāṃ kṣipram adhvānam anviyāt tādṛk tat //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 6.0 tasmād enān pūrvapakṣe yajanti //
KauṣB, 5, 9, 32.0 tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
Kauṣītakyupaniṣad
KU, 1, 2.2 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate /
KU, 1, 2.3 tān aparapakṣeṇa prajanayati /
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 6.0 māghīpakṣayajanīye dīkṣā //
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
KātyŚS, 15, 3, 49.0 phālgunīpakṣayajanīye 'bhiṣecanīyāya dīkṣate //
KātyŚS, 21, 1, 3.0 agniṣṭomāv antareṇātirātra ukthyapakṣaḥ //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
Kāṭhakasaṃhitā
KS, 20, 3, 6.0 aratnimātraṃ pakṣayor upadadhāti prādeśamātraṃ pucche //
KS, 20, 3, 9.0 tasmāt pakṣapravayāṃsi vayāṃsi //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 10, 53.0 pakṣayor eva vīryaṃ dadhāti //
KS, 20, 12, 9.0 yat saptadaśavatīṃ dakṣiṇata upadadhāti tasmād dakṣiṇaṃ pakṣaṃ vayāṃsy anupariplavante //
KS, 20, 12, 18.0 pañcadaśavatīṃ dakṣiṇataḥ saptadaśavatīm uttarāt pakṣayos sayatvāya //
KS, 21, 5, 59.0 pakṣā evāsyopadadhāti //
KS, 21, 6, 37.0 uttarasya pakṣasya yā carameṣṭakā tasyāṃ juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 2.2 śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //
MS, 1, 9, 3, 8.0 ūrdhvam udatṛṇat pūrvapakṣaḥ pañcadaśaḥ //
MS, 1, 9, 3, 12.0 avāṅ avātṛṇad aparapakṣaḥ pañcadaśaḥ //
MS, 1, 10, 13, 5.0 teṣām indraḥ pakṣān achinat //
MS, 1, 10, 13, 7.0 ye pakṣā āsaṃs te jīmūtā abhavan //
MS, 2, 7, 8, 4.4 bṛhadrathantare pakṣau /
MS, 2, 8, 7, 4.20 pakṣaś chandaḥ /
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
MS, 2, 12, 3, 3.1 indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ /
MS, 2, 13, 10, 6.1 catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī /
MS, 3, 2, 10, 19.0 pakṣayoḥ savīryatvāya //
Mānavagṛhyasūtra
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
MānGS, 2, 13, 8.1 ṣaṇmāsān prayuñjīta trīn vobhayataḥ pakṣān //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 2, 1.0 vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 4, 3.0 vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti //
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gṛhṇīyāt //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 3, 3, 4.0 prathamāṣṭakā pakṣāṣṭamyām //
PārGS, 3, 6, 2.4 ardhaṃ ced avabhedaka virūpākṣa śvetapakṣa mahāyaśaḥ /
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
PārGS, 3, 10, 38.0 pakṣaṃ dvau vāśaucam //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 3.7 pañcadaśo 'nyaḥ pakṣo bhavati /
Taittirīyasaṃhitā
TS, 5, 3, 1, 49.1 vyāghro vaya iti dakṣiṇe pakṣa upadadhāti //
TS, 5, 3, 1, 51.1 pakṣayor eva vīryaṃ dadhāti //
TS, 5, 5, 8, 3.0 bṛhadrathaṃtarābhyām pakṣau //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
Taittirīyopaniṣad
TU, 2, 1, 3.11 ayaṃ dakṣiṇaḥ pakṣaḥ /
TU, 2, 1, 3.12 ayamuttaraḥ pakṣaḥ /
TU, 2, 2, 1.21 vyāno dakṣiṇaḥ pakṣaḥ /
TU, 2, 2, 1.22 apāna uttaraḥ pakṣaḥ /
TU, 2, 3, 1.11 ṛgdakṣiṇaḥ pakṣaḥ /
TU, 2, 3, 1.12 sāmottaraḥ pakṣaḥ /
TU, 2, 4, 1.9 ṛtaṃ dakṣiṇaḥ pakṣaḥ /
TU, 2, 4, 1.10 satyamuttaraḥ pakṣaḥ /
TU, 2, 5, 1.11 modo dakṣiṇaḥ pakṣaḥ /
TU, 2, 5, 1.12 pramoda uttaraḥ pakṣaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 2, 12, 2.0 āpūryamāṇapakṣe riktāparvaṇī varjayitvā budhavāre tithiṃ gṛhṇāti //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
VaikhGS, 3, 7, 10.0 culyāḥ pakṣayoragnaya iti //
VaikhGS, 3, 12, 2.0 pakṣo dinaṃ ca vyākhyātam //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 22, 2.0 śuklapakṣe dine śuddhe tatrājyenāghāraḥ //
VaikhGS, 3, 23, 2.0 uttarāyaṇe pakṣa āpūryamāṇe puṃnāmnyāghāraḥ //
Vaitānasūtra
VaitS, 2, 2, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan /
VaitS, 6, 1, 11.1 āvṛtta uttaraḥ pakṣaḥ //
VaitS, 6, 3, 7.1 nityau vottare pakṣe /
Vasiṣṭhadharmasūtra
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
VasDhS, 13, 6.1 ata ūrdhvaṃ śuklapakṣeṣv adhīyīta //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 16, 37.1 svajanasvārthe yadi vārthahetoḥ pakṣāśrayeṇaiva vadanti kāryam /
VasDhS, 23, 46.1 māsasya kṛṣṇapakṣādau grāsān adyāccaturdaśa /
VasDhS, 23, 46.2 grāsopacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
VasDhS, 23, 47.2 grāsāpacayabhojī syāt pakṣaśeṣaṃ samāpayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 33.1 puruṣamātrāṇi pakṣapucchāni bhavanti //
VārŚS, 2, 1, 4, 35.1 aratniṃ pakṣayor atyupadadhāti //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 2, 3, 13.1 āgneyapāvamānyāṃ gāyatraṃ gāyati śirasi rathantaraṃ dakṣiṇasmin pakṣe /
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 3, 2, 1, 10.1 caitrapakṣasya saptamyāṃ dīkṣānte //
VārŚS, 3, 2, 3, 27.1 pṛṣṭhyābhiplavān māsāṃs tv āvṛttān uttarasmin pakṣa upayanti //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 4, 1, 52.1 tā upasado 'ṣṭau cottarasya pakṣasya navamadaśamaikādaśam iti saumyāny ahāni //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 11.0 araṇye kuṭiṃ kṛtvā vāgyataḥ śavaśiradhvajo 'rdhaśāṇīpakṣam adhonābhyuparijānv ācchādya //
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 10.1 puruṣamātrāṇi pakṣapucchāni //
ĀpŚS, 16, 17, 12.1 aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati //
ĀpŚS, 16, 19, 7.1 dakṣiṇāt pakṣād uttaram /
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
ĀśvŚS, 9, 3, 7.0 saṃvatsarānte samānapakṣe abhiṣecanīyadaśapeyau //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 7, 2, 6.6 bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti /
ŚBM, 6, 7, 2, 6.6 bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti /
ŚBM, 6, 7, 2, 7.1 taṃ vā etam atra pakṣapucchavantaṃ vikaroti /
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 2, 8.3 yathā pakṣapucchavantaṃ garbham parivṛścet tādṛk tat /
ŚBM, 10, 1, 2, 7.4 tau pakṣau /
ŚBM, 10, 1, 2, 9.6 yatra vā ātmā tad eva śiras tat pakṣapucchāni /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 2, 1, 4.4 tathā pucchasya tathottarasya pakṣasya //
ŚBM, 10, 2, 1, 5.1 atha nirṇāmau pakṣayoḥ karoti /
ŚBM, 10, 2, 1, 5.2 nirṇāmau hi vayasaḥ pakṣayor bhavataḥ /
ŚBM, 10, 2, 1, 5.4 vitṛtīye hi vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 5.6 antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 7.2 vakrau hi vayasaḥ pakṣau bhavataḥ /
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 5.3 catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāni //
ŚBM, 10, 2, 2, 7.1 atha pakṣayor aratnī upādadhāti /
ŚBM, 10, 2, 2, 7.2 pakṣayos tad vīryaṃ dadhāti /
ŚBM, 10, 2, 2, 7.3 bāhū vai pakṣau /
ŚBM, 10, 2, 2, 7.6 tad yat pakṣayor aratnī upādadhāty aratnimātrāddhy annam adyate //
ŚBM, 10, 2, 3, 11.4 caturdaśa puruṣā dakṣiṇaḥ pakṣaś caturdaśottaraś caturdaśa puccham /
ŚBM, 10, 2, 3, 11.5 caturdaśāratnīn dakṣiṇe pakṣa upadadhāti caturdaśottare caturdaśa vitastīḥ pucche /
ŚBM, 10, 2, 3, 12.3 tasyai caturo bhāgān ātmann upadadhāti trīn pakṣapuccheṣu //
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 3, 2, 4.1 kiṃ chandaḥ kā devatā pakṣāv iti /
ŚBM, 10, 3, 2, 4.2 bṛhadrathantare chando dyāvāpṛthivī devate pakṣau //
ŚBM, 10, 4, 5, 2.3 grīṣmo dakṣiṇaḥ pakṣo varṣā uttaraḥ /
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 3, 9.4 tisro dakṣiṇataḥ sa dakṣiṇaḥ pakṣaḥ /
ŚBM, 13, 8, 3, 9.5 tisra uttarataḥ sa uttaraḥ pakṣaḥ /
ŚBM, 13, 8, 3, 9.7 so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gṛhṇīyāt //
ŚāṅkhGS, 4, 3, 2.0 saṃvatsare pūrṇe tripakṣe vā //
ŚāṅkhGS, 5, 2, 2.0 śuddhapakṣe puṇye vā tithau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 17.0 tad imau pakṣau vyatiṣajatyavivarhāya //
ŚāṅkhĀ, 2, 4, 18.0 tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute //
ŚāṅkhĀ, 2, 5, 7.0 dakṣiṇaḥ pakṣo rāthantaraḥ //
ŚāṅkhĀ, 2, 5, 8.0 atha vā uttaraḥ pakṣo bārhataḥ //
ŚāṅkhĀ, 2, 5, 10.0 tau vā etau pakṣau bārhatarāthantarau caturviṃśau //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 119, 7.1 nahi me rodasī ubhe anyam pakṣaṃ cana prati /
ṚV, 10, 119, 11.1 divi me anyaḥ pakṣo 'dho anyam acīkṛṣam /
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 123, 6.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum //
ṚV, 10, 134, 7.2 pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe //
Ṛgvedakhilāni
ṚVKh, 2, 1, 2.2 garuᄆapakṣanipātena bhūmiṃ gaccha mahāyaśāḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
Ṛgvidhāna
ṚgVidh, 1, 8, 5.2 śuklapakṣādi niyataḥ caraṃś cāndrāyaṇavratam //
Arthaśāstra
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 14, 1.1 kṛtyākṛtyapakṣopagrahaḥ svaviṣaye vyākhyātaḥ paraviṣaye vācyaḥ //
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 25.1 pakṣamāsasaṃvatsaralābho lābhaḥ //
ArthaŚ, 2, 7, 30.1 divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //
Aṣṭasāhasrikā
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 5, 2, 25.0 pakṣāt tiḥ //
Buddhacarita
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 20.2 krameṇa samyagvavṛdhe kumārastārādhipaḥ pakṣa ivātamaske //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 12, 98.2 kumudānāmiva śaracchuklapakṣādicandramāḥ //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 25, 26.2 maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt //
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 82.1 asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ /
Ca, Nid., 4, 31.1 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 28.2 tatra pakṣāśritayorvacanaṃ jalpaḥ jalpaviparyayo vitaṇḍā /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.5 vitaṇḍā nāma parapakṣe doṣavacanamātrameva //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Indr., 9, 22.2 yasyāturasya lakṣyante trīn pakṣānna sa jīvati //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 23, 159.2 pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 36.1 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt /
MBh, 1, 2, 146.2 śamārthaṃ yācamānasya pakṣayor ubhayor hitam /
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 24, 12.3 prasārya pakṣau sa niṣādam āgataḥ /
MBh, 1, 25, 6.2 vitatya pakṣāvākāśam utpapāta manojavaḥ //
MBh, 1, 25, 28.1 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ /
MBh, 1, 26, 22.1 pakṣānilahataścāsya prākampata sa śailarāṭ /
MBh, 1, 28, 4.1 sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ /
MBh, 1, 28, 5.1 rajaścoddhūya sumahat pakṣavātena khecaraḥ /
MBh, 1, 28, 7.2 pakṣatuṇḍaprahāraiśca devān sa vidadāra ha //
MBh, 1, 28, 14.2 pakṣābhyām urasā caiva samantād vyākṣipat surān //
MBh, 1, 28, 20.1 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ /
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 44, 16.2 yathā somo dvijaśreṣṭha śuklapakṣodito divi //
MBh, 1, 57, 68.53 āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate /
MBh, 1, 60, 36.2 anvayaṃ sampravakṣyāmi pakṣaiśca kulato gaṇān //
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 61, 25.1 aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 67.1 aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 88.28 nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā /
MBh, 1, 68, 1.9 dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ /
MBh, 1, 68, 69.4 pakṣaistair abhiguptā ca tasmād asmi śakuntalā /
MBh, 1, 92, 11.2 snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā //
MBh, 1, 104, 9.18 bandhupakṣabhayād bhītā lajjayā ca tapasvinī /
MBh, 1, 104, 13.1 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 134, 24.1 apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ /
MBh, 1, 135, 4.1 kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 1, 137, 16.83 vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam /
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 192, 22.12 asahāyāśca me putrā lūnapakṣā iva dvijāḥ /
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 1, 194, 4.1 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te /
MBh, 1, 194, 12.1 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 1, 197, 20.1 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ /
MBh, 1, 197, 20.2 kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ //
MBh, 1, 197, 24.2 tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam //
MBh, 1, 199, 31.1 dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ /
MBh, 1, 212, 1.256 ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ /
MBh, 1, 212, 1.259 vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca /
MBh, 1, 213, 64.2 sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī //
MBh, 1, 217, 8.1 dagdhapakṣākṣicaraṇā viceṣṭanto mahītale /
MBh, 1, 218, 20.1 garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā /
MBh, 1, 218, 21.3 tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān //
MBh, 1, 223, 9.2 mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo /
MBh, 1, 224, 20.4 abhivādayāmahe sarve jātapakṣāḥ prasādataḥ /
MBh, 2, 5, 27.1 kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca /
MBh, 2, 15, 7.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 2, 23, 2.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 45, 42.2 ubhayoḥ pakṣayor yuktaṃ vakṣyatyarthaviniścayam //
MBh, 2, 50, 23.1 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate /
MBh, 2, 61, 16.2 vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram //
MBh, 2, 71, 41.1 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ /
MBh, 2, 72, 35.2 ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā //
MBh, 3, 2, 31.1 tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt /
MBh, 3, 3, 22.2 kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā //
MBh, 3, 37, 9.2 saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāmpratam //
MBh, 3, 39, 22.1 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran /
MBh, 3, 79, 5.1 ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ /
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 146, 51.2 jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ //
MBh, 3, 159, 10.2 tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa //
MBh, 3, 176, 42.1 ekapakṣākṣicaraṇā vartikā ghoradarśanā /
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 210, 17.1 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate /
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 3, 239, 19.1 te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai /
MBh, 3, 240, 23.3 vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava //
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 3, 256, 2.2 abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ //
MBh, 3, 263, 4.2 pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ /
MBh, 3, 263, 19.1 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā /
MBh, 3, 266, 49.1 tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ /
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 292, 1.3 śukle daśottare pakṣe tārāpatir ivāmbare //
MBh, 4, 15, 7.1 tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat /
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 36, 37.2 gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat //
MBh, 4, 40, 5.1 saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 34, 53.2 āpadastasya vardhante śuklapakṣa ivoḍurāṭ //
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 45, 16.1 yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet /
MBh, 5, 54, 23.3 chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ //
MBh, 5, 81, 1.3 saṃbandhī dayito nityam ubhayoḥ pakṣayor api //
MBh, 5, 98, 18.2 aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham //
MBh, 5, 103, 2.1 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ /
MBh, 5, 103, 17.1 so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ /
MBh, 5, 107, 2.1 atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ /
MBh, 5, 110, 6.1 pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām /
MBh, 5, 110, 7.2 ākarṣann iva cābhāsi pakṣavātena khecara //
MBh, 5, 110, 8.2 vāyunā caiva mahatā pakṣavātena cāniśam //
MBh, 5, 111, 17.2 babhūvatustatastasya pakṣau draviṇavattarau //
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 138, 10.2 dvau pakṣāvabhijānīhi tvam etau puruṣarṣabha //
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 6, 17, 38.2 vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ //
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 46, 48.1 pakṣau tu bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 46, 50.2 ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 6, 46, 52.1 rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā /
MBh, 6, 46, 53.1 pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ /
MBh, 6, 46, 53.1 pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ /
MBh, 6, 52, 8.2 dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 52, 9.2 bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ //
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā /
MBh, 6, 65, 11.1 dakṣiṇaścābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ /
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 6, 71, 19.2 vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ //
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 89, 34.2 nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ //
MBh, 6, 95, 29.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 95, 30.2 mahatyā senayā yuktā vāmaṃ pakṣam apālayan //
MBh, 7, 13, 65.2 dadṛśāte mahātmānau sapakṣāviva parvatau //
MBh, 7, 13, 66.2 śarāvaraṇapakṣānte prajahāra jayadrathaḥ //
MBh, 7, 13, 67.1 rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare /
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 19, 10.2 vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ //
MBh, 7, 19, 16.1 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ /
MBh, 7, 25, 29.2 sapakṣayoḥ parvatayor yathā sadrumayoḥ purā //
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 31, 61.2 varāsinā karṇapakṣāñ jaghāna daśa pañca ca //
MBh, 7, 32, 6.1 nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama /
MBh, 7, 49, 20.1 kṣudraḥ kṣudrasahāyaśca svapakṣakṣayam āturaḥ /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 65, 10.2 vyālambahastān saṃrabdhān sapakṣān iva parvatān //
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 118, 39.2 pakṣavādāṃśca bahuśaḥ prāvadaṃstasya sainikāḥ //
MBh, 7, 142, 36.1 raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā /
MBh, 8, 5, 53.2 dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 54.1 yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya /
MBh, 8, 5, 55.1 chinnapakṣatayā tasya gamanaṃ nopapadyate /
MBh, 8, 5, 55.2 tathāham api samprāpto lūnapakṣa iva dvijaḥ //
MBh, 8, 7, 41.2 tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ //
MBh, 8, 22, 60.1 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te /
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 8, 28, 46.2 jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ //
MBh, 8, 28, 47.1 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave /
MBh, 8, 31, 6.1 ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya /
MBh, 8, 31, 11.2 sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 8, 31, 27.1 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ /
MBh, 8, 31, 29.2 yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate //
MBh, 8, 34, 2.1 tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt /
MBh, 8, 40, 110.1 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā /
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 9, 2, 44.2 imām avasthāṃ prāptasya lūnapakṣasya saṃjaya //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 42, 16.2 pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ //
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
MBh, 10, 1, 40.1 keṣāṃcid achinat pakṣāñ śirāṃsi ca cakarta ha /
MBh, 10, 4, 29.1 yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ /
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 11, 1, 11.2 lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ //
MBh, 11, 7, 11.1 saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ /
MBh, 11, 14, 17.1 keśapakṣaparāmarśe draupadyā dyūtakārite /
MBh, 11, 17, 13.2 tam adya pakṣavyajanair upavījanti pakṣiṇaḥ //
MBh, 11, 18, 13.2 kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ //
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 11, 24, 22.2 sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate //
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 30, 16.2 yathā śuklasya pakṣasya pravṛttāvuḍurāṭ śanaiḥ //
MBh, 12, 58, 6.2 anārjavair ārjavaiśca śatrupakṣasya bhedanam //
MBh, 12, 82, 27.1 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham /
MBh, 12, 101, 31.1 ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge /
MBh, 12, 104, 1.2 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva /
MBh, 12, 120, 10.2 jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ //
MBh, 12, 120, 11.1 doṣān vivṛṇuyācchatroḥ parapakṣān vidhūnayet /
MBh, 12, 135, 20.2 pakṣā māsāśca ṛtavastulyāḥ saṃvatsarāṇi ca //
MBh, 12, 138, 11.1 mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ /
MBh, 12, 138, 11.2 tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet //
MBh, 12, 139, 30.1 ulūkapakṣadhvajibhir devatāyatanair vṛtam /
MBh, 12, 164, 6.2 klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat //
MBh, 12, 165, 27.1 tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ /
MBh, 12, 166, 13.2 rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam //
MBh, 12, 173, 37.1 dṛṣṭvā kuṇīn pakṣahatānmanuṣyān āmayāvinaḥ /
MBh, 12, 214, 4.2 māsapakṣopavāsena manyante yat tapo janāḥ /
MBh, 12, 227, 13.2 māsormiṇartuvegena pakṣolapatṛṇena ca //
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 233, 5.2 tasya pakṣasya sadṛśam idaṃ mama bhaved atha //
MBh, 12, 236, 12.2 śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt //
MBh, 12, 236, 13.1 kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam /
MBh, 12, 253, 29.2 bubudhe tāṃśca sa munir jātapakṣāñ śakuntakān //
MBh, 12, 253, 32.1 jātapakṣāṃśca so 'paśyad uḍḍīnān punarāgatān /
MBh, 12, 253, 50.1 jātapakṣā yadā te ca gatāścārīm itastataḥ /
MBh, 12, 289, 2.3 vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai //
MBh, 12, 289, 6.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
MBh, 12, 289, 45.1 pakṣānmāsān ṛtūṃścitrān saṃcaraṃśca guhāstathā /
MBh, 12, 290, 46.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
MBh, 12, 308, 57.1 matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ /
MBh, 12, 308, 67.2 matpakṣapratighātāya svapakṣodbhāvanāya ca //
MBh, 12, 308, 67.2 matpakṣapratighātāya svapakṣodbhāvanāya ca //
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 318, 6.1 vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 324, 12.2 dhānyair yaṣṭavyam ityeṣa pakṣo 'smākaṃ narādhipa /
MBh, 12, 324, 12.3 devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //
MBh, 12, 324, 13.2 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt /
MBh, 12, 324, 14.2 ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam //
MBh, 12, 324, 15.1 surapakṣo gṛhītaste yasmāt tasmād divaḥ pata /
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 329, 24.4 asurapakṣo vardhate vayaṃ kṣīyāmaḥ /
MBh, 13, 16, 50.1 rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ /
MBh, 13, 17, 138.1 ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ /
MBh, 13, 26, 20.2 pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ //
MBh, 13, 26, 47.2 ekapakṣaṃ nirāhāro rājaputro vidhīyate //
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 85, 21.1 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ /
MBh, 13, 85, 49.1 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ /
MBh, 13, 87, 18.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
MBh, 13, 87, 19.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
MBh, 13, 87, 19.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
MBh, 13, 92, 19.1 māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai /
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 107, 54.2 aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet //
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 116, 60.1 kaumude tu viśeṣeṇa śuklapakṣe narādhipa /
MBh, 13, 116, 64.1 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ /
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 14, 61, 17.2 avardhata yathākālaṃ śuklapakṣe yathā śaśī //
MBh, 14, 90, 31.2 sa rukmapakṣo nicitastriguṇo garuḍākṛtiḥ //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
MBh, 15, 11, 7.1 yadā svapakṣo balavān parapakṣastathābalaḥ /
MBh, 15, 11, 7.1 yadā svapakṣo balavān parapakṣastathābalaḥ /
MBh, 15, 11, 7.3 yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet //
MBh, 15, 23, 13.1 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā /
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 17, 3, 28.2 devān āmantrya dharmātmā svapakṣāṃścaiva pārthivān //
MBh, 18, 3, 16.2 svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe /
MBh, 18, 3, 19.1 bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān /
Manusmṛti
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 3, 241.1 ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ /
ManuS, 3, 276.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
ManuS, 3, 278.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
ManuS, 3, 278.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
ManuS, 4, 98.2 vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet //
ManuS, 6, 20.2 pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt //
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
ManuS, 8, 402.1 pañcarātre pañcarātre pakṣe pakṣe 'thavā gate /
ManuS, 8, 402.1 pañcarātre pañcarātre pakṣe pakṣe 'thavā gate /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
Nyāyasūtra
NyāSū, 1, 1, 41.0 vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 2, 2, 28.0 ubhayoḥ pakṣayoḥ anyatarasyādhyāpanāt apratiṣedhaḥ //
NyāSū, 5, 1, 23.0 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikāntikatvāc cārthāpatteḥ //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
NyāSū, 5, 2, 5.0 pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ //
NyāSū, 5, 2, 21.0 svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā //
NyāSū, 5, 2, 21.0 svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.1 oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ /
Rāmāyaṇa
Rām, Bā, 13, 23.1 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ /
Rām, Bā, 54, 10.1 hataputrabalo dīno lūnapakṣa iva dvijaḥ /
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 22, 3.1 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ /
Rām, Ay, 58, 3.2 apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau //
Rām, Ay, 94, 30.1 kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca /
Rām, Ār, 49, 12.2 pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ //
Rām, Ār, 49, 30.2 keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ //
Rām, Ār, 49, 36.2 pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat //
Rām, Ār, 49, 37.1 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā /
Rām, Ār, 60, 13.1 jñātipakṣavihīnasya rājaputrīm apaśyataḥ /
Rām, Ār, 63, 18.1 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ /
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Ār, 64, 10.1 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ /
Rām, Ki, 51, 12.1 asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ /
Rām, Ki, 55, 21.1 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum /
Rām, Ki, 57, 6.2 pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam //
Rām, Ki, 57, 7.1 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ /
Rām, Ki, 57, 12.1 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ /
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Rām, Ki, 60, 15.2 ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ //
Rām, Ki, 60, 16.1 rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca /
Rām, Ki, 61, 2.1 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ /
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Ki, 62, 9.1 sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ /
Rām, Ki, 62, 10.2 ādityaraśminirdagdhau pakṣau me punar utthitau //
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Su, 1, 110.2 pakṣāṃścicheda vajreṇa tatra tatra sahasraśaḥ //
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 6, 13.1 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ /
Rām, Su, 6, 13.1 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ /
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 7, 21.2 stambhaiḥ pakṣair ivātyuccair divaṃ samprasthitām iva //
Rām, Su, 12, 10.1 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ /
Rām, Su, 17, 15.2 parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva //
Rām, Su, 56, 15.2 cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ //
Rām, Yu, 19, 26.1 yastu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati /
Rām, Yu, 20, 11.1 hanyām aham imau pāpau śatrupakṣapraśaṃsakau /
Rām, Yu, 26, 7.2 svapakṣavardhanaṃ kurvanmahad aiśvaryam aśnute //
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 26, 15.2 vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ //
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ /
Rām, Yu, 40, 34.1 mahatā pakṣavātena sarve dvīpamahādrumāḥ /
Rām, Yu, 53, 18.2 rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya //
Rām, Yu, 68, 17.1 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ /
Rām, Yu, 80, 55.1 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm /
Rām, Utt, 6, 54.1 suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram /
Rām, Utt, 6, 54.1 suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram /
Rām, Utt, 7, 42.2 rākṣasān drāvayāmāsa pakṣavātena kopitaḥ //
Rām, Utt, 8, 17.1 vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ /
Rām, Utt, 8, 18.1 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam /
Rām, Utt, 8, 19.1 pakṣavātabaloddhūto mālyavān api rākṣasaḥ /
Rām, Utt, 18, 30.2 pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ //
Saundarānanda
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
SaundĀ, 6, 30.1 sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā /
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
SaundĀ, 10, 28.2 śāvaiśca pakṣair abhilohitāntair māñjiṣṭhakairardhasitaiśca pādaiḥ //
SaundĀ, 16, 62.1 vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī /
Agnipurāṇa
AgniPur, 8, 14.2 arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ //
AgniPur, 8, 15.1 rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /
Amarakośa
AKośa, 1, 133.1 pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā /
AKośa, 1, 137.2 te tu triṃśadahorātraḥ pakṣaste daśapañca ca //
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
AKośa, 2, 257.1 garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham /
AKośa, 2, 257.2 strī pakṣatiḥ pakṣamūlaṃ cañcustroṭirubhe striyau //
AKośa, 2, 363.2 pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare //
AKośa, 2, 455.2 darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak //
AKośa, 2, 497.1 mahībhujāmahibhayaṃ svapakṣaprabhavaṃ bhayam /
AKośa, 2, 506.2 pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ //
AKośa, 2, 554.1 prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 75.2 tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ //
AHS, Sū., 27, 45.1 snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam /
AHS, Śār., 4, 7.2 ūrumūle lohitākṣaṃ hanti pakṣam asṛkkṣayāt //
AHS, Śār., 5, 103.1 yasyāturasya lakṣyante trīn pakṣān na sa jīvati /
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Nidānasthāna, 15, 39.1 pakṣam anyataraṃ hanti saṃdhibandhān vimokṣayan /
AHS, Nidānasthāna, 15, 41.1 śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 12, 27.2 dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā //
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 21, 40.2 khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā //
AHS, Kalpasiddhisthāna, 2, 37.2 tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā //
AHS, Kalpasiddhisthāna, 4, 45.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Utt., 3, 6.2 hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ //
AHS, Utt., 7, 33.2 tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet //
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād vā svayam eva ca śāmyati /
AHS, Utt., 24, 47.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam //
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
AHS, Utt., 37, 55.1 saptāhena daśāhena pakṣeṇa ca paraṃ kramāt /
AHS, Utt., 39, 87.1 avatārya karīṣe ca pakṣamātraṃ nidhāpayet /
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 92.2 nihitaṃ pūrvavat pakṣaṃ piben māsaṃ suyantritaḥ //
AHS, Utt., 39, 94.2 pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam //
Bhallaṭaśataka
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bodhicaryāvatāra
BoCA, 5, 53.2 svapakṣābhiniviṣṭaṃ vā tasmāt tiṣṭhāmi kāṣṭhavat //
BoCA, 7, 60.1 saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ /
BoCA, 9, 54.1 tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 50.2 vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti //
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 64.2 pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham //
BKŚS, 2, 69.1 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime /
BKŚS, 14, 39.2 sapakṣā rājahaṃsīva gatā prati himācalam //
BKŚS, 15, 7.1 ityādi vadatas tasya pakṣam utkarṣayann iva /
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 17, 27.1 haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam /
BKŚS, 18, 207.1 kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī /
BKŚS, 19, 103.2 pakṣacchedabhayālīnān nagān iva mahārṇavāt //
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
BKŚS, 20, 166.2 tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām //
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
BKŚS, 21, 88.2 pakṣadvāreṇa nirjagmur nairāśyottānapāṇayaḥ //
Daśakumāracarita
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 5, 51.1 prāyudhyata cātisaṃrabdham anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 50.1 pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
Divyāvadāna
Divyāv, 10, 42.1 sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 127.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 128.1 vayamapi tāvat pakṣaparyeṣaṇaṃ kariṣyāmaḥ //
Divyāv, 12, 132.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 133.1 tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva //
Divyāv, 12, 138.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 146.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 155.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 170.1 raktākṣeṇābhihitaṃ tvaṃ tāvacchramaṇasya gautamasya pakṣaṃ vadasi //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Divyāv, 18, 247.1 ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ //
Divyāv, 20, 66.1 dūrata eva lohitapakṣaḥ śakunta ihāgacchati //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 180.1 haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratāmagāt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 2, 37.2 kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 7, 20.2 sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //
Kir, 9, 65.2 yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 16, 44.1 tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena /
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 33.2 sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 3, 1, 1.1 savarṇāyām ananyapūrvāyāṃ śāstrato 'dhigatāyāṃ dharmo 'rthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiśca //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 3, 4.6 svapakṣaiḥ saṃjñayā bhāṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 97.1 na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
KātySmṛ, 1, 124.1 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā /
KātySmṛ, 1, 126.2 kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet //
KātySmṛ, 1, 130.2 bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ //
KātySmṛ, 1, 138.2 sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate //
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 140.2 asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet //
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 143.1 yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
KātySmṛ, 1, 143.2 dadyāt tatpakṣasambaddhaṃ prativādī tadottaram //
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 155.2 māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet //
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 195.2 anyapakṣāśrayas tena kṛto vādī sa hīyate //
KātySmṛ, 1, 208.1 palāyanānuttaratvād anyapakṣāśrayeṇa ca /
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 268.1 deśācārayutaṃ varṣamāsapakṣādivṛddhimat /
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 532.1 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
KātySmṛ, 1, 539.2 tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati //
KātySmṛ, 1, 751.2 tripakṣapakṣasaptāhaṃ daivarājikam iṣyate //
KātySmṛ, 1, 751.2 tripakṣapakṣasaptāhaṃ daivarājikam iṣyate //
Kāvyādarśa
KāvĀ, 1, 72.2 nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti //
KāvĀ, Dvitīyaḥ paricchedaḥ, 9.1 tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 107.1 śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ /
Kāvyālaṃkāra
KāvyAl, 5, 12.2 pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate //
KāvyAl, 5, 21.1 san pakṣe sadṛśe siddho vyāvṛttastadvipakṣataḥ /
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 22.2 abhinnalakṣaṇaḥ pakṣaḥ phalabhedādayaṃ dvidhā //
KāvyAl, 6, 31.1 vṛddhipakṣaṃ prayuñjīta saṃkrame'pi mṛjer yathā /
KāvyAl, 6, 34.2 tṛtīyāsaptamīpakṣe nālugviṣayam ānayet //
Kūrmapurāṇa
KūPur, 1, 5, 5.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
KūPur, 1, 14, 65.2 jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā //
KūPur, 1, 18, 7.1 śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ /
KūPur, 1, 37, 5.1 kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
KūPur, 1, 41, 30.1 sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
KūPur, 2, 6, 40.2 ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpate //
KūPur, 2, 14, 60.2 vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam //
KūPur, 2, 14, 74.2 tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ //
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 27, 3.1 śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
KūPur, 2, 27, 25.2 pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt //
KūPur, 2, 27, 25.2 pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt //
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 33, 105.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
KūPur, 2, 39, 43.1 caitramāse tu samprāpte śuklapakṣe trayodaśī /
KūPur, 2, 39, 68.1 kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
KūPur, 2, 39, 72.1 kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
KūPur, 2, 39, 94.2 śrāvaṇe māsi samprāpte kṛṣṇapakṣe caturdaśī //
KūPur, 2, 40, 15.2 śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret /
Laṅkāvatārasūtra
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 7.2 buddhaboddhavyarahitaṃ sadasatpakṣavarjitam //
LAS, 2, 26.1 bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 29, 74.1 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā /
LiPur, 1, 54, 46.2 kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ //
LiPur, 1, 54, 48.1 bhūbhṛtāṃ tvatha pakṣaistu maghavaccheditaistataḥ /
LiPur, 1, 55, 6.1 cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ /
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 56, 18.1 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau /
LiPur, 1, 56, 18.2 evaṃ sūryanimittaiṣā pakṣavṛddhirniśākare //
LiPur, 1, 60, 10.2 kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ //
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 1, 63, 54.2 śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ //
LiPur, 1, 63, 78.1 ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām /
LiPur, 1, 63, 88.2 parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām //
LiPur, 1, 63, 92.2 ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām //
LiPur, 1, 65, 41.1 ete hyaṅgirasaḥ pakṣe kṣatropetā dvijātayaḥ /
LiPur, 1, 65, 43.1 ete hyaṅgirasaḥ pakṣe kṣatropetāḥ samāśritāḥ /
LiPur, 1, 65, 91.2 pakṣī ca pakṣarūpaś ca atidīpto niśākaraḥ //
LiPur, 1, 83, 3.2 aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi //
LiPur, 1, 83, 15.2 pakṣayoraṣṭamīṃ yatnādupavāsena vartayet //
LiPur, 1, 83, 21.1 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ /
LiPur, 1, 83, 53.1 pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca //
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
LiPur, 1, 96, 71.1 atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan /
LiPur, 1, 96, 74.1 uḍḍīyoḍḍīya bhagavān pakṣāghātavimohitam /
LiPur, 1, 98, 106.2 nidāghastapano meghaḥ pakṣaḥ parapuraṃjayaḥ //
LiPur, 2, 10, 39.2 ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 46, 16.1 sveṣu sveṣu ca pakṣeṣu pradhānāste yathā dvijāḥ /
LiPur, 2, 48, 15.1 vainateyāya vidmahe suvarṇapakṣāya dhīmahi /
LiPur, 2, 50, 36.2 kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam //
Matsyapurāṇa
MPur, 7, 10.1 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ /
MPur, 18, 2.2 kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi //
MPur, 50, 5.2 ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ //
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 58, 5.1 prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe /
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 64, 18.2 māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam //
MPur, 75, 8.1 anena vidhinā sarvamubhayorapi pakṣayoḥ /
MPur, 77, 2.1 mādhavasya site pakṣe saptamyāṃ niyatavrataḥ /
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 101, 54.1 pakṣopavāsī yo dadyādviprāya kapilādvayam /
MPur, 120, 42.1 phālgunāmalapakṣānte rājā svapne purūravāḥ /
MPur, 121, 78.2 chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt //
MPur, 123, 33.2 udaye'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 125, 11.2 puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ //
MPur, 125, 12.1 śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā /
MPur, 125, 13.1 puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ /
MPur, 126, 54.2 somasya śuklapakṣādau bhāskare parataḥ sthite //
MPur, 126, 59.1 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt /
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 126, 73.2 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau /
MPur, 133, 18.2 kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadvayamapīśvarāḥ //
MPur, 133, 19.2 ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 140, 7.1 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ /
MPur, 141, 28.2 samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 38.1 pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā /
MPur, 141, 46.2 pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt //
MPur, 141, 78.2 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 142, 6.2 kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 151, 21.1 śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā /
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 155, 2.2 rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me //
MPur, 159, 4.1 caitrasya bahule pakṣe pañcadaśyāṃ mahābalau /
MPur, 159, 5.1 caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ /
MPur, 162, 34.2 muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ //
MPur, 172, 29.2 mṛgendrapāśairvitataṃ pakṣajantuniṣevitam //
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
MPur, 174, 19.2 varuṇaḥ paścimaṃ pakṣamuttaraṃ naravāhanaḥ //
MPur, 174, 45.1 pakṣābhyāṃ cārupatrābhyāmāvṛtya divi līlayā /
MPur, 175, 70.2 saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 31.1 utpannāpavargiṇīti pakṣaḥ parigṛhyate //
Nāradasmṛti
NāSmṛ, 1, 1, 23.1 pakṣadvayābhisaṃbandhād dvidvāraḥ samudāhṛtaḥ /
NāSmṛ, 1, 1, 23.2 pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram //
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 2, 31.1 kāraṇapratipattyā ca pūrvapakṣe virodhite /
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 2, 42.1 pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ /
NāSmṛ, 2, 12, 14.1 tatrādyāv apratīkarau pakṣākhyo māsam ācaret /
NāSmṛ, 2, 13, 27.1 mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ /
NāSmṛ, 2, 13, 28.2 tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ //
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 12, 12.0 dvādaśa pakṣā ardhasaṃvatsaraḥ //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 29, 5.1 pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 131.1 śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ /
Su, Sū., 46, 133.2 pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām //
Su, Nid., 1, 61.1 tadānyatarapakṣasya sandhibandhān vimokṣayan /
Su, Nid., 1, 61.2 hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ //
Su, Nid., 1, 63.1 śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ /
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 43.1 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam /
Su, Cik., 9, 43.1 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam /
Su, Cik., 13, 23.2 avatārya karīṣe ca pakṣamātraṃ nidhāpayet //
Su, Cik., 13, 24.1 snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān /
Su, Cik., 13, 28.2 pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ //
Su, Cik., 13, 30.1 nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 24, 114.1 sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ /
Su, Cik., 24, 114.1 sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ /
Su, Cik., 25, 29.2 saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne //
Su, Cik., 36, 51.1 pakṣādvireko vāntasya tataścāpi nirūhaṇam /
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 8, 84.1 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti /
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 19, 16.1 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśor nudati bhāvitamañjanena /
Su, Utt., 25, 16.1 pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṃ tritayādvyavasyet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.7 ekasmin pakṣa ātmabhāvo gṛhītaśced anyasminn apy ātmabhāvo gṛhyata eva /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 8.2, 1.40 tatra pūrvasmin pakṣatraye pradhānaṃ na sidhyati /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.25 tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 2.0 svapakṣe niścayamāha //
Viṣṇupurāṇa
ViPur, 1, 3, 9.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
ViPur, 1, 9, 122.1 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham /
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 17, 35.2 durbuddhe vinivartasva vairipakṣastavād ataḥ /
ViPur, 1, 17, 41.2 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam /
ViPur, 1, 17, 52.1 na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi /
ViPur, 1, 18, 38.2 cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ //
ViPur, 1, 18, 40.1 teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit /
ViPur, 2, 4, 90.2 udayāstamayeṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
ViPur, 2, 8, 69.2 tāni pañcadaśa brahman pakṣa ityabhidhīyate //
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 11, 22.2 kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ //
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 11, 75.2 bhavatyariṣṭaśāntiśca vairipakṣābhicārikā //
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
ViPur, 3, 14, 3.1 māsi māsyasite pakṣe pañcadaśyāṃ nareśvara /
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 3, 18, 40.2 pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 5, 12, 4.2 kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam //
ViPur, 5, 22, 15.2 tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ //
ViPur, 5, 23, 39.1 rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
ViPur, 5, 28, 25.2 jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ //
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
ViPur, 5, 30, 62.1 garutmānapi vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ /
ViPur, 5, 36, 2.1 narakasyāsurendrasya devapakṣavirodhinaḥ /
ViPur, 5, 36, 22.1 anena duṣṭakapinā daityapakṣopakāriṇā /
ViPur, 6, 8, 33.2 jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt //
ViPur, 6, 8, 37.1 jyeṣṭhāmūle site pakṣe yenaivaṃ vayam apy uta /
ViPur, 6, 8, 38.1 jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam /
Viṣṇusmṛti
ViSmṛ, 8, 11.1 ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi //
ViSmṛ, 22, 33.1 saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe //
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 95, 11.1 yavānnaṃ pakṣāntayor vā sakṛd aśnīyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 5.1 tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate //
YSBhā zu YS, 2, 16.1, 1.1 duḥkham atītam upabhogenātivāhitaṃ na heyapakṣe vartate //
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 217.1 amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam /
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 195.2 dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca //
Śatakatraya
ŚTr, 1, 36.1 varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Abhidhānacintāmaṇi
AbhCint, 2, 58.1 pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā /
AbhCint, 2, 61.1 pañcadaśāhorātraḥ syātpakṣaḥ sa bahulo 'sitaḥ /
AbhCint, 2, 66.1 pakṣo māso vatsarādirmārgaśīrṣaḥ sahaḥ sahāḥ /
AbhCint, 2, 213.2 bhiyā ca taccāhibhayaṃ bhūpatīnāṃ svapakṣajam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 8.2 api smaratha no yuṣmatpakṣacchāyāsamedhitān /
BhāgPur, 3, 3, 12.1 atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān /
BhāgPur, 3, 11, 10.2 pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaś ca mānada //
BhāgPur, 3, 21, 22.3 suparṇapakṣopari rocamānaḥ premasmitodvīkṣaṇavibhramadbhrūḥ //
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
BhāgPur, 3, 24, 29.2 gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ //
BhāgPur, 4, 23, 5.2 abbhakṣaḥ katicitpakṣānvāyubhakṣastataḥ param //
BhāgPur, 11, 18, 30.2 śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet //
Bhāratamañjarī
BhāMañj, 1, 124.2 prayayau pakṣavikṣepavātavikṣobhitāmbudhiḥ //
BhāMañj, 1, 144.2 pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau //
BhāMañj, 1, 151.1 tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam /
BhāMañj, 1, 740.2 phālgunasya site pakṣe rohiṇyāmaṣṭame 'hani //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 397.2 pakṣavātair vighaṭayan dikkuṭīr divam āyayau //
BhāMañj, 5, 401.1 vahāmi pakṣaprāntena trailokyaṃ viṣṇunā saha /
BhāMañj, 5, 404.1 vadanodgīrṇarudhiraḥ suptapakṣo 'timūrtitaḥ /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
BhāMañj, 6, 226.2 tatpakṣapavanasphārairdīrṇāmiva sahasradhā //
BhāMañj, 7, 341.1 preritā kururājena śubhrapakṣā kirīṭinam /
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
BhāMañj, 8, 92.2 dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ //
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
Devīkālottarāgama
DevīĀgama, 1, 39.2 pakṣadvayaparityāge samprāpte naiva cālayet //
Garuḍapurāṇa
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
GarPur, 1, 71, 3.1 tataḥ pakṣanipātena saṃharanniva rodasī /
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 99, 1.3 amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam //
GarPur, 1, 102, 5.2 pakṣe māse 'thavāśnīyād dantolūkhaliko bhavet //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 117, 1.2 mārgaśīrṣe site pakṣe vyāsānaṅgatrayodaśī /
GarPur, 1, 118, 1.3 mārgaśīrṣe site pakṣe gavyāśī samupoṣitaḥ //
GarPur, 1, 120, 1.3 mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ //
GarPur, 1, 122, 2.1 āśvinasya site pakṣe ekādaśyāmupoṣitaḥ /
GarPur, 1, 123, 11.1 ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
GarPur, 1, 125, 1.3 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 129, 4.2 kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā //
GarPur, 1, 132, 3.1 aṣṭamī budhavāreṇa pakṣayorubhayoryadā /
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
GarPur, 1, 166, 37.1 pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate /
GarPur, 1, 166, 39.1 śuddhavātakṛtaḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /
Hitopadeśa
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 1, 89.2 śatrupakṣo bhavān asmākam /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 49.3 kalir balavatā sārdhaṃ kīṭapakṣodgamo yathā //
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 62.1 ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 4, 11.11 tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam /
Kathāsaritsāgara
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 5, 1.2 gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī //
KSS, 4, 2, 221.1 tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā /
KSS, 5, 2, 140.1 kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
KSS, 5, 3, 34.2 pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata //
Kālikāpurāṇa
KālPur, 55, 71.2 navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
KṛṣiPar, 1, 36.1 yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 58.1 jyaiṣṭhādau sitapakṣe ca ārdrādidaśarkṣake /
KṛṣiPar, 1, 60.1 āṣāḍhasya site pakṣe navamyāṃ yadi varṣati /
KṛṣiPar, 1, 70.1 pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 94.2 samudragās tu pakṣasya māsasya saritāṃ patiḥ //
KAM, 1, 124.2 ekādaśīṃ dvijaśreṣṭhāḥ pakṣayor ubhayor api //
KAM, 1, 139.2 upoṣyā dvādaśī puṇyā pakṣayor ubhayor api //
KAM, 1, 150.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 153.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 170.3 ekādaśyāṃ tu bhuñjānaḥ pakṣayor ubhayor api //
Mātṛkābhedatantra
MBhT, 6, 16.2 māsapakṣatithīnāṃ ca noccāryaṃ parameśvari //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 11.2 so 'pi devair manaḥṣaṣṭhaiḥ pakṣo'naikāntikaḥ smṛtaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 24.0 api ca valabhyādīnāṃ pakṣāntarbhāve dṛṣṭāntābhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 6.0 so 'pyayaṃ pakṣo manaḥṣaṣṭhair buddhīndriyair anaikāntikaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 alpam garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha na catasro'śmaryaḥ nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Cik., 29, 12.32, 7.0 pakṣe apicchilaṃ tarhi sthānam punar hṛtaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 14.0 cirantanānāṃ cāyameva pakṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 32.0 tatrāntyau pakṣau heyau itarāvapi krameṇa mukhyānukalpau draṣṭavyau //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 69.0 garbhasaṃskārapakṣe tu pratigarbham āvartanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 71.0 anayoḥ pakṣayor yathāgṛhyaṃ vyavasthā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.2 aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.1 pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.1 pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Rasahṛdayatantra
RHT, 4, 3.1 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
Rasamañjarī
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
RMañj, 6, 296.1 śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /
RMañj, 7, 14.2 tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet //
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
RMañj, 10, 37.2 śirorahitamātmānaṃ pakṣamekaṃ sa jīvati //
RMañj, 10, 39.2 kālajñānena samproktaṃ pakṣamekaṃ sa jīvati //
Rasaprakāśasudhākara
RPSudh, 10, 12.1 marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /
RPSudh, 10, 19.1 saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /
Rasaratnākara
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 5, 53.2 pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet //
RRĀ, Ras.kh., 5, 55.1 parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet /
RRĀ, Ras.kh., 6, 37.2 śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ //
RRĀ, V.kh., 1, 46.2 kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā //
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 19, 61.3 pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //
RRĀ, V.kh., 20, 95.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /
Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 3, 155.1 drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 6, 42.1 sūraṇapakṣe bṛhatpuṭapradānam /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 8, 188.1 vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
Rasendracūḍāmaṇi
RCūM, 5, 107.1 kothitā pakṣamātraṃ hi bahudhā parivartitā /
RCūM, 5, 115.1 kothitā pakṣamātraṃ hi bahudhā parikīrtitā /
RCūM, 13, 68.1 vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet /
RCūM, 14, 206.2 pakṣānte dālikārdhena pūrvavadrecayet khalu //
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 16, 4.1 ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
RCūM, 16, 4.2 kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //
Rasādhyāya
RAdhy, 1, 225.2 tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //
RAdhy, 1, 229.2 gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //
RAdhy, 1, 474.1 yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 20.3 tato yasyā mātṛpakṣapitṛpakṣau nirmalau //
RAdhyṬ zu RAdhy, 478.2, 20.3 tato yasyā mātṛpakṣapitṛpakṣau nirmalau //
Rasārṇava
RArṇ, 2, 17.2 kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā //
RArṇ, 2, 18.0 ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā //
RArṇ, 2, 19.0 śuklapakṣe ṛtumatī sā nārī kāñcikācinī //
RArṇ, 2, 25.1 pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā /
RArṇ, 2, 25.1 pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā /
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 6, 27.3 taddravet pakṣamātreṇa śilāsaindhavayojitam //
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /
RArṇ, 12, 190.1 śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam /
RArṇ, 12, 278.2 pakṣamāsādiṣaṇmāsavedhanāni mahītale //
RArṇ, 14, 159.1 bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /
RArṇ, 14, 164.2 dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //
RArṇ, 16, 81.2 mardayet pakṣamekaṃ tu divārātramatandritaḥ //
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
Rājanighaṇṭu
RājNigh, Śālm., 18.2 gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut //
RājNigh, Kar., 130.2 subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ //
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Sattvādivarga, 56.2 pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ //
RājNigh, Sattvādivarga, 56.2 pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ //
RājNigh, Sattvādivarga, 62.0 māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ //
RājNigh, Sattvādivarga, 63.0 dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
Skandapurāṇa
SkPur, 13, 104.1 ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ /
SkPur, 13, 119.1 śrutvā śabdam ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ /
SkPur, 18, 36.2 rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 11.0 anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 18.0 pakṣacchedavraṇāsṛksruta iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 16.0 tadanantaraṃ yat tuṭyardhaṃ sa pakṣasaṃdhiḥ //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 6, 22.0 tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntam //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 1, 4.2 stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam //
TĀ, 4, 64.2 pakṣeṇa sādhako 'rdhārdhātputrakaḥ samayī tathā //
TĀ, 6, 76.1 dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat /
TĀ, 6, 90.2 tadasatsitapakṣe 'ntaḥ praveśollāsabhāgini //
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
TĀ, 6, 98.2 tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ //
TĀ, 6, 111.2 tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ //
TĀ, 6, 112.1 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
TĀ, 8, 115.2 maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ //
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 13.1 pakṣāntare maheśāni tasya mṛtyurna cānyathā /
Ānandakanda
ĀK, 1, 2, 17.1 bahule yā puṣpavatī pakṣe sā kākinī smṛtā /
ĀK, 1, 2, 168.1 rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca /
ĀK, 1, 3, 9.1 śuklapakṣe suyoge ca karaviṣṭivivarjite /
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 6, 83.1 pakṣe śukle śubhadine candratārābalānvite /
ĀK, 1, 7, 188.1 pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ /
ĀK, 1, 9, 124.2 sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ //
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi /
ĀK, 1, 15, 104.2 śuklapakṣe śubhadine rudantīṃ tāṃ samāharet //
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 15, 206.2 śuklapakṣe ca puṣyārke vidhivattaṃ samāharet //
ĀK, 1, 15, 268.1 āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 355.5 phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
ĀK, 1, 15, 369.1 pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet /
ĀK, 1, 15, 374.2 ātape pakṣaparyantaṃ sthāpayet pratitāpayet //
ĀK, 1, 15, 379.1 śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā /
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 584.2 pakṣamekaṃ dhānyarāśau nidhāya prativāsaram //
ĀK, 1, 15, 591.2 tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 16, 99.1 lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
ĀK, 1, 19, 12.1 divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ /
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 19, 45.2 dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau //
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
ĀK, 1, 23, 366.1 āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam /
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
ĀK, 1, 23, 481.1 pakṣamāsādiṣaṇmāsavedhanāni mahītale /
ĀK, 1, 23, 740.2 dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram //
ĀK, 2, 8, 143.1 atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
Āryāsaptaśatī
Āsapt, 2, 370.2 aparīkṣitasvapakṣo gantā hantāpadaṃ madhupaḥ //
Āsapt, 2, 527.1 vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam /
Āsapt, 2, 639.1 sugṛhītamalinapakṣā laghavaḥ parabhedinaḥ paraṃ tīkṣṇāḥ /
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 6, 7, 2.0 tuśabdaḥ pūrvapakṣavyāvṛttau //
ĀVDīp zu Ca, Sū., 26, 9.3, 25.0 avyaktarasapakṣaṃ niṣedhayati avyaktībhāva ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 36.0 aparisaṃkhyeyapakṣaṃ dūṣayati aparītyādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 18.0 kākāṇḍaḥ śūkaraśimbiḥ umā atasī ūrṇāṃpāṭhapakṣe tasyaivorṇā //
ĀVDīp zu Ca, Sū., 27, 44.2, 3.0 bakaḥ pāṇḍurapakṣaḥ //
ĀVDīp zu Ca, Sū., 27, 113.2, 16.0 nalinī padmamṛṇālaṃ nīlinīti pāṭhapakṣe buhnā //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 22.4, 9.0 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 12.0 daivapuruṣakārayor ubhayorapi bādhyatvaṃ darśayannekāntena niyatāyuḥpakṣaṃ vyudasyati karmetyādi //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Cik., 2, 16, 5.0 lavaṇe saṃskārapakṣe hi lavaṇasamaṃ bhallātakam antardhūmadagdhaṃ grāhyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
Śukasaptati
Śusa, 23, 35.4 tvayā luñcāpitāḥ pakṣā mayā luñcāpitaṃ śiraḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 24.2 viṣāṇājinakastūrimaṇipakṣādyupārjjanāt //
Śyainikaśāstra, 4, 24.1 āhvānaṃ pakṣabandhena vāsasā vā prakalpayet /
Śyainikaśāstra, 4, 48.2 śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase //
Śyainikaśāstra, 4, 55.1 pakṣasatkārasaṃpuṣṭā lālanaiścānurañjitāḥ /
Śyainikaśāstra, 5, 11.1 pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet /
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 5, 36.2 śaraṭāmiṣam apyeke pakṣamokṣāya jānate //
Śyainikaśāstra, 6, 2.2 muktājālairivorusthapakṣarājibhirañjitān //
Śyainikaśāstra, 6, 5.2 paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ //
Śyainikaśāstra, 6, 35.2 sapakṣayoḥ parvatayoriva yatrānudhāvanam //
Śyainikaśāstra, 6, 38.2 chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam //
Śyainikaśāstra, 6, 40.1 ṭonādīnāṃ pakṣavegāt nilīnāḥ kecukādayaḥ /
Śyainikaśāstra, 7, 24.2 śārade kaumudapakṣe tataste svargamāpnuvan //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 73.1 pūrṇātithau site pakṣe jāte candrabale tathā /
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 25.2 vijñeyo garuḍodgāraḥ karipakṣo dvitīyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 47.0 site pakṣe śukle pakṣe agnibhṛṣṭam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 47.0 site pakṣe śukle pakṣe agnibhṛṣṭam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 7.0 sampuṭaṃ cūrṇayediti vacanādayameva pakṣaḥ samīcīnaḥ //
Abhinavacintāmaṇi
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 85.1 lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /
Dhanurveda
DhanV, 1, 54.2 yojayed vajralepena sārapakṣānusārataḥ //
DhanV, 1, 65.2 pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit //
DhanV, 1, 106.3 gṛdhrāṇāṃ ca kuraṅgānāṃ pakṣā eteṣu śobhanāḥ //
DhanV, 1, 107.1 ekasyaiva śarasyaiva catuḥpakṣāṃśca kārayet /
DhanV, 1, 107.2 ṣaḍaṅgulapramāṇeṇa pakṣabhedaṃ na kārayet /
DhanV, 1, 107.3 daśāṅgulamitāḥ pakṣāḥ śārṅgacāpasya mārgaṇe //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 18.2 ubhayoḥ pakṣayoś caiva pañcamyāṃ nāgatīrthake //
GokPurS, 11, 76.1 āśvayujy asite pakṣe hy aṣṭamyām aruṇodaye /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haribhaktivilāsa
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 1, 152.2 dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam //
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 2, 149.1 ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api /
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 3, 115.2 pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati /
HBhVil, 3, 299.3 samudragāś ca pakṣasya māsasya saritāṃ patiḥ //
HBhVil, 5, 1.6 pakṣe śiśuḥ /
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 23.2 śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ //
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 83.2 pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet //
HYP, Caturthopadeśaḥ, 92.2 prayāti sutarāṃ sthairyaṃ chinnapakṣaḥ khago yathā //
Janmamaraṇavicāra
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
Kokilasaṃdeśa
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
KokSam, 1, 41.1 dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau /
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 20.2, 3.0 kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti //
MuA zu RHT, 3, 20.2, 3.0 kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti //
MuA zu RHT, 3, 24.1, 1.0 gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi //
MuA zu RHT, 3, 24.1, 18.0 athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca //
MuA zu RHT, 3, 26.2, 1.0 etāvatā rasapakṣakartanena nālaṃ bhavitavyamityāha itare ityādi //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 26.2, 4.0 athaśabdaḥ pakṣāntarasūcakaḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 11.1 trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
ParDhSmṛti, 4, 11.2 tṛtīye caiva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 4, 13.2 pakṣasaṃkhyāpramāṇena suvarṇāny api dakṣiṇā //
ParDhSmṛti, 5, 8.1 kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
ParDhSmṛti, 6, 6.2 lāvikāraktapakṣeṣu śudhyate naktabhojanāt //
Rasakāmadhenu
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 5, 101.1 rītikātīkṣṇaghoṣāṇāṃ vedapakṣaguṇāṃśakāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
Rasārṇavakalpa
RAK, 1, 66.2 arkaviśvam iti pakṣayute vai vallake daśadaśāṣṭasaṃyute //
RAK, 1, 167.2 tatpatrāṇi tu deveśi śukapakṣanibhāni ca //
RAK, 1, 174.1 āṣāḍhe pūrvapakṣe tu gṛhītvā bījamuttamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.1 evamukto mahādevo vyadhunotpakṣapañjaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.2 tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.1 tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire /
SkPur (Rkh), Revākhaṇḍa, 8, 10.1 śīghraṃ praviśa matpakṣau yena viśramase dvija /
SkPur (Rkh), Revākhaṇḍa, 8, 11.1 tato 'haṃ tasya pakṣānte pralīnastu bhramañjale /
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 126.2 evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān //
SkPur (Rkh), Revākhaṇḍa, 26, 126.2 evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān //
SkPur (Rkh), Revākhaṇḍa, 29, 11.2 pakṣopavāsī nyavasat kaṃcit kālaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 51, 10.1 madhumāse site pakṣa ekādaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 52.1 cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 24.2 ekaviṃśatiṃ pituḥ pakṣe mātuśvaivekaviṃśatim //
SkPur (Rkh), Revākhaṇḍa, 55, 25.1 bhāryāpakṣe daśaiveha kulānyetāni tārayet /
SkPur (Rkh), Revākhaṇḍa, 56, 43.2 ekādaśyām upoṣitvā pakṣayor ubhayor api //
SkPur (Rkh), Revākhaṇḍa, 56, 49.2 pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 56, 65.1 caitramāse site pakṣe ekādaśyāṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 58, 5.1 kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā /
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 62, 7.2 aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 68, 2.2 caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 76, 12.2 māsi mārgaśire caiva śuklapakṣe tu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 78, 17.1 māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 83, 74.1 āśvinasyāsite pakṣe tripurāristu vai tithau /
SkPur (Rkh), Revākhaṇḍa, 83, 91.2 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 85, 65.1 viśeṣācchuklapakṣe cetsūryavāreṇa saptamī /
SkPur (Rkh), Revākhaṇḍa, 85, 86.1 pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 88, 2.1 aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 90, 88.2 pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 92, 10.1 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 144.3 kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 18.1 māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 101, 5.2 ekādaśyāṃ site pakṣe madhunā snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 102, 10.2 caitre māsi site pakṣe tatra gatvā jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 177.1 saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 9.1 jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 14.2 pakṣamāsopavāsaiśca karśayanti kalevaram //
SkPur (Rkh), Revākhaṇḍa, 126, 6.1 aṣṭabhyāṃ ca site pakṣe asitāṃ vā caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 127, 1.3 tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 4.1 dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 3.1 vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 156, 6.2 kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 159, 100.1 prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /
SkPur (Rkh), Revākhaṇḍa, 163, 1.3 āśvinasya site pakṣe pañcamyāṃ niyataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 19.1 jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 38.1 devagṛhe tu pakṣādau yaḥ karoti vilepanam /
SkPur (Rkh), Revākhaṇḍa, 172, 47.2 āśvine māsi samprāpte śuklapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 173, 12.1 māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 174, 5.1 samprāpte kārttike māsi navamyāṃ śuklapakṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 13.1 jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 179, 10.1 māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 180, 47.1 yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati /
SkPur (Rkh), Revākhaṇḍa, 185, 2.1 māsi cāśvayuje tatra śuklapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 189, 18.1 jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 3.1 viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe yā bhavedāśvayuje nṛpa /
SkPur (Rkh), Revākhaṇḍa, 203, 3.1 kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa /
SkPur (Rkh), Revākhaṇḍa, 204, 11.1 tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 7.2 tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā //
SkPur (Rkh), Revākhaṇḍa, 223, 7.1 śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 39.3 vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 44.1 saṃdigdhasādhyavān pakṣaḥ /
Tarkasaṃgraha, 1, 47.1 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ //
Tarkasaṃgraha, 1, 48.11 atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //
Uḍḍāmareśvaratantra
UḍḍT, 3, 1.1 kākasya pakṣau saṃgṛhya sarpakañcukam eva ca /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 9, 16.2 kākajaṅghā śilā pakṣau bhrāmarau kṛṣṇam utpalam /
UḍḍT, 9, 17.2 pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 14.2 anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati //
Yogaratnākara
YRā, Dh., 346.2 muñcanti tāmravatsattvaṃ tatpakṣā api barhiṇām //
YRā, Dh., 348.2 evaṃ mayūrapakṣotthasatvasyāpi guṇo mataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 3.0 śuddhapakṣa upoṣya puṣye nakṣatre prāgudīcyāṃ diśi //
ŚāṅkhŚS, 5, 2, 4.0 śuddhapakṣe dīkṣā puṇye nakṣatre samāpanaṃ ca //
ŚāṅkhŚS, 15, 12, 7.0 iṣṭibhiḥ pakṣaśeṣam //