Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
ViPur, 3, 15, 41.1 dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam /
ViPur, 4, 24, 95.1 madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti //
ViPur, 4, 24, 125.2 puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā //
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 6, 7.2 śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ //
ViPur, 5, 6, 32.1 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 10, 40.2 śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ //
ViPur, 5, 13, 33.1 puṣpāvacayamatroccaiścakre dāmodaro dhruvam /
ViPur, 5, 13, 34.1 atropaviśya sā tena kāpi puṣpairalaṃkṛtā /
ViPur, 5, 13, 35.1 puṣpabandhanasaṃmānakṛtamānāmapāsya tām /
ViPur, 5, 17, 22.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
ViPur, 5, 19, 20.1 vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ /
ViPur, 5, 19, 22.1 tataḥ prahṛṣṭavadanastayoḥ puṣpāṇi kāmataḥ /
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
ViPur, 5, 30, 30.1 dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 5, 35, 25.2 pārijātataroḥ puṣpamañjarīrvanitājanaḥ /
ViPur, 5, 36, 21.1 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /