Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 2, 86.2 ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam //
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 2, 100.3 gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet //
RArṇ, 5, 7.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
RArṇ, 6, 10.2 agastyapuṣpatoyena kumudānāṃ rasena ca //
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
RArṇ, 6, 22.1 agastyapuṣpatoyena piṣṭvā sūraṇakandake /
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 8, 76.2 koraṇḍakasya puṣpeṇa bakulasyārjunasya ca //
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 8, 82.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 12, 16.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
RArṇ, 12, 113.1 tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /
RArṇ, 12, 123.1 padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /
RArṇ, 12, 151.1 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
RArṇ, 12, 185.1 bījāni sitaguñjāyāḥ puṣpayogena vāpayet /
RArṇ, 12, 241.1 balipuṣpopahāreṇa tato devīṃ samarcayet /
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 133.1 cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 134.2 surabhīṇi ca puṣpāṇi sukhaśayyeṣṭabhojanam //
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 223.0 puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam /