Occurrences

Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Tantrāloka

Kauṣītakyupaniṣad
KU, 1, 2.3 tān aparapakṣeṇa prajanayati /
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
Taittirīyasaṃhitā
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
Mahābhārata
MBh, 3, 39, 22.1 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran /
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 5, 98, 18.2 aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham //
MBh, 7, 142, 36.1 raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 55.1 saptāhena daśāhena pakṣeṇa ca paraṃ kramāt /
Tantrāloka
TĀ, 4, 64.2 pakṣeṇa sādhako 'rdhārdhātputrakaḥ samayī tathā //