Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 11, 328.1 abhyarcya gandhapuṣpādyair bhaktiyogasamanvitaḥ /
KūPur, 1, 13, 28.2 arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ //
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 24, 22.2 pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ //
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 25, 39.2 mumucuḥ puṣpavarṣāṇi vasudevasutopari //
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 28, 19.1 puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
KūPur, 1, 31, 9.1 puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani /
KūPur, 1, 31, 18.1 puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
KūPur, 1, 32, 4.2 pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam //
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 12, 18.1 devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 14, 8.1 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 18, 52.2 dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet //
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
KūPur, 2, 22, 99.1 puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 27, 13.2 na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca //
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
KūPur, 2, 33, 4.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
KūPur, 2, 38, 17.1 divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //