Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakyupaniṣad
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
Atharvaveda (Paippalāda)
AVP, 4, 19, 6.0 śakuntikā me abravīd viṣapuṣpaṃ dhayantikā //
AVP, 12, 20, 9.1 sadaṃpuṣpe sadaṃphale sadamindrābhirakṣite /
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 4.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 6, 95, 2.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 10, 8, 34.2 apāṃ tvā puṣpaṃ pṛcchāmi yatra tan māyayā hitam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
BaudhDhS, 1, 9, 4.1 amedhyeṣu ca ye vṛkṣā uptāḥ puṣpaphalopagāḥ /
BaudhDhS, 1, 9, 4.2 teṣām api na duṣyanti puṣpāṇi ca phalāni ca //
BaudhDhS, 1, 10, 11.1 śākapuṣpaphalamūlauṣadhīnāṃ tu prakṣālanam //
BaudhDhS, 2, 11, 4.1 aharahar namaskuryād ā puṣpebhyaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 1.4 oṣadhīnāṃ puṣpāṇi /
BĀU, 6, 4, 1.5 puṣpāṇāṃ phalāni /
Chāndogyopaniṣad
ChU, 3, 1, 2.3 ṛgveda eva puṣpam /
ChU, 3, 2, 1.3 yajurveda eva puṣpam /
ChU, 3, 3, 1.3 sāmaveda eva puṣpam /
ChU, 3, 4, 1.3 itihāsapurāṇaṃ puṣpam /
ChU, 3, 5, 1.3 brahmaiva puṣpaṃ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
Gautamadharmasūtra
GautDhS, 1, 7, 12.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni //
GautDhS, 2, 1, 27.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇendhanānāṃ ṣaṣṭhaḥ //
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
Gopathabrāhmaṇa
GB, 1, 1, 39, 32.0 apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti //
GB, 1, 2, 9, 31.0 tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 5.2 iti gandhapuṣpadhūpadīpaiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 18, 19.0 vanaspatīnāṃ puṣpam asīti srajam ābadhnīte //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 2, 9, 2.8 grahavarṇāni puṣpāṇi prājñas tatropakalpayet /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
Jaiminīyabrāhmaṇa
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
Jaiminīyaśrautasūtra
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 2, 1, 16.0 ahaṃ rudrebhir iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati //
KauśS, 2, 1, 16.0 ahaṃ rudrebhir iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati //
Kauṣītakyupaniṣad
KU, 1, 3.20 puṣpāṇyādāyāvayato vai ca jagāni /
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 18.0 atha yat puṣpāṇām āraṇyaṃ tena //
Mānavagṛhyasūtra
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 5.1 puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyasaṃhitā
TS, 5, 4, 4, 19.0 apāṃ vā etat puṣpaṃ yad vetasaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 46.1 puṣpamūlaphalāni ca //
VasDhS, 19, 11.1 puṣpaphalopagān pādapān na hiṃsyāt //
VasDhS, 28, 3.2 puṣpakālam upāsīta ṛtukālena śudhyati //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 2.1 dvayāni vai phālgunāni lohitapuṣpāṇi cāruṇapuṣpāṇi ca /
ŚBM, 4, 5, 10, 2.1 dvayāni vai phālgunāni lohitapuṣpāṇi cāruṇapuṣpāṇi ca /
ŚBM, 4, 5, 10, 2.2 sa yāny aruṇapuṣpāṇi phālgunāni tāny abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 2.3 eṣa vai somasya nyaṅgo yad aruṇapuṣpāṇi phālgunāni /
ŚBM, 4, 5, 10, 2.4 tasmād aruṇapuṣpāṇy abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 3.1 yady aruṇapuṣpāṇi na vindeyuḥ śyenahṛtam abhiṣuṇuyāt /
ŚBM, 10, 3, 4, 3.5 vetthārkapuṣpe iti /
ŚBM, 10, 3, 4, 5.3 vetthārkapuṣpe ity akṣiṇī haiva tad uvāca /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 2.1 abhigamane puṣpaphalayavān ādāyodakumbhaṃ ca //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 12, 6, 4.2 puṣpam iva chinnaṃ saha bandhanena /
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 10, 71, 5.2 adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām //
Arthaśāstra
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 2, 4, 25.1 teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 2, 6, 5.1 puṣpaphalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ //
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 15.1 khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadhātuḥ //
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ //
ArthaŚ, 2, 17, 10.1 kiṃśukakusumbhakuṅkumānāṃ puṣpam //
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
ArthaŚ, 14, 1, 6.1 dhāmārgavayātudhānamūlaṃ bhallātakapuṣpacūrṇayuktam ārdhamāsikaḥ //
ArthaŚ, 14, 1, 7.1 vyāghātakamūlaṃ bhallātakapuṣpacūrṇayuktaṃ kīṭayogo māsikaḥ //
ArthaŚ, 14, 1, 24.1 pañcakuṣṭhakakauṇḍinyakarājavṛkṣapuṣpamadhuyogo jvarakaraḥ //
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 4, 12.1 jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvatthasya maṇiḥ sarvaviṣaharaḥ //
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 9, 6.1 tatas tāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṃ cāgrataḥ /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 11, 2.3 prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapair alaṃkārayāmāsuḥ /
AvŚat, 11, 2.3 prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapair alaṃkārayāmāsuḥ /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 23, 1.8 sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā //
Aṣṭasāhasrikā
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.4 nirmitānyetāni puṣpāṇi /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.9 yatkauśika anirjātaṃ na tatpuṣpam /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.2 punareva ca divyāni māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃstenābhyavakiranti sma abhiprakiranti sma /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 64.0 pākakarṇaparṇapuṣpaphalamūlavālottarapadāc ca //
Buddhacarita
BCar, 1, 19.2 yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca //
BCar, 1, 24.2 kautūhalenaiva ca pādapebhyaḥ puṣpāṇyakāle 'pyavapātayadbhiḥ //
BCar, 3, 9.1 tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam /
BCar, 4, 41.2 idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā //
BCar, 4, 61.1 viyujyamāne hi tarau puṣpairapi phalairapi /
BCar, 7, 4.1 viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ /
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
BCar, 8, 59.2 vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ //
BCar, 13, 7.1 tato dhanuḥ puṣpamayaṃ gṛhītvā śarān jaganmohakarāṃśca pañca /
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
BCar, 13, 65.1 kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ /
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
Carakasaṃhitā
Ca, Sū., 1, 72.1 phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi /
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca, Sū., 4, 5.1 ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 99.2 śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā //
Ca, Sū., 27, 105.1 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ /
Ca, Sū., 27, 117.2 kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.2 śirovirecanaṃ saptavidhaṃ phalapatramūlakandapuṣpaniryāsatvagāśrayabhedāt /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Indr., 1, 22.1 puṣpāṇi nakhadanteṣu paṅko vā dantasaṃśritaḥ /
Ca, Indr., 2, 3.1 puṣpaṃ yathā pūrvarūpaṃ phalasyeha bhaviṣyataḥ /
Ca, Indr., 2, 4.1 apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat /
Ca, Indr., 2, 4.2 phalaṃ cāpi bhavet kiṃcid yasya puṣpaṃ na pūrvajam //
Ca, Indr., 2, 8.1 nānāpuṣpopamo gandho yasya bhāti divāniśam /
Ca, Indr., 2, 10.1 evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet /
Ca, Indr., 5, 36.1 raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām /
Ca, Indr., 12, 55.1 nakheṣu jāyate puṣpaṃ paṅko danteṣu jāyate /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 4, 39.1 kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ /
Ca, Cik., 4, 70.2 puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ //
Ca, Cik., 4, 100.2 yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam //
Ca, Cik., 4, 104.1 mūlāni puṣpāṇi ca vārijānāṃ pralepanaṃ puṣkariṇīmṛdaśca /
Ca, Cik., 4, 107.1 patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni /
Ca, Cik., 5, 126.3 śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet //
Ca, Cik., 1, 3, 57.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 4, 39.1 yathā mukulapuṣpasya sugandho nopalabhyate /
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 1, 84.2 sarve ca tuṣṭā muditā udagrāḥ puṣpāṇi cikṣepuravāptaharṣam //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 5.4 sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt //
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 62.2 divyāni ca puṣpāṇi abhipravarṣanti sma /
LalVis, 7, 1.2 katamāni dvātriṃśat sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma /
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 25.2 sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt /
LalVis, 7, 25.3 sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.3 anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma /
LalVis, 9, 10.1 ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 10, 1.7 devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma /
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 86.1 evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 63.54 karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ /
MBh, 1, 1, 63.62 tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam /
MBh, 1, 1, 66.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 1, 1, 67.2 mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca //
MBh, 1, 1, 78.1 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ /
MBh, 1, 2, 112.2 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat //
MBh, 1, 2, 126.29 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat /
MBh, 1, 16, 17.1 tasmācca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ /
MBh, 1, 23, 2.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam /
MBh, 1, 23, 4.2 śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ /
MBh, 1, 23, 5.1 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ /
MBh, 1, 26, 22.2 mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ //
MBh, 1, 57, 38.12 puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam /
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 57, 68.58 akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ /
MBh, 1, 58, 23.2 phalantyṛtuṣu vṛkṣāśca puṣpāṇi ca phalāni ca //
MBh, 1, 60, 66.5 gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak /
MBh, 1, 60, 66.7 puṣpaiḥ phalagrahān vṛkṣān ruhāyāḥ prasavaṃ viduḥ /
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 1, 64, 7.1 vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca /
MBh, 1, 64, 8.2 puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ //
MBh, 1, 64, 10.1 teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu /
MBh, 1, 64, 13.1 sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ /
MBh, 1, 64, 17.1 agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam /
MBh, 1, 64, 21.1 sacakravākapulināṃ puṣpaphenapravāhinīm /
MBh, 1, 68, 2.3 jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha /
MBh, 1, 69, 33.5 pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire //
MBh, 1, 71, 23.2 puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata /
MBh, 1, 71, 32.1 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā /
MBh, 1, 71, 34.5 puṣpāhāraḥ preṣaṇakṛt kacastāta na dṛśyate //
MBh, 1, 85, 10.2 asraṃ retaḥ puṣpaphalānupṛktam anveti tad vai puruṣeṇa sṛṣṭam /
MBh, 1, 85, 14.2 vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānupṛktam /
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 102, 2.2 yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ //
MBh, 1, 111, 34.1 puṣpeṇa prayatā snātā niśi kunti catuṣpathe /
MBh, 1, 114, 39.1 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ /
MBh, 1, 116, 3.2 anyaiśca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ /
MBh, 1, 118, 9.3 nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ /
MBh, 1, 119, 30.19 upacchannā vasumatī tathā puṣpair yathartukaiḥ /
MBh, 1, 119, 43.37 upakīrṇā vasumatī tathā puṣpair yathartukaiḥ /
MBh, 1, 124, 22.5 abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān /
MBh, 1, 124, 22.16 keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ /
MBh, 1, 143, 27.1 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca /
MBh, 1, 146, 22.3 haridrāñjanapuṣpādisaumaṅgalyayutā satī /
MBh, 1, 179, 17.2 puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ //
MBh, 1, 179, 18.5 nyapataṃścātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ //
MBh, 1, 188, 22.62 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ /
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 204, 9.1 tatastilottamā tatra vane puṣpāṇi cinvatī /
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 1, 213, 32.1 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam /
MBh, 2, 5, 106.1 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca /
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 8, 6.3 vṛkṣāśca vividhāstatra nityapuṣpā manoramāḥ /
MBh, 2, 9, 2.2 divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā //
MBh, 2, 9, 3.2 avatānaistathā gulmaiḥ puṣpamañjaridhāribhiḥ //
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 19, 4.1 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ /
MBh, 2, 19, 16.2 yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ //
MBh, 2, 36, 6.1 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani /
MBh, 2, 48, 5.2 himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu //
MBh, 2, 55, 15.1 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata /
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 3, 3, 14.1 puṣpopahārair balibhir arcayitvā divākaram /
MBh, 3, 25, 3.1 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 24.2 pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā //
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 36, 24.1 bṛhacchāla ivānūpe śākhāpuṣpapalāśavān /
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 39, 15.1 puṣpavarṣaṃ ca sumahan nipapāta mahītale /
MBh, 3, 44, 9.2 puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ //
MBh, 3, 58, 21.2 āśramāśca maharṣīṇām amī puṣpaphalānvitāḥ //
MBh, 3, 61, 94.2 nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ //
MBh, 3, 73, 16.1 yat sa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ /
MBh, 3, 73, 16.2 mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha //
MBh, 3, 75, 15.1 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha /
MBh, 3, 76, 6.2 siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā //
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 3, 87, 4.2 divyapuṣpaphalās tatra pādapā haritacchadāḥ //
MBh, 3, 103, 6.2 divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra //
MBh, 3, 111, 2.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam /
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 145, 26.2 divyapuṣpopahāraiś ca sarvato 'bhivirājitam //
MBh, 3, 145, 33.2 upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci //
MBh, 3, 145, 41.1 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm /
MBh, 3, 146, 2.2 pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ //
MBh, 3, 146, 9.1 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam /
MBh, 3, 146, 12.2 jagāma dharmarājāya puṣpam ādāya tat tadā //
MBh, 3, 146, 14.1 vātaṃ tam evābhimukho yatas tat puṣpam āgatam /
MBh, 3, 146, 14.2 ājihīrṣur jagāmāśu sa puṣpāṇyaparāṇyapi //
MBh, 3, 146, 23.2 viloḍayāmāsa tadā puṣpahetor ariṃdamaḥ //
MBh, 3, 146, 35.2 puṣpahetoḥ kathaṃ nvāryaḥ kariṣyati yudhiṣṭhiraḥ //
MBh, 3, 152, 3.2 puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ //
MBh, 3, 155, 61.1 hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api /
MBh, 3, 155, 64.2 sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu //
MBh, 3, 155, 69.2 latāś ca vividhākārāḥ pattrapuṣpaphaloccayāḥ //
MBh, 3, 157, 17.1 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ /
MBh, 3, 157, 19.2 pañcavarṇāni pātyante puṣpāṇi bharatarṣabha /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 161, 4.1 mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya /
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 3, 164, 47.2 sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā //
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 3, 186, 37.2 alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ //
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 188, 68.1 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam /
MBh, 3, 188, 68.1 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam /
MBh, 3, 190, 10.1 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca //
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 195, 14.1 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran /
MBh, 3, 204, 20.2 etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija //
MBh, 3, 220, 14.1 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ /
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 240, 7.2 kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ //
MBh, 3, 275, 3.2 gandharvāḥ puṣpavarṣaiśca vāgbhiśca tridaśālayāḥ //
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 4, 5, 2.11 pārthā nirīkṣamāṇāśca tān drumān puṣpamālinaḥ /
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 4, 60, 4.2 sā tasya jāmbūnadapuṣpacitrā māleva citrābhivirājate sma //
MBh, 4, 63, 23.2 puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ //
MBh, 5, 29, 45.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 5, 29, 46.2 mādrīputrau puṣpaphale samṛddhe mūlaṃ tvahaṃ brahma ca brāhmaṇāśca //
MBh, 5, 34, 17.1 yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ /
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 5, 35, 63.1 suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ /
MBh, 5, 81, 16.2 puṣpaiśca vividhaiścitraṃ maṇiratnaiśca sarvaśaḥ //
MBh, 5, 82, 12.1 vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ /
MBh, 5, 82, 14.1 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ /
MBh, 5, 92, 52.1 atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ /
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 121, 2.1 abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā /
MBh, 5, 129, 14.2 devadundubhayo neduḥ puṣpavarṣaṃ papāta ca //
MBh, 6, 3, 1.3 anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ //
MBh, 6, 6, 14.1 vṛkṣaiḥ puṣpaphalopetaiḥ sampannadhanadhānyavān /
MBh, 6, 7, 15.1 sa parvato mahārāja divyapuṣpaphalānvitaḥ /
MBh, 6, 8, 3.1 tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ /
MBh, 6, 8, 3.2 puṣpāṇi ca sugandhīni rasavanti phalāni ca //
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 6, 43, 13.2 vasante puṣpaśabalau puṣpitāviva kiṃśukau //
MBh, 6, 48, 50.2 virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ //
MBh, 6, 92, 27.2 vasante puṣpaśabalāścūtāḥ prapatitā iva //
MBh, 6, 93, 21.1 bhāṇḍīpuṣpanikāśena tapanīyanibhena ca /
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 6, 114, 37.2 papāta puṣpavṛṣṭiśca bhīṣmasyopari pārthiva //
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 21.2 māṣapuṣpasavarṇāstam avahan vājino raṇe //
MBh, 7, 22, 23.1 nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ /
MBh, 7, 22, 44.2 tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 52.1 kalāyapuṣpavarṇāstu śvetalohitarājayaḥ /
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 59.1 āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām /
MBh, 7, 57, 24.2 sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 106, 47.2 tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane //
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 114, 73.1 puṣpamūlaphalāhāro vrateṣu niyameṣu ca /
MBh, 7, 137, 9.2 supuṣpau puṣpasamaye puṣpitāviva kiṃśukau //
MBh, 7, 137, 9.2 supuṣpau puṣpasamaye puṣpitāviva kiṃśukau //
MBh, 7, 146, 31.2 samāstīrṇā dharā tatra babhau puṣpair ivācitā //
MBh, 7, 154, 15.2 suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ //
MBh, 8, 10, 10.2 rarāja samare rājan sapuṣpa iva kiṃśukaḥ //
MBh, 8, 12, 14.2 devadundubhayo neduḥ puṣpavarṣāṇi cāpatan /
MBh, 8, 24, 70.3 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ //
MBh, 8, 37, 10.2 nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam //
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 8, 48, 4.2 tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ //
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 54, 6.2 bhīmaṃ samantāt samare 'dhyarohan vṛkṣaṃ śakuntā iva puṣpahetoḥ //
MBh, 8, 63, 60.2 puṣpavarṣāṇi vibudhā devatūryāṇy avādayan //
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 8, 68, 28.1 chatrāṇi vālavyajanāni śaṅkhāḥ srajaś ca puṣpottamahemacitrāḥ /
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 25, 12.2 vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ //
MBh, 9, 36, 7.2 puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 47, 53.2 puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām //
MBh, 9, 49, 57.2 puṣpāṇy oṣadhayaścaiva rorūyante sahasraśaḥ //
MBh, 9, 56, 64.2 papāta coccair amarapraveritaṃ vicitrapuṣpotkaravarṣam uttamam //
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 26, 9.2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 47, 60.1 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam /
MBh, 12, 51, 8.1 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam /
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 120, 11.2 kānaneṣviva puṣpāṇi barhīvārthān samācaret //
MBh, 12, 120, 32.1 yathā krameṇa puṣpebhyaścinoti madhu ṣaṭpadaḥ /
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 12, 150, 15.2 puṣpasaṃmodane kāle vāśatāṃ sumanoharam //
MBh, 12, 151, 22.1 taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ /
MBh, 12, 151, 24.1 hīnapuṣpāgraśākhastvaṃ śīrṇāṅkurapalāśavān /
MBh, 12, 161, 35.1 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ /
MBh, 12, 161, 35.2 puṣpato madhviva rasaḥ kāmāt saṃjāyate sukham //
MBh, 12, 163, 13.2 divyapuṣpānvitaṃ śrīmat pitāmahasadopamam //
MBh, 12, 163, 15.2 puṣpāṇi samupaspṛśya pravavāvanilaḥ śuciḥ /
MBh, 12, 164, 3.3 śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat //
MBh, 12, 164, 8.1 tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam /
MBh, 12, 174, 12.1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MBh, 12, 177, 10.3 teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate //
MBh, 12, 177, 11.1 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca /
MBh, 12, 177, 12.1 vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate /
MBh, 12, 193, 13.2 puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām /
MBh, 12, 236, 13.2 mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ //
MBh, 12, 242, 8.1 yathā puṣpaphalopeto bahuśākho mahādrumaḥ /
MBh, 12, 242, 8.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam //
MBh, 12, 258, 22.1 mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate /
MBh, 12, 287, 13.1 yathā tilānām iha puṣpasaṃśrayāt pṛthak pṛthag yāti guṇo 'tisaumyatām /
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 12, 293, 37.2 yathā puṣpaphalair nityam ṛtavo mūrtayastathā //
MBh, 12, 311, 17.1 divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ /
MBh, 12, 318, 15.2 āmrapuṣpopamā yasya nivṛttir upalabhyate //
MBh, 12, 319, 14.2 puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ //
MBh, 12, 320, 15.1 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ /
MBh, 12, 323, 41.2 divyānyuvāha puṣpāṇi karmaṇyāścauṣadhīstathā //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 7, 23.1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 14, 31.1 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam /
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 13, 14, 34.1 nānāpuṣparajomiśro gajadānādhivāsitaḥ /
MBh, 13, 14, 168.2 puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani //
MBh, 13, 14, 199.1 paśya vṛkṣānmanoramyān sadā puṣpaphalānvitān /
MBh, 13, 17, 14.1 gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu /
MBh, 13, 20, 36.1 mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī /
MBh, 13, 42, 6.1 tasyāḥ śarīrāt puṣpāṇi patitāni mahītale /
MBh, 13, 42, 9.1 pinahya tāni puṣpāṇi keśeṣu varavarṇinī /
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 42, 10.2 bhaginīṃ codayāmāsa puṣpārthe cārulocanā //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 42, 33.1 sa campāṃ nagarīm etya puṣpāṇi gurave dadau /
MBh, 13, 57, 26.2 labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ //
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 61, 69.1 oṣadhīḥ kṣīrasampannā nagān puṣpaphalānvitān /
MBh, 13, 61, 86.2 bhūmipradānāt puṣpāṇi hiraṇyanicayāstathā //
MBh, 13, 61, 87.2 bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara //
MBh, 13, 61, 88.1 hiraṇyapuṣpāścauṣadhyaḥ kuśakāñcanaśāḍvalāḥ /
MBh, 13, 80, 18.1 yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ /
MBh, 13, 80, 18.2 puṣpāṇi ca sugandhīni divyāni dvijasattama //
MBh, 13, 80, 26.1 nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ /
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 82, 10.1 tatra divyāni puṣpāṇi prāvahat pavanastathā /
MBh, 13, 86, 23.2 chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu //
MBh, 13, 97, 23.1 tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam /
MBh, 13, 99, 28.1 puṣpaiḥ suragaṇān vṛkṣāḥ phalaiścāpi tathā pitṝn /
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 13, 101, 27.2 teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho //
MBh, 13, 101, 29.1 oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ /
MBh, 13, 101, 59.1 balayaḥ saha puṣpaistu devānām upahārayet /
MBh, 13, 102, 1.2 śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām /
MBh, 13, 108, 8.2 vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam //
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 7.1 divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam /
MBh, 13, 127, 15.1 ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ /
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 13, 128, 43.2 gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā //
MBh, 13, 130, 55.2 divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ /
MBh, 13, 134, 45.1 agnikāryaparā nityaṃ sadā puṣpabalipradā /
MBh, 14, 27, 8.1 pañcavarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 9.1 suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 10.1 caturvarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 11.1 śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 12.1 surabhīṇyekavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 13.1 bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 46, 24.1 mṛdam āpastathāśmānaṃ patrapuṣpaphalāni ca /
MBh, 14, 52, 6.2 divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ //
MBh, 14, 92, 4.2 patatsu puṣpavarṣeṣu dharmarājasya mūrdhani //
MBh, 14, 93, 58.2 gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi //
MBh, 14, 93, 84.2 divyapuṣpāvamardācca sādhor dānalavaiśca taiḥ /
MBh, 15, 31, 6.2 puṣpāṇām udakumbhasya cārthe gata iti prabho //
MBh, 15, 34, 8.1 vāneyapuṣpanikarair ājyadhūmodgamair api /
Manusmṛti
ManuS, 1, 46.2 oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ //
ManuS, 4, 250.1 śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
ManuS, 5, 10.2 yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ //
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 6, 13.1 sthalajodakaśākāni puṣpamūlaphalāni ca /
ManuS, 6, 21.1 puṣpamūlaphalair vāpi kevalair vartayet sadā /
ManuS, 7, 131.2 gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca //
ManuS, 8, 289.2 mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca //
ManuS, 8, 330.1 puṣpeṣu harite dhānye gulmavallīnageṣu ca /
ManuS, 11, 144.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ManuS, 11, 166.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
Rāmāyaṇa
Rām, Bā, 5, 8.2 muktapuṣpāvakīrṇena jalasiktena nityaśaḥ //
Rām, Bā, 13, 21.1 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ /
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 50, 23.1 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam /
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Ay, 6, 17.1 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ /
Rām, Ay, 27, 15.2 ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca //
Rām, Ay, 30, 14.2 mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ //
Rām, Ay, 42, 11.2 akāle cāpi mukhyāni puṣpāṇi ca phalāni ca /
Rām, Ay, 44, 5.1 avidūrād ayaṃ nadyā bahupuṣpapravālavān /
Rām, Ay, 50, 6.2 svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye //
Rām, Ay, 50, 9.2 ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe //
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 53, 4.2 api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ //
Rām, Ay, 53, 7.1 jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
Rām, Ay, 57, 6.2 puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame //
Rām, Ay, 82, 6.1 puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
Rām, Ay, 85, 63.1 puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ /
Rām, Ay, 86, 22.2 karṇikārasya śākheva śīrṇapuṣpā vanāntare //
Rām, Ay, 88, 6.1 puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ /
Rām, Ay, 88, 14.1 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan /
Rām, Ay, 88, 16.1 bahupuṣpaphale ramye nānādvijagaṇāyute /
Rām, Ay, 89, 4.1 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ /
Rām, Ay, 89, 8.2 pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm //
Rām, Ay, 89, 10.1 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān /
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 93, 5.2 kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca //
Rām, Ay, 101, 26.2 mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan //
Rām, Ay, 106, 12.1 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm /
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 1, 16.1 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
Rām, Ār, 1, 21.1 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam /
Rām, Ār, 6, 4.1 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam /
Rām, Ār, 10, 37.2 bahupuṣpaphale ramye nānāśakuninādite //
Rām, Ār, 10, 46.2 saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ //
Rām, Ār, 10, 50.2 puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ //
Rām, Ār, 11, 28.1 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam /
Rām, Ār, 14, 5.2 saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam //
Rām, Ār, 14, 17.2 puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ //
Rām, Ār, 14, 23.1 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi /
Rām, Ār, 15, 17.1 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ /
Rām, Ār, 21, 15.1 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ /
Rām, Ār, 22, 2.2 same puṣpacite deśe rājamārge yadṛcchayā //
Rām, Ār, 22, 13.1 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ /
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ār, 26, 12.2 puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ /
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Rām, Ār, 33, 11.2 nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ //
Rām, Ār, 33, 23.1 puṣpāṇi ca tamālasya gulmāni maricasya ca /
Rām, Ār, 50, 24.1 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 25.1 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 26.1 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam /
Rām, Ār, 51, 19.1 taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām /
Rām, Ār, 53, 12.1 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ /
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ār, 58, 6.1 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Ār, 60, 15.2 vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām //
Rām, Ār, 60, 16.1 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
Rām, Ār, 60, 17.1 abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa /
Rām, Ār, 65, 6.2 nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam //
Rām, Ār, 69, 11.1 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
Rām, Ār, 70, 19.2 puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ //
Rām, Ār, 71, 11.1 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam /
Rām, Ki, 1, 5.2 drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam //
Rām, Ki, 1, 6.2 gandhavān surabhir māso jātapuṣpaphaladrumaḥ //
Rām, Ki, 1, 7.1 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām /
Rām, Ki, 1, 7.2 sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva //
Rām, Ki, 1, 8.2 vāyuvegapracalitāḥ puṣpair avakiranti gām //
Rām, Ki, 1, 20.1 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me /
Rām, Ki, 1, 20.2 puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye //
Rām, Ki, 1, 23.1 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ /
Rām, Ki, 1, 41.1 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu /
Rām, Ki, 1, 42.1 himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam /
Rām, Ki, 1, 42.2 puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ //
Rām, Ki, 5, 15.1 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam /
Rām, Ki, 13, 5.1 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ /
Rām, Ki, 27, 18.1 vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram /
Rām, Ki, 27, 25.1 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu /
Rām, Ki, 27, 26.2 kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti //
Rām, Ki, 32, 16.2 divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ //
Rām, Ki, 36, 32.1 tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca /
Rām, Ki, 42, 44.1 nityapuṣpaphalāś cātra nagāḥ pattrarathākulāḥ /
Rām, Ki, 52, 17.1 tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān /
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Ki, 66, 16.1 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ /
Rām, Ki, 66, 35.2 latākusumasaṃbādhaṃ nityapuṣpaphaladrumam //
Rām, Su, 1, 11.2 tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat //
Rām, Su, 1, 12.1 tena pādapamuktena puṣpaugheṇa sugandhinā /
Rām, Su, 1, 12.2 sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā //
Rām, Su, 1, 42.1 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ /
Rām, Su, 1, 48.1 vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ /
Rām, Su, 1, 49.2 drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam //
Rām, Su, 1, 50.1 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ /
Rām, Su, 1, 51.1 tasya vegasamudbhūtaiḥ puṣpaistoyam adṛśyata /
Rām, Su, 1, 71.2 vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ //
Rām, Su, 2, 2.1 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān /
Rām, Su, 2, 2.2 abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā //
Rām, Su, 2, 11.1 puṣpabhāranibaddhāṃśca tathā mukulitān api /
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Rām, Su, 6, 13.1 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ /
Rām, Su, 7, 24.2 citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām //
Rām, Su, 8, 42.2 vasante puṣpaśabalā māleva parimārjitā //
Rām, Su, 9, 16.2 kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam //
Rām, Su, 9, 19.2 śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ /
Rām, Su, 9, 29.2 vividhasya ca mālyasya puṣpasya vividhasya ca //
Rām, Su, 10, 13.1 āpānaśālā vicitāstathā puṣpagṛhāṇi ca /
Rām, Su, 12, 7.1 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ /
Rām, Su, 12, 10.2 anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ //
Rām, Su, 12, 11.1 puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ /
Rām, Su, 12, 11.2 aśokavanikāmadhye yathā puṣpamayo giriḥ //
Rām, Su, 12, 13.1 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ /
Rām, Su, 12, 15.1 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ /
Rām, Su, 12, 16.2 puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ //
Rām, Su, 12, 16.2 puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ //
Rām, Su, 12, 35.1 ye kecit pādapāstatra puṣpopagaphalopagāḥ /
Rām, Su, 13, 6.3 viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṃsakaiḥ //
Rām, Su, 13, 7.1 ā mūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ /
Rām, Su, 13, 7.2 puṣpabhārātibhāraiśca spṛśadbhir iva medinīm //
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Su, 13, 12.2 puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā //
Rām, Su, 13, 13.1 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ /
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 16, 6.2 tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ //
Rām, Su, 16, 7.1 vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām /
Rām, Su, 16, 21.1 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ /
Rām, Su, 20, 27.2 raktapallavapuṣpābhyām aśokābhyām ivācalaḥ //
Rām, Su, 21, 17.1 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt /
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam /
Rām, Su, 36, 14.1 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Su, 59, 18.1 tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃśca vidhvaṃsitapatrapuṣpān /
Rām, Yu, 30, 7.1 gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca /
Rām, Yu, 30, 13.2 puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ //
Rām, Yu, 30, 18.2 samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham //
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 50, 2.2 gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau //
Rām, Yu, 53, 29.1 sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ /
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 55, 64.2 vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ //
Rām, Yu, 76, 28.2 sapuṣpāviva niṣpattrau vane śālmalikiṃśukau //
Rām, Yu, 87, 4.1 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam /
Rām, Yu, 94, 17.1 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā /
Rām, Yu, 97, 27.1 nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi /
Rām, Yu, 108, 12.1 akāle puṣpaśabalāḥ phalavantaśca pādapāḥ /
Rām, Yu, 110, 1.1 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam /
Rām, Yu, 112, 18.1 niṣphalāḥ phalinaścāsan vipuṣpāḥ puṣpaśālinaḥ /
Rām, Yu, 115, 6.2 tato 'bhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ //
Rām, Yu, 115, 8.1 sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ /
Rām, Yu, 116, 63.2 gandhavanti ca puṣpāṇi babhūvū rāghavotsave //
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 17, 28.2 papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ //
Rām, Utt, 19, 25.2 tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 5.1 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ /
Rām, Utt, 26, 7.1 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ /
Rām, Utt, 26, 9.1 etasminn antare tatra divyapuṣpavibhūṣitā /
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /
Rām, Utt, 31, 31.2 puṣpopahāraṃ śanakaiḥ kariṣyāmi umāpateḥ //
Rām, Utt, 31, 34.2 uttīrya puṣpāṇyājahrur balyarthaṃ rāvaṇasya tu //
Rām, Utt, 31, 35.2 rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ //
Rām, Utt, 31, 36.1 puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 31, 39.2 arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ //
Rām, Utt, 32, 1.2 puṣpopahāraṃ kurute tasmād deśād adūrataḥ //
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Rām, Utt, 32, 7.2 puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha //
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 35, 23.1 tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam /
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Rām, Utt, 40, 11.3 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ //
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Rām, Utt, 41, 12.1 āsane tu śubhākāre puṣpastabakabhūṣite /
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Rām, Utt, 99, 15.1 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam /
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //
Saundarānanda
SaundĀ, 1, 9.1 paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ /
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
SaundĀ, 2, 53.1 sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt /
SaundĀ, 4, 18.1 sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
SaundĀ, 4, 18.2 suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ //
SaundĀ, 6, 28.2 nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva //
SaundĀ, 7, 2.1 sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ /
SaundĀ, 7, 4.1 sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam /
SaundĀ, 7, 7.1 puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām /
SaundĀ, 7, 9.1 puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ /
SaundĀ, 10, 13.2 vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām //
SaundĀ, 10, 26.1 mandāravṛkṣāṃśca kuśeśayāṃśca puṣpānatān kokanadāṃśca vṛkṣān /
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
Saṅghabhedavastu
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
Amarakośa
AKośa, 1, 140.1 puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā /
AKośa, 2, 55.1 vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ /
AKośa, 2, 55.1 vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ /
AKośa, 2, 66.1 striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ sumam /
AKośa, 2, 66.2 makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ //
AKośa, 2, 68.2 puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale //
AKośa, 2, 69.1 vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā /
AKośa, 2, 79.1 rathābhrapuṣpaviduraśītavānīravañjulāḥ /
AKośa, 2, 124.2 oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat //
AKośa, 2, 124.2 oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat //
AKośa, 2, 181.1 granthiparṇaṃ śukaṃ barhaṃ puṣpaṃ sthauṇeyakukkure /
AKośa, 2, 184.2 śākākhyaṃ pattrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ //
AKośa, 2, 285.1 ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam /
Amaruśataka
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.1 vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu /
AHS, Sū., 6, 114.2 pattre puṣpe phale nāle kande ca gurutā kramāt //
AHS, Sū., 24, 22.1 mālatīmallikāpuṣpair baddhākṣo nivasen niśām //
AHS, Śār., 1, 13.1 dhātakīpuṣpakhadiradāḍimārjunasādhitam /
AHS, Śār., 1, 23.2 tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham //
AHS, Śār., 2, 1.4 puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam //
AHS, Śār., 5, 1.3 puṣpaṃ phalasya dhūmo 'gner varṣasya jaladodayaḥ /
AHS, Śār., 5, 121.1 mukhe dantanakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ /
AHS, Nidānasthāna, 7, 30.2 kecit kadambapuṣpābhāḥ kecit siddhārthakopamāḥ //
AHS, Cikitsitasthāna, 1, 67.2 madhūkapuṣpamṛdvīkātrāyamāṇāparūṣakam //
AHS, Cikitsitasthāna, 2, 17.1 hrīveraṃ dhātakīpuṣpaṃ bilvamadhyaṃ durālabhā /
AHS, Cikitsitasthāna, 2, 43.1 tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam /
AHS, Cikitsitasthāna, 2, 49.1 raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā /
AHS, Cikitsitasthāna, 3, 134.2 payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt //
AHS, Cikitsitasthāna, 4, 33.1 svarasaḥ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ /
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 8, 125.2 yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ //
AHS, Cikitsitasthāna, 9, 23.1 bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 36.2 valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarīdalam //
AHS, Cikitsitasthāna, 9, 63.2 nāgaraṃ dhātakīpuṣpaṃ dāḍimasya tvag utpalam //
AHS, Cikitsitasthāna, 10, 47.1 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ /
AHS, Cikitsitasthāna, 10, 51.1 madhūkapuṣpasvarasaṃ śṛtam ardhakṣayīkṛtam /
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Cikitsitasthāna, 19, 63.1 śairīṣī tvak puṣpaṃ kārpāsyā rājavṛkṣapattrāṇi /
AHS, Kalpasiddhisthāna, 1, 18.1 rāṭhapuṣpaphalaślakṣṇacūrṇair mālyaṃ surūkṣitam /
AHS, Kalpasiddhisthāna, 1, 19.1 evam eva phalābhāve kalpyaṃ puṣpaṃ śalāṭu vā /
AHS, Kalpasiddhisthāna, 1, 20.2 payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā //
AHS, Kalpasiddhisthāna, 1, 28.1 phalapuṣpavihīnasya pravālaistasya sādhitam /
AHS, Kalpasiddhisthāna, 1, 34.1 tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam /
AHS, Utt., 1, 39.2 saṃgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ //
AHS, Utt., 2, 17.2 rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau //
AHS, Utt., 2, 36.1 pippalyā dhātakīpuṣpadhātrīphalakṛtena vā /
AHS, Utt., 2, 36.2 lāvatittirivallūrarajaḥ puṣparasadrutam //
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 5, 41.2 naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca //
AHS, Utt., 6, 58.1 atimuktasya puṣpāṇi jātyāḥ sahacarasya ca /
AHS, Utt., 13, 80.2 sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu //
AHS, Utt., 14, 31.1 jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam /
AHS, Utt., 20, 16.2 agnimanthasya puṣpāṇi pīluśigruphalāni ca //
AHS, Utt., 22, 67.1 kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ /
AHS, Utt., 24, 31.1 athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ /
AHS, Utt., 25, 53.1 samaṅgā dhātakīpuṣpaṃ paramaṃ vraṇaropaṇam /
AHS, Utt., 34, 66.2 phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat //
AHS, Utt., 35, 62.1 tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ /
AHS, Utt., 36, 72.1 śirīṣapuṣpasvarase saptāhvaṃ maricaṃ sitam /
AHS, Utt., 36, 84.1 bilvasya mūlaṃ surasasya puṣpaṃ phalaṃ karañjasya nataṃ surāhvam /
AHS, Utt., 37, 37.1 śirīṣasya ca puṣpāṇi mastunā daṃśalepanam /
AHS, Utt., 37, 44.1 śirīṣapuṣpaṃ sakarañjabījaṃ kāśmīrajaṃ kuṣṭhamanaḥśile ca /
AHS, Utt., 37, 78.1 kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ /
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 39, 62.1 yathāsvaṃ citrakaḥ puṣpair jñeyaḥ pītasitāsitaiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.11 puṣpaphalavānvānaspatyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 29.1 yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ /
BhallŚ, 1, 29.1 yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ /
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
Bodhicaryāvatāra
BoCA, 2, 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
BoCA, 2, 11.1 manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ /
BoCA, 2, 17.2 gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān //
BoCA, 2, 21.2 puṣparatnādivarṣāśca pravartantāṃ nirantaram //
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 1.1 tataḥ smarasakhe kāle puṣpayukte niśākare /
BKŚS, 7, 31.2 puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm //
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 10, 255.2 kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ //
BKŚS, 16, 79.1 saṃmṛṣṭabhojanasthāne puṣpacchuritakuṭṭime /
BKŚS, 18, 513.2 vratayanti dayāvantaḥ parṇapuṣpajalānilān //
BKŚS, 18, 551.1 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ /
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
Daśakumāracarita
DKCar, 1, 1, 19.1 sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Divyāvadāna
Divyāv, 1, 440.0 durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam //
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 2, 558.0 tatteṣāmāśramapadaṃ puṣpaphalasalilasampannam //
Divyāv, 2, 561.0 upasaṃkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam salilaṃ śoṣitam haritaśāḍvalaṃ kṛṣṇaṃ sthaṇḍilāni pātitāni //
Divyāv, 2, 565.0 bhagavānāha kim te kathayanti bhagavan puṣpaphalasalilasampannam āśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu //
Divyāv, 3, 132.0 tasya sadāpuṣpaphalā vṛkṣāḥ //
Divyāv, 3, 136.0 tasyāpi sadāpuṣpaphalā vṛkṣāḥ //
Divyāv, 3, 146.0 sadāpuṣpaphalā vṛkṣāḥ //
Divyāv, 4, 48.0 tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 8, 127.0 sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 9, 49.0 puṣpaphalavṛkṣaṃ chedayata //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Divyāv, 12, 214.1 chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ //
Divyāv, 12, 215.1 antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 287.1 kimarthamāgataḥ puṣpārtham //
Divyāv, 13, 298.1 sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṃ nirīkṣitumārabdhaḥ //
Divyāv, 13, 376.1 tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti //
Divyāv, 13, 378.1 tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham //
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Divyāv, 17, 165.1 sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 17, 395.1 vāyusaṃyogācca paurāṇānyavakīryante navāni puṣpāṇi samākīryante //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 17, 486.1 sa ca śreṣṭhidārakaś catūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛham anuprasthitaḥ //
Divyāv, 17, 489.1 yato 'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakirati //
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Divyāv, 18, 333.1 sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 401.1 tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ //
Divyāv, 18, 403.1 mālākāra āha adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 420.1 paścād bāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati na caikapuṣpamāsādayati //
Divyāv, 18, 420.1 paścād bāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati na caikapuṣpamāsādayati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 450.1 tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Harivaṃśa
HV, 13, 17.2 pāṭalāpuṣpam ekaṃ ca vidadhe caikapāṭalā //
HV, 24, 16.2 papāta puṣpavarṣaṃ ca śūrasya bhavane mahat //
Harṣacarita
Harṣacarita, 1, 183.1 puṣpadhūlidhūsarair adaṣṭāpi vyaceṣṭata madhukarakulaiḥ //
Kirātārjunīya
Kir, 5, 5.2 dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ //
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 5, 23.1 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ /
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 7, 38.2 āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //
Kir, 8, 11.2 sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ //
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 8, 19.1 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ /
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 10, 25.1 samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā /
Kir, 10, 30.1 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ /
Kir, 10, 34.2 madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe //
Kir, 10, 49.1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
Kumārasaṃbhava
KumSaṃ, 1, 23.1 prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi /
KumSaṃ, 1, 27.2 anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā //
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
KumSaṃ, 1, 44.1 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham /
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 2, 36.1 paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ /
KumSaṃ, 3, 35.1 taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne /
KumSaṃ, 3, 38.2 puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe //
KumSaṃ, 3, 39.1 paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ /
KumSaṃ, 3, 53.2 muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī //
KumSaṃ, 3, 54.2 paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva //
KumSaṃ, 3, 57.2 jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse //
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
KumSaṃ, 4, 29.2 bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ //
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
KumSaṃ, 8, 72.1 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 3, 4, 38.1 puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam /
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
KāSū, 4, 1, 24.3 tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ //
KāSū, 5, 2, 8.8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 54.1 yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ /
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.1 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.2 iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.1 anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 210.1 analpaviṭapābhogaḥ phalapuṣpasamṛddhimān /
Kāvyālaṃkāra
KāvyAl, 2, 82.1 svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 328.1 abhyarcya gandhapuṣpādyair bhaktiyogasamanvitaḥ /
KūPur, 1, 13, 28.2 arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ //
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 24, 22.2 pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ //
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 25, 39.2 mumucuḥ puṣpavarṣāṇi vasudevasutopari //
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 28, 19.1 puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
KūPur, 1, 31, 9.1 puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani /
KūPur, 1, 31, 18.1 puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
KūPur, 1, 32, 4.2 pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam //
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 12, 18.1 devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 14, 8.1 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 18, 52.2 dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet //
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
KūPur, 2, 22, 99.1 puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 27, 13.2 na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca //
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
KūPur, 2, 33, 4.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
KūPur, 2, 38, 17.1 divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
LAS, 2, 48.1 vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ /
LAS, 2, 96.1 vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
LAS, 2, 103.2 kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yathā bhāskare //
LAS, 2, 146.1 vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
Liṅgapurāṇa
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 8, 84.2 phalapallavamūlāḍhye kuśapuṣpasamanvite //
LiPur, 1, 25, 13.1 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā /
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 26, 11.1 devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā /
LiPur, 1, 27, 14.2 karpūraṃ ca yathānyāyaṃ puṣpāṇi vividhāni ca //
LiPur, 1, 27, 15.2 ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake //
LiPur, 1, 27, 16.1 kuśapuṣpayavavrīhibahumūlatamālakam /
LiPur, 1, 27, 20.2 puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 27, 23.1 gandhapuṣpais tathā dhūpairvividhaiḥ pūjya śaṅkaram /
LiPur, 1, 27, 36.2 āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam //
LiPur, 1, 27, 39.1 sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam /
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
LiPur, 1, 33, 14.2 gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ //
LiPur, 1, 35, 21.1 puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ /
LiPur, 1, 39, 40.2 ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire //
LiPur, 1, 40, 15.2 puṣpaiś ca vāsitaiścaiva tathānyair maṅgalaiḥ śubhaiḥ //
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 48, 4.2 dhattūrapuṣpasaṃkāśaḥ sarvadevaniketanaḥ //
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
LiPur, 1, 51, 6.1 puṣpoḍupavahābhiś ca sravantībhir alaṃkṛte /
LiPur, 1, 60, 12.2 ṛtūnāṃ ca vibhāgaś ca puṣpaṃ mūlaṃ phalaṃ kutaḥ //
LiPur, 1, 64, 51.2 puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 71, 124.1 kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ /
LiPur, 1, 71, 133.1 sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ /
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 71, 151.2 puṣpairnānāvidhaistatra bhāti pṛṣṭhaṃ vṛṣasya tat //
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 74.2 vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 1, 74, 9.1 vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī /
LiPur, 1, 77, 89.2 sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt //
LiPur, 1, 77, 100.2 puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate //
LiPur, 1, 78, 14.2 śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ //
LiPur, 1, 79, 15.1 rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet /
LiPur, 1, 79, 16.2 campakair jātipuṣpaiśca bakulaiḥ karavīrakaiḥ //
LiPur, 1, 79, 17.1 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi /
LiPur, 1, 79, 17.1 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi /
LiPur, 1, 79, 23.1 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane /
LiPur, 1, 80, 18.1 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ /
LiPur, 1, 80, 28.2 candanairvividhākāraiḥ puṣpodyānaiś ca śobhanaiḥ //
LiPur, 1, 81, 37.1 tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ /
LiPur, 1, 92, 12.2 virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ //
LiPur, 1, 92, 13.1 tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairvakulaiś ca sarvataḥ /
LiPur, 1, 92, 13.2 aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
LiPur, 1, 92, 18.1 kvacit kvacid gandhakadambakair mṛgair vilūnadarbhāṅkurapuṣpasaṃcayam /
LiPur, 1, 92, 21.2 ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ //
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 92, 26.1 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām /
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
LiPur, 1, 92, 29.2 cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
LiPur, 1, 92, 30.2 kvacitkāñcanasaṃkāśaiḥ puṣpair ācitabhūtalam //
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 41.1 kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte /
LiPur, 1, 92, 175.1 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam /
LiPur, 1, 92, 175.2 anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet //
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 98, 161.2 hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat //
LiPur, 1, 102, 58.2 sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 103, 51.2 sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 5, 13.1 arcayāmāsa govindaṃ gandhapuṣpādibhiḥ śuciḥ /
LiPur, 2, 5, 80.2 maṇḍayāmāsa puṣpaiśca lājaiścaiva samantataḥ //
LiPur, 2, 5, 98.1 sarvābharaṇasampannam atasīpuṣpasaṃnibham /
LiPur, 2, 5, 115.1 sarvābharaṇasaṃyuktam atasīpuṣpasannibham /
LiPur, 2, 6, 80.1 balibhiḥ puṣpadhūpaiśca na tāsāṃ ca gṛhaṃ viśa /
LiPur, 2, 7, 28.1 sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 2, 10, 34.1 puṣpāṇyauṣadhijātāni prahlādayati ca prajāḥ /
LiPur, 2, 19, 40.1 pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam /
LiPur, 2, 21, 40.2 suvarṇapuṣpasaṃmiśraṃ yathāvibhavavistaram //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 25.2 raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ //
LiPur, 2, 22, 34.1 raktapuṣpāṇi saṃgṛhya kamalādyāni bhāvayet /
LiPur, 2, 22, 38.1 pādyamācamanīyaṃ ca gandhapuṣpasamanvitam /
LiPur, 2, 22, 49.2 raktapadmāni puṣpāṇi raktacandanameva ca //
LiPur, 2, 22, 72.2 bāṣkalenaiva sampūjya gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 15.3 īśānena puṣpāṇi athābhimantrayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 24.2 arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ /
LiPur, 2, 26, 25.1 vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
LiPur, 2, 28, 48.1 phalapuṣpasamākīrṇaṃ dhūpadīpasamanvitam /
LiPur, 2, 28, 86.1 suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca /
LiPur, 2, 30, 4.2 navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca //
LiPur, 2, 31, 6.2 tān abhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 5.2 tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 43, 6.2 gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt //
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
LiPur, 2, 52, 8.2 jātīpuṣpaiśca vaśyārthī juhuyādayutatrayam //
LiPur, 2, 52, 14.2 kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam //
LiPur, 2, 54, 5.1 pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ /
Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 7, 15.2 śuklapuṣpākṣatatilair arcayenmadhusūdanam //
MPur, 7, 26.2 ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ //
MPur, 10, 27.2 pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ //
MPur, 11, 56.2 baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ //
MPur, 11, 60.2 kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama //
MPur, 15, 35.2 yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca //
MPur, 16, 28.2 akṣatābhiḥ sapuṣpābhistadabhyarcyāpasavyavat //
MPur, 16, 47.1 ācānteṣu punardadyājjalapuṣpākṣatodakam /
MPur, 17, 14.2 viśvāndevānyavaiḥ puṣpairabhyarcyāsanapūrvakam //
MPur, 17, 16.1 gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset /
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet /
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 49.1 dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ /
MPur, 17, 50.1 atha puṣpākṣatān paścādakṣayyodakam eva ca /
MPur, 19, 11.1 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ /
MPur, 23, 29.1 kadācidudyānagatāmapaśyadanekapuṣpābharaṇaiśca śobhitām /
MPur, 23, 29.2 bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm //
MPur, 25, 28.2 puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm //
MPur, 25, 38.1 sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā /
MPur, 25, 39.1 vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam /
MPur, 25, 40.2 puṣpāhārapreṣaṇakṛtkacastāta na dṛśyate //
MPur, 39, 10.2 asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam /
MPur, 39, 14.2 vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānuyuktam /
MPur, 57, 7.2 pūjayetphalapuṣpaiśca somanāmāni kīrtayan //
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 57, 16.2 amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ /
MPur, 57, 16.3 śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam //
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 58, 26.1 puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam /
MPur, 58, 27.1 puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ /
MPur, 61, 50.1 kāśapuṣpapratīkāśa vahnimārutasambhava /
MPur, 62, 8.3 snāpayenmadhunā tadvatpuṣpagandhodakena ca //
MPur, 62, 9.1 pūjayecchuklapuṣpaiśca phalairnānāvidhairapi /
MPur, 62, 23.1 jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 62, 25.2 bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca //
MPur, 62, 28.3 tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam //
MPur, 62, 37.2 puṣpamantravidhānena so'pi tatphalamāpnuyāt //
MPur, 64, 3.2 bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ /
MPur, 64, 16.1 gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam /
MPur, 64, 19.1 sarvatra śuklapuṣpāṇi praśastāni sadārcane /
MPur, 66, 10.2 śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām /
MPur, 68, 22.3 pañcaratnaphalaiḥ puṣpairvāsobhiḥ pariveṣṭayet //
MPur, 70, 42.2 avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ //
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 72, 29.2 prāṅgaṇaṃ puṣpamālābhirakṣatābhiḥ samantataḥ //
MPur, 73, 2.2 śuklapuṣpāmbarayute sitataṇḍulapūrite //
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 74, 7.2 puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt //
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 83, 19.1 vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca /
MPur, 83, 20.1 turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān /
MPur, 83, 23.1 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam /
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 83, 24.2 puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakadhenuvirājamānam //
MPur, 90, 6.1 pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ /
MPur, 93, 18.3 śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam //
MPur, 93, 97.3 tasminnāvāhayeddevānpūrvavatpuṣpataṇḍulaiḥ //
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 95, 25.1 arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ /
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 98, 8.1 candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi /
MPur, 99, 19.2 puṣpārcanavidhānena sa kuryādvatsaradvayam /
MPur, 100, 21.3 śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ //
MPur, 101, 13.1 varjayedyastu puṣpāṇi hemantaśiśirāvṛtū /
MPur, 101, 13.2 puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam //
MPur, 101, 38.1 ayanādayanaṃ yāvadvarjayetpuṣpasarpiṣī /
MPur, 101, 38.2 tadante puṣpadāmāni ghṛtadhenvā sahaiva tu //
MPur, 101, 45.1 vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ /
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 114, 39.2 tataḥ puṣpavaro deśastena jajñe manoramaḥ //
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 117, 9.2 puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam //
MPur, 118, 16.1 puṣpāṅkuraiśca bakulaiḥ pāribhadraharidraiḥ /
MPur, 118, 38.2 tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ //
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 118, 45.1 sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ /
MPur, 119, 42.1 nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ /
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 120, 3.1 puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham /
MPur, 120, 4.1 kācitpuṣpoccaye saktā latājālena veṣṭitā /
MPur, 120, 7.1 kācid uccīya puṣpāṇi dadau kāntasya bhāminī /
MPur, 120, 15.1 svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane /
MPur, 122, 47.1 vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān /
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 122, 58.2 divyapuṣpaphalopeto divyavirutsamanvitaḥ //
MPur, 129, 8.2 sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca //
MPur, 130, 18.2 susaṃyuktopaliptāni puṣpanaivedyavanti ca //
MPur, 130, 21.1 mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ /
MPur, 130, 26.2 puṣpotkaraiśca subhagāstripurasyopanirgamāḥ /
MPur, 138, 15.2 dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ /
MPur, 139, 19.2 dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ //
MPur, 140, 28.1 vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 150, 70.2 nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām //
MPur, 154, 105.1 puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare /
MPur, 154, 227.2 nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram //
MPur, 154, 244.1 papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ /
MPur, 154, 275.1 svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām /
MPur, 154, 301.2 divyapuṣpalatākīrṇaṃ siddhagandharvasevitam //
MPur, 154, 303.2 jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam //
MPur, 154, 306.1 nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam /
MPur, 154, 394.1 baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ /
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 154, 573.0 puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 161, 41.2 divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām //
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
MPur, 161, 50.2 gandhavanti ca puṣpāṇi rasavanti phalāni ca //
MPur, 161, 55.2 dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ //
MPur, 161, 66.1 latāśca vividhākārāḥ patrapuṣpaphalopagāḥ /
MPur, 161, 67.1 nānāpuṣpaphalopetā vyarājanta samantataḥ /
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
Meghadūta
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Megh, Pūrvameghaḥ, 40.1 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Megh, Uttarameghaḥ, 11.1 gatyutkampād alakapatitair yatra mandārapuṣpaiḥ putracchedaiḥ kanakakamalaiḥ karṇavisraṃsibhiś ca /
Megh, Uttarameghaḥ, 12.1 vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam /
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 58.1 māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ /
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 18, 35.1 samitpuṣpodakādāneṣv asteyaṃ saparigrahāt /
NāSmṛ, 2, 19, 30.1 śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ /
Nāṭyaśāstra
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
NāṭŚ, 2, 43.1 gandhapuṣpaphalopetā diśo daśa samāśritaḥ /
NāṭŚ, 2, 58.1 stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam /
NāṭŚ, 3, 73.1 kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 3.0 mālyam iti puṣpasamūhaparyāyaḥ //
PABh zu PāśupSūtra, 1, 9, 173.1 mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Saṃvitsiddhi
SaṃSi, 1, 50.1 asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat /
SaṃSi, 1, 118.2 na cāsadvyomapuṣpādivyavahāravad iṣyate //
Suśrutasaṃhitā
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 25, 25.1 kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ /
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 28, 3.1 phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā /
Su, Sū., 29, 32.1 patrapuṣpaphalopetān sakṣīrān nīrujo drumān /
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 13.2 puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 169.1 rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt /
Su, Sū., 45, 191.1 śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ /
Su, Sū., 46, 182.1 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni //
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 243.2 teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 284.2 kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca //
Su, Sū., 46, 289.1 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /
Su, Sū., 46, 296.3 puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt //
Su, Sū., 46, 459.1 sugandhapuṣparacite same deśe 'tha bhojayet /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Śār., 2, 7.2 dhātakīpuṣpakhadiradāḍimārjunasādhitam //
Su, Śār., 8, 12.1 yathā kusumbhapuṣpebhyaḥ pūrvaṃ sravati pītikā /
Su, Cik., 1, 87.1 triphalādhātakīpuṣparodhrasarjarasān samān /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Su, Cik., 33, 13.1 chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti /
Su, Cik., 37, 101.2 mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam //
Su, Cik., 37, 125.1 śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśaṃ ca kaṣṭam /
Su, Ka., 1, 49.1 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ /
Su, Ka., 1, 65.2 gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet //
Su, Ka., 1, 71.2 kapitthameṣaśṛṅgyośca puṣpaṃ bhallātakasya vā //
Su, Ka., 1, 72.1 ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayor api /
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 5, 70.1 pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam /
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Ka., 5, 84.1 somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ /
Su, Ka., 5, 85.1 punarnavā śirīṣasya puṣpamāragvadhārkajam /
Su, Ka., 6, 9.1 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire /
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 6, 22.1 dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca /
Su, Ka., 8, 68.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
Su, Ka., 8, 73.2 kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam //
Su, Utt., 10, 9.2 yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam //
Su, Utt., 11, 9.1 phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya /
Su, Utt., 12, 11.2 puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ //
Su, Utt., 12, 14.1 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu /
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 12, 44.1 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram /
Su, Utt., 12, 50.1 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ kharamañjarervā /
Su, Utt., 14, 4.1 kāsīsamāgadhīpuṣpanepālyelāyutena tu /
Su, Utt., 17, 9.1 puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ /
Su, Utt., 17, 10.2 āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām //
Su, Utt., 17, 15.1 kāśmarīpuṣpamadhukadārvīrodhrarasāñjanaiḥ /
Su, Utt., 17, 45.2 meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet //
Su, Utt., 17, 96.2 meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi //
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Su, Utt., 18, 94.2 meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca //
Su, Utt., 24, 39.1 puṣpair vimiśraṃ jalajair vātaghnairauṣadhairapi /
Su, Utt., 39, 21.1 oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā /
Su, Utt., 40, 69.1 samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam /
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 47, 31.2 hrīverapadmaparipelavasamprayuktaiḥ puṣpair vilipya karavīrajalodbhavaiśca //
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 47, 62.1 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 50, 27.1 pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃ kaṭurohiṇī /
Su, Utt., 51, 36.1 saptacchadasya puṣpāṇi pippalīścāpi mastunā /
Su, Utt., 51, 38.1 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam /
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.18 kharaviṣāṇavandhyāsutakhapuṣpavad iti /
SKBh zu SāṃKār, 23.2, 1.26 laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati /
Trikāṇḍaśeṣa
TriKŚ, 2, 62.2 mālatīpuṣpakalikāṃ saumanasyāyanīṃ viduḥ //
TriKŚ, 2, 64.1 kandalaśilīndhrapuṣpe śleṣmaghnī tripuramallikā proktā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 2.0 sūkṣmāṇāṃ puṣpāvayavānāṃ vastre tejo'vayavānāṃ cāpsu saṅkrānteḥ saṃyuktasamavāyād gandhasparśopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
Viṣṇupurāṇa
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
ViPur, 3, 15, 41.1 dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam /
ViPur, 4, 24, 95.1 madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti //
ViPur, 4, 24, 125.2 puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā //
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 6, 7.2 śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ //
ViPur, 5, 6, 32.1 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 10, 40.2 śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ //
ViPur, 5, 13, 33.1 puṣpāvacayamatroccaiścakre dāmodaro dhruvam /
ViPur, 5, 13, 34.1 atropaviśya sā tena kāpi puṣpairalaṃkṛtā /
ViPur, 5, 13, 35.1 puṣpabandhanasaṃmānakṛtamānāmapāsya tām /
ViPur, 5, 17, 22.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
ViPur, 5, 19, 20.1 vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ /
ViPur, 5, 19, 22.1 tataḥ prahṛṣṭavadanastayoḥ puṣpāṇi kāmataḥ /
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
ViPur, 5, 30, 30.1 dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 5, 35, 25.2 pārijātataroḥ puṣpamañjarīrvanitājanaḥ /
ViPur, 5, 36, 21.1 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 5, 56.1 puṣpopagamadrumacchedī madhyamam //
ViSmṛ, 5, 85.1 puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam //
ViSmṛ, 23, 15.1 śākamūlaphalapuṣpāṇāṃ ca //
ViSmṛ, 44, 40.1 phalaṃ puṣpaṃ vā markaṭaḥ //
ViSmṛ, 49, 2.1 puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca //
ViSmṛ, 50, 49.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ViSmṛ, 52, 8.1 bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 64, 28.1 puruṣasūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt //
ViSmṛ, 65, 9.1 puṣpāvatīr iti puṣpam //
ViSmṛ, 67, 24.1 piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 79, 5.1 ugragandhīnyagandhīni kaṇṭakijāni ca puṣpāṇi //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 91, 13.1 puṣpapradānena śrīmān bhavati //
ViSmṛ, 95, 7.1 puṣpāśī //
ViSmṛ, 99, 16.2 puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu //
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 214.1 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
YāSmṛ, 1, 288.1 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api /
YāSmṛ, 1, 290.2 dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim //
YāSmṛ, 2, 166.2 dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret //
YāSmṛ, 3, 37.2 mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ //
YāSmṛ, 3, 275.1 phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
Śatakatraya
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
ŚTr, 2, 92.1 taruṇīveṣoddīpitakāmā vikasajjātīpuṣpasugandhiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 22.1 kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
ṚtuS, Dvitīyaḥ sargaḥ, 25.1 śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca /
ṚtuS, Tṛtīyaḥ sargaḥ, 5.1 bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 18.2 dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca //
ṚtuS, Pañcamaḥ sargaḥ, 5.1 gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.2 puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.1 rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.1 parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
AbhCint, 2, 142.2 puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau //
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 31.0 ata eva saṃgrahakāro 'dhikamadhīte madanajīmūtekṣvākukośātakīdvayaphalapuṣpapattrāṇi //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 5.0 gavākṣī śvetapuṣpendravāruṇī //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 7.0 śaṅkhinī kālāñjanīsadṛśā śvetapuṣpā //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 15.0 arkālarkapuṣpamūlāni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 17.0 muraṅgīmātuluṅgalavaṃgapuṣpāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
AṣṭNigh, 1, 403.2 prasūnaṃ sumanaḥ sūnaṃ puṣpaṃ ca kusumaṃ smṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 45.2 śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ //
BhāgPur, 1, 11, 15.2 siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ //
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 21, 40.2 sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam //
BhāgPur, 3, 29, 41.2 sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca //
BhāgPur, 4, 9, 57.2 lājākṣataiḥ puṣpaphalais taṇḍulair balibhir yutam //
BhāgPur, 4, 9, 58.2 siddhārthākṣatadadhyambudūrvāpuṣpaphalāni ca //
BhāgPur, 4, 15, 18.2 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham //
BhāgPur, 4, 21, 2.2 puṣpākṣataphalaistokmairlājairarcirbhirarcitam //
BhāgPur, 8, 8, 28.2 īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ //
BhāgPur, 11, 8, 10.2 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ //
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /
Bhāratamañjarī
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 181.2 phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha //
BhāMañj, 1, 201.2 dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam //
BhāMañj, 1, 290.2 puṣpārthaṃ devayānyātha visṛṣṭaḥ kānanaṃ yayau //
BhāMañj, 1, 292.1 tato 'bravīddevayānī puṣpārthaṃ preṣito mayā /
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1213.2 tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā //
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 13, 250.1 athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ /
BhāMañj, 13, 660.2 aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ //
BhāMañj, 13, 964.2 pūjyo hi bhagavānviṣṇuḥ so 'dbhiḥ puṣpaiśca tuṣyati //
BhāMañj, 13, 1101.2 tarau latā tatra puṣpaṃ tasminṣaṭcaraṇā iva //
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
BhāMañj, 13, 1285.1 nidāghaploṣaparuṣe phalapuṣpavivarjite /
BhāMañj, 13, 1289.2 cakāra sahasoddīrṇapatrapuṣpaphalākulam //
BhāMañj, 13, 1478.2 nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām //
BhāMañj, 13, 1479.1 visṛṣṭastadgirā śiṣyaḥ puṣpārthaṃ devaśarmaṇā /
BhāMañj, 13, 1629.1 puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat /
BhāMañj, 13, 1732.2 smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ //
BhāMañj, 14, 82.2 tasmin eva layaṃ yāti śvabhre puṣpacayo yathā //
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
Devīkālottarāgama
DevīĀgama, 1, 70.2 bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
DevīĀgama, 1, 71.1 svayampatitapuṣpaistu kartavyaṃ śivapūjanam /
DevīĀgama, 1, 82.2 gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
Garuḍapurāṇa
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 9, 11.2 devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
GarPur, 1, 9, 11.3 puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ //
GarPur, 1, 11, 41.2 puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā //
GarPur, 1, 15, 42.1 nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ /
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 23, 22.2 vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet //
GarPur, 1, 30, 10.2 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam //
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 31, 16.1 gandhapuṣpādibhis tvetair mantrairetāstu pūjayet /
GarPur, 1, 31, 19.2 gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ //
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 33, 6.1 pūjayed randhapuṣpādyair upacārair maheśvara /
GarPur, 1, 34, 26.1 snānagandhapradānena puṣpadhūpapradānataḥ /
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 39, 19.2 gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam //
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 46, 15.1 gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
GarPur, 1, 47, 47.1 prāvṛtā jagatī kāryā phalapuṣpajalānvitā /
GarPur, 1, 48, 10.2 toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ //
GarPur, 1, 48, 20.1 puṣpair vitānair bahulair ādivarṇābhimantritāḥ /
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 50, 63.1 svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ /
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 100.1 kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam /
GarPur, 1, 70, 7.2 bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ //
GarPur, 1, 70, 10.2 tathāpare 'ruṣkarakaṇṭakāripuṣpatviṣo hiṅgulavattviṣo 'nye //
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 80, 2.1 tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam /
GarPur, 1, 86, 13.1 pādyādyair gandhapuṣpādyairata ādigadādharaḥ /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 89, 22.2 svakarmābhiratair nityaṃ puṣpadhūpānnavāribhiḥ //
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 89, 62.1 nivedanaṃ ca yattena puṣpagandhānulepanam /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 100, 15.1 dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ /
GarPur, 1, 106, 24.1 vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam /
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
GarPur, 1, 113, 6.1 yathākrameṇa puṣpebhyaścinute madhu ṣaṭpadaḥ /
GarPur, 1, 113, 51.2 ācodyamānāni yathā puṣpāṇi ca phalāni ca /
GarPur, 1, 114, 38.1 yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ /
GarPur, 1, 119, 2.2 kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ //
GarPur, 1, 120, 9.1 rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
GarPur, 1, 120, 10.1 jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet /
GarPur, 1, 128, 6.1 puṣpālaṅkāravastrāṇi dhūpagandhānulepanam /
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
GarPur, 1, 129, 3.2 kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram //
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
GarPur, 1, 129, 14.1 āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ /
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //
GarPur, 1, 131, 7.2 śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam //
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
GarPur, 1, 156, 31.1 kecitkadambapuṣpābhāḥ kecitsiddhārthakopamāḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 7.0 supūjitāṃ vastrapuṣpacandanādinā //
Hitopadeśa
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Kathāsaritsāgara
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 1, 7, 64.2 sā ca cikṣepa dantena puṣpamādāya taṃ prati //
KSS, 1, 7, 68.2 dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava //
KSS, 1, 7, 69.1 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
KSS, 1, 7, 106.1 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
KSS, 1, 8, 10.2 rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 4, 151.2 vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat //
KSS, 2, 6, 29.2 viddheva puṣpacāpena tatkṣaṇaṃ samalakṣyata //
KSS, 3, 3, 113.2 asau puṣpodgatistasyā mamocitaphalonmukhī //
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
KSS, 3, 3, 163.2 yaugandharāyaṇīyasya puṣpaṃ nayataroriva //
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
KSS, 3, 4, 277.2 latāmanucitasphītapuṣpabhārānatām iva //
KSS, 3, 5, 9.2 vratopavāsaklānte ca devyau dve puṣpakomale //
KSS, 4, 1, 97.2 tad eva sādhvasāvegasaṃpāte puṣpapelavam //
KSS, 4, 2, 109.1 athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā /
KSS, 4, 2, 138.2 apatan mama daivācca puṣpamālā tadambhasi //
KSS, 4, 2, 225.1 tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
KSS, 4, 3, 75.2 puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ //
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 1, 97.2 svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat //
KSS, 5, 3, 38.2 dve puṣpāvacayavyagre tāvad aikṣata yoṣitau //
KSS, 5, 3, 41.2 puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ //
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
KSS, 6, 2, 58.1 nūnaṃ puṣpeṣurudyānaṃ puṣpecchuḥ so 'yam āgataḥ /
Kālikāpurāṇa
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 4.2 tribhāgaiḥ pūrayetpātraṃ puṣpaṃ tatra viniṣkṣipet //
KālPur, 53, 6.1 gandhaiḥ puṣpaiḥ śirodeśe tataḥ pūjāṃ samācaret /
KālPur, 53, 6.2 oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam //
KālPur, 53, 8.1 raktaṃ puṣpaṃ gṛhītvā tu karābhyāṃ pāṇikacchapam /
KālPur, 54, 1.3 tena toyāni puṣpāṇi svaṃ maṇḍalamathāsanam //
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
KālPur, 54, 17.2 tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam //
KālPur, 54, 19.1 raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam /
KālPur, 54, 19.1 raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam /
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
KālPur, 54, 23.2 arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam //
KālPur, 54, 24.2 mālūrapattraṃ puṣpaṃ ca trisandhyāraktaparṇake //
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /
KālPur, 54, 26.2 mālyaṃ bandhūkapuṣpasya śivāyai bakulasya vā //
KālPur, 54, 34.1 puṣpāñjalitrayaṃ dadyānmūlamantreṇa śobhanam /
KālPur, 55, 6.2 snāpayitvā baliṃ tatra puṣpacandanadhūpakaiḥ //
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 19.1 madhubhirgandhapuṣpaiśca adhivāsya prayatnataḥ /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
KālPur, 55, 76.1 nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ /
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Kṛṣiparāśara
KṛṣiPar, 1, 130.2 snātvā gandhaiśca puṣpaiśca pūjayitvā yathāvidhi //
KṛṣiPar, 1, 135.2 śuklapuṣpasamāyuktaṃ dadhikṣīrasamanvitam //
KṛṣiPar, 1, 203.1 samapuṣpatvamāsādya śīghraṃ phalantu nirbharam /
KṛṣiPar, 1, 205.2 asamā vandhyapuṣpāśca teṣāṃ syurdhānyajātayaḥ //
KṛṣiPar, 1, 207.1 gandhaiḥ puṣpaiśca naivedyairdhūpaiśca dhānyavṛkṣakān /
KṛṣiPar, 1, 218.2 arcito gandhapuṣpābhyāṃ medhiḥ śasyasukhapradaḥ //
KṛṣiPar, 1, 227.1 puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.2 anuṣṇaṃ tuvaraṃ svādu tatpuṣpaṃ kapharaktanut /
MPālNigh, Abhayādivarga, 49.2 tatpuṣpaṃ vātalaṃ grāhi pittāsṛkpradarāpaham //
MPālNigh, Abhayādivarga, 119.1 tatpuṣpaṃ vātalaṃ grāhi tiktam pittakaphāpaham /
MPālNigh, Abhayādivarga, 159.1 kovidāro'pi tadvatsyāt puṣpaṃ śītaṃ tayorlaghu /
MPālNigh, Abhayādivarga, 252.3 tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit //
MPālNigh, Abhayādivarga, 302.1 raktapuṣpaḥ kuravakaḥ pīto jñeyaḥ kuraṇṭakaḥ /
MPālNigh, Abhayādivarga, 314.2 gokṣīrasadṛśaṃ puṣpaṃ romavallisamanvitam //
Mahācīnatantra
Mahācīnatantra, 7, 34.1 śvetaraktapītakṛṣṇapuṣpabhedāccaturvidhā /
Mahācīnatantra, 7, 34.2 śvetapuṣpā brāhmaṇī sā kṣatriyā raktapuṣpikā //
Mahācīnatantra, 7, 35.1 pītapuṣpā tu vaiśyā ca śūdrā tu kṛṣṇapuṣpikā /
Maṇimāhātmya
MaṇiMāh, 1, 51.1 kūṣmāṇḍīpuṣpasaṃkāśo nānārūpas tu bindubhiḥ /
MaṇiMāh, 1, 55.1 dāḍimīpuṣpasaṃkāśaḥ kṛṣṇabinduvibhūṣitaḥ /
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
Mātṛkābhedatantra
MBhT, 1, 19.1 āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret /
MBhT, 2, 11.1 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam /
MBhT, 2, 15.1 śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam /
MBhT, 2, 15.3 evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam //
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 2, 18.3 bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade //
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 5, 18.2 svayaṃbhupuṣpasaṃyukte vastre cāruṇasaṃnibhe //
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
MBhT, 5, 28.2 vivāharahitā kanyā prathamaṃ puṣpasaṃyutā /
MBhT, 5, 32.2 yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam //
MBhT, 5, 33.2 sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite //
MBhT, 6, 36.1 pūjayec caṇḍikāṃ devīṃ sugandhipuṣpasaṃyutaiḥ /
MBhT, 12, 5.1 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk /
MBhT, 12, 23.1 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ /
MBhT, 12, 27.1 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet /
MBhT, 12, 31.1 puṣpaṃ ca merusadṛśaṃ liṅgopari niyojanāt /
Narmamālā
KṣNarm, 2, 104.1 bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ /
KṣNarm, 3, 4.1 patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa /
KṣNarm, 3, 27.1 puṣpatāmbūlarahitā raṇḍā saṃtyaktabhūṣaṇā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.2 marudeśe bhaved vṛkṣaḥ sa puṣpaphalavarjitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.2 patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet //
Rasahṛdayatantra
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
Rasamañjarī
RMañj, 2, 32.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RMañj, 3, 61.1 agastipuṣpaniryāsamarditaṃ sūraṇodare /
RMañj, 6, 101.2 phalatrayakaṣāyeṇa munipuṣparasena ca //
RMañj, 8, 16.2 rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet //
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
RMañj, 9, 42.1 dhattūraṃ mallikāpuṣpaṃ gṛhītvā kaṭisaṃsthitam /
RMañj, 9, 43.1 nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha /
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 9, 69.2 tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet //
RMañj, 9, 71.2 tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
RMañj, 9, 101.2 cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam //
Rasaprakāśasudhākara
RPSudh, 1, 121.1 dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /
RPSudh, 5, 105.1 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /
RPSudh, 6, 4.1 nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 39.2 sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 65.1 puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
RPSudh, 11, 39.2 kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ //
RPSudh, 11, 56.3 japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ //
Rasaratnasamuccaya
RRS, 2, 104.1 svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
RRS, 3, 17.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //
RRS, 3, 52.0 kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
RRS, 3, 72.2 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 3, 162.1 śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //
RRS, 4, 6.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
RRS, 4, 7.1 grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
RRS, 6, 15.1 dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam /
RRS, 6, 25.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRS, 6, 29.2 gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet //
RRS, 6, 30.2 tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak //
RRS, 6, 39.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam //
RRS, 10, 23.2 dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RRS, 10, 23.2 dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RRS, 10, 75.2 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //
RRS, 22, 15.1 vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam /
Rasaratnākara
RRĀ, R.kh., 7, 24.2 agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, Ras.kh., 3, 153.1 palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
RRĀ, Ras.kh., 3, 200.1 tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam /
RRĀ, Ras.kh., 4, 45.2 brahmavṛkṣasya puṣpāṇi chāyāśuṣkāṇi kārayet //
RRĀ, Ras.kh., 4, 106.1 tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet /
RRĀ, Ras.kh., 4, 106.2 puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 5, 37.1 japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 5, 43.1 japāpuṣpadravaistāvattataḥ pātālayantrake /
RRĀ, Ras.kh., 5, 52.1 madanasya ca bījāni puṣpaṃ koraṇṭakasya ca /
RRĀ, Ras.kh., 8, 94.1 tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 94.2 puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate //
RRĀ, Ras.kh., 8, 153.2 tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet //
RRĀ, Ras.kh., 8, 180.1 dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā /
RRĀ, V.kh., 1, 26.2 dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //
RRĀ, V.kh., 1, 37.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRĀ, V.kh., 1, 41.2 gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //
RRĀ, V.kh., 1, 42.2 tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //
RRĀ, V.kh., 1, 52.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /
RRĀ, V.kh., 2, 29.1 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /
RRĀ, V.kh., 2, 31.2 peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //
RRĀ, V.kh., 2, 32.1 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /
RRĀ, V.kh., 3, 27.1 ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /
RRĀ, V.kh., 3, 46.1 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /
RRĀ, V.kh., 3, 89.2 agastipuṣpakumudayavaciñcāmlavetasaiḥ //
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 6, 53.1 ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
RRĀ, V.kh., 6, 70.2 nīlapuṣpā śvetapatrā picchilātirasā tu sā //
RRĀ, V.kh., 6, 80.2 munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //
RRĀ, V.kh., 7, 33.1 piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /
RRĀ, V.kh., 7, 34.2 śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //
RRĀ, V.kh., 7, 110.2 śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //
RRĀ, V.kh., 8, 24.1 śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /
RRĀ, V.kh., 8, 26.1 tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
RRĀ, V.kh., 8, 27.2 takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //
RRĀ, V.kh., 10, 17.1 śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /
RRĀ, V.kh., 10, 22.0 mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //
RRĀ, V.kh., 10, 22.0 mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //
RRĀ, V.kh., 10, 23.1 sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
RRĀ, V.kh., 10, 35.0 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //
RRĀ, V.kh., 10, 40.2 puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //
RRĀ, V.kh., 13, 32.3 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 52.2 sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 13, 84.2 trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /
RRĀ, V.kh., 14, 25.2 siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //
RRĀ, V.kh., 14, 49.2 brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
RRĀ, V.kh., 19, 94.2 chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //
RRĀ, V.kh., 19, 100.1 campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /
RRĀ, V.kh., 19, 101.1 tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /
RRĀ, V.kh., 19, 103.1 veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /
RRĀ, V.kh., 19, 105.2 anyāni ca sugandhīni puṣpāṇi tatra nikṣipet //
RRĀ, V.kh., 19, 106.1 dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
RRĀ, V.kh., 19, 109.2 puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam //
RRĀ, V.kh., 19, 111.2 dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 19, 119.1 pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /
RRĀ, V.kh., 19, 129.1 jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /
RRĀ, V.kh., 19, 131.1 dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /
RRĀ, V.kh., 19, 131.2 anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /
RRĀ, V.kh., 20, 71.1 padminīpatrapuṣpābhā vijñeyā sthalapadminī /
Rasendracintāmaṇi
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 3, 130.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RCint, 3, 136.1 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /
RCint, 4, 36.1 agastipuṣpaniryāsairmarditaḥ sūraṇodare /
RCint, 7, 65.2 vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 118.2 dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RCūM, 5, 118.2 dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RCūM, 8, 40.2 phalapuṣpādihīnā ca hemavallīti sā matā //
RCūM, 9, 2.1 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
RCūM, 11, 5.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //
RCūM, 11, 33.3 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 78.1 kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /
RCūM, 11, 79.1 puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
RCūM, 12, 1.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
RCūM, 12, 2.1 grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
Rasendrasārasaṃgraha
RSS, 1, 64.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RSS, 1, 93.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ //
RSS, 1, 125.2 āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt //
RSS, 1, 151.1 agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam /
RSS, 1, 188.3 manohvā tvoṇḍrapuṣpābhā śasyate sarvakarmasu //
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
Rasādhyāya
RAdhy, 1, 122.1 agastipuṣpatoye ca kumudānāṃ rasena ca /
RAdhy, 1, 169.1 jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
RAdhy, 1, 170.2 yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //
RAdhy, 1, 305.2 puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
Rasārṇava
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 2, 86.2 ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam //
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 2, 100.3 gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet //
RArṇ, 5, 7.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
RArṇ, 6, 10.2 agastyapuṣpatoyena kumudānāṃ rasena ca //
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
RArṇ, 6, 22.1 agastyapuṣpatoyena piṣṭvā sūraṇakandake /
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 8, 76.2 koraṇḍakasya puṣpeṇa bakulasyārjunasya ca //
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 8, 82.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 12, 16.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
RArṇ, 12, 113.1 tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /
RArṇ, 12, 123.1 padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /
RArṇ, 12, 151.1 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
RArṇ, 12, 185.1 bījāni sitaguñjāyāḥ puṣpayogena vāpayet /
RArṇ, 12, 241.1 balipuṣpopahāreṇa tato devīṃ samarcayet /
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 133.1 cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 134.2 surabhīṇi ca puṣpāṇi sukhaśayyeṣṭabhojanam //
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 223.0 puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam /
Ratnadīpikā
Ratnadīpikā, 3, 7.2 hiṅgulaṃ śoṇapuṣpābhaṃ kṛṣṇaṃ ca lohitam //
Rājanighaṇṭu
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, 2, 31.1 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, Dharaṇyādivarga, 30.2 navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā //
RājNigh, Pipp., 214.2 gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī /
RājNigh, Śat., 159.1 putradā madhurā śītā nārīpuṣpādidoṣahā /
RājNigh, Śālm., 11.2 puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham //
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 86.1 sā dīrghavarttulapuṣpaviśeṣād anekanirdeśā /
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 118.1 asitasitapītalohitapuṣpaviśeṣāccaturvidho bandhūkaḥ /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, Āmr, 23.2 rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam //
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 98.2 tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ //
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, Pānīyādivarga, 116.1 nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ /
RājNigh, Pānīyādivarga, 117.1 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
RājNigh, Śālyādivarga, 32.2 kadambapuṣpagandhaśca kalajātaḥ kalodbhavaḥ //
RājNigh, Miśrakādivarga, 33.1 nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ /
RājNigh, Miśrakādivarga, 66.2 kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 16.1 jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 18.1 atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam /
RājNigh, Ekārthādivarga, Ekārthavarga, 45.2 puṣpāntare rājakanyā pārthive tagaraṃ tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.1 aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 27.0 śeṣāṇāṃ phalapattrapuṣpāṇi veditavyānīti //
SarvSund zu AHS, Sū., 15, 4.2, 9.0 sāro mādhūko madhūkapuṣpasāraḥ //
SarvSund zu AHS, Utt., 39, 45.2, 4.0 tathā saha mūlapuṣpābhyāṃ vartate sahamūlapuṣpī tasyāḥ śaṅkhapuṣpyāśca kalkaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 62.2, 1.0 citrako yathāyogaṃ puṣpaiḥ pītaiḥ śuklaiḥ kṛṣṇaiś ca yathottaraṃ guṇavān veditavyaḥ //
Skandapurāṇa
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 12, 23.2 sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 13, 79.1 vicitrapuṣpasparśāt sugandhibhir ghanāmbusamparkatayā suśītalaiḥ /
SkPur, 13, 88.2 tatpuṣpasaṃcayamayairvāsobhiḥ samalaṃkṛtā //
SkPur, 13, 89.1 raktotpalāgracaraṇā jātīpuṣpanakhāvalī /
SkPur, 13, 118.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca /
Tantrasāra
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 15.0 tathāvidhaṃ śiṣyam arghapātravipruṭprokṣitaṃ puṣpādibhiś ca pūjitaṃ kṛtvā samastam adhvānaṃ taddehe nyaset //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 19.2 bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ //
Tantrāloka
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 16, 11.1 tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam /
TĀ, 16, 20.2 lokapālānastrayutāngandhapuṣpāsavādibhiḥ //
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
TĀ, 16, 56.1 puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā /
TĀ, 16, 95.2 śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam //
TĀ, 17, 9.1 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
TĀ, 21, 18.2 kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam //
TĀ, 26, 18.2 puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye //
TĀ, 26, 37.2 tato yatheṣṭakāle 'sau pūjāṃ puṣpāsavādibhiḥ //
TĀ, 26, 39.2 tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ //
TĀ, 26, 51.2 āvāhite mantragaṇe puṣpāsavanivedanaiḥ //
TĀ, 26, 53.1 raktaiḥ prāk tarpaṇaṃ paścāt puṣpadhūpādivistaraiḥ /
TĀ, 26, 75.2 mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet //
TĀ, 26, 76.1 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 5.1 kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam /
ToḍalT, Caturthaḥ paṭalaḥ, 25.2 kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 33.1 nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.1 puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.2 punardhyātvā maheśāni śive puṣpaṃ nidhāya ca //
Ānandakanda
ĀK, 1, 2, 39.2 rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet //
ĀK, 1, 2, 77.1 puṣpamastrāya phaḍiti nikṣiped antarikṣake /
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 88.1 pūrayetpūrvavattāni gandhapuṣpākṣatairyajet /
ĀK, 1, 2, 92.2 nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet //
ĀK, 1, 2, 111.1 mānasairgandhapuṣpādyairupacāraiḥ prapūjayet /
ĀK, 1, 2, 111.2 svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham //
ĀK, 1, 2, 152.15 āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 157.14 mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye //
ĀK, 1, 2, 177.1 tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye /
ĀK, 1, 2, 179.1 tatpuṣpāṇi ca kahlārakamalotpalakairavam /
ĀK, 1, 2, 186.2 māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet //
ĀK, 1, 3, 11.2 puṣpamālāsamākīrṇāmuttoraṇapatākinīm //
ĀK, 1, 3, 20.1 gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ /
ĀK, 1, 3, 55.1 dhyātvārcayedraktapuṣpaistato vighneśabhairavau /
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 99.1 gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ /
ĀK, 1, 3, 99.1 gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ /
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 4, 190.2 gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam //
ĀK, 1, 4, 430.2 nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā //
ĀK, 1, 4, 437.1 palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
ĀK, 1, 4, 437.2 puṣpaṃ ca khadiraṃ raktacandanaṃ kukkuṭī tathā //
ĀK, 1, 4, 438.2 anyāni raktapuṣpāṇi lākṣātoyena mardayet //
ĀK, 1, 4, 445.1 śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm /
ĀK, 1, 4, 465.1 nānābhūruhasambhūtaśvetapuṣparase priye /
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 5, 18.1 pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
ĀK, 1, 9, 164.1 palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 165.1 palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā /
ĀK, 1, 12, 5.1 mṛttikākandatoyāni patrapuṣpaphalāni ca /
ĀK, 1, 12, 108.2 tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari //
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 12, 169.1 puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 13, 4.1 nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule /
ĀK, 1, 15, 29.1 brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ /
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 1, 15, 64.1 mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
ĀK, 1, 15, 102.8 caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ //
ĀK, 1, 15, 134.2 tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet //
ĀK, 1, 15, 135.1 puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
ĀK, 1, 15, 194.1 kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ /
ĀK, 1, 15, 197.1 evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ /
ĀK, 1, 15, 223.1 bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet /
ĀK, 1, 15, 229.2 pravālasamapuṣpāṇi sakledahastīni ca //
ĀK, 1, 15, 246.2 mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye //
ĀK, 1, 15, 269.1 raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
ĀK, 1, 15, 355.6 snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ //
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 466.1 patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet /
ĀK, 1, 15, 541.1 gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet /
ĀK, 1, 15, 562.2 sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā //
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 16, 4.2 pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi //
ĀK, 1, 16, 46.2 śaileyaṃ dhātakīpuṣpaṃ saralaṃ cailavālukam //
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 16, 121.1 mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ /
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 17, 44.1 nīlotpalābjayor nālapuṣpaśālūkakesarāḥ /
ĀK, 1, 17, 45.2 mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam //
ĀK, 1, 19, 17.2 puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ //
ĀK, 1, 19, 22.1 palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī /
ĀK, 1, 19, 62.2 campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam //
ĀK, 1, 19, 84.1 puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ /
ĀK, 1, 19, 85.1 mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ /
ĀK, 1, 19, 93.1 puṣpair ākīrṇite mandatālavṛntānilojjvale /
ĀK, 1, 19, 122.1 pāṭalīketakīpuṣpakarpūrasurabhīkṛtam /
ĀK, 1, 19, 129.1 sugandhipuṣpamālābhirlambamāne suśītale /
ĀK, 1, 19, 137.1 puṣpamālāviracitavitānapariśobhite /
ĀK, 1, 22, 5.2 vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 254.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
ĀK, 1, 23, 341.2 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham //
ĀK, 1, 23, 348.2 padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī //
ĀK, 1, 23, 372.1 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
ĀK, 1, 23, 453.1 balipuṣpopahāreṇa tato devi samarcayet /
ĀK, 1, 23, 708.1 devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet /
ĀK, 1, 24, 82.2 bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā //
ĀK, 1, 24, 124.1 cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ /
ĀK, 1, 26, 99.2 guḍapuṣpaphalādīnām āhared drutimuttamām //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 169.2 dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //
ĀK, 2, 1, 51.1 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 98.2 agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet //
ĀK, 2, 1, 125.1 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 362.2 agastipuṣpakumudayavaciñcāmlavetasaiḥ //
ĀK, 2, 3, 14.1 kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet /
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
ĀK, 2, 8, 80.2 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam //
ĀK, 2, 8, 83.1 peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā /
ĀK, 2, 8, 83.2 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca //
ĀK, 2, 8, 91.2 ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ //
ĀK, 2, 8, 110.2 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā //
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
ĀK, 2, 8, 142.2 lavalīpuṣpasaṅkāśā nīlendīvarasaprabhā //
ĀK, 2, 8, 143.1 atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
ĀK, 2, 8, 143.2 kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī //
ĀK, 2, 9, 28.2 padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī //
ĀK, 2, 9, 33.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
ĀK, 2, 9, 39.2 caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśī //
ĀK, 2, 9, 54.1 tāmravarṇalatāpatrapuṣpakṣīrasamanvitā /
ĀK, 2, 9, 55.1 pītapatralatāpuṣparasayuktātidurlabhā /
ĀK, 2, 9, 59.2 sakṣīrā raktapuṣpā ca rasendro badhyate tayā //
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 64.1 vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī /
ĀK, 2, 9, 69.1 supuṣpā tilakopetā raktatyatriphalānvitā /
ĀK, 2, 9, 75.1 śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk /
ĀK, 2, 9, 75.1 śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk /
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
ĀK, 2, 9, 88.2 atasya iva puṣpāṇi phalāni ca dalāni ca //
ĀK, 2, 9, 93.2 śvetapatratayā vallī śvetapuṣpaphalā tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 9, 4.4 puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śyainikaśāstra
Śyainikaśāstra, 5, 59.1 patanti tāpāt dhūmācca ghātāt puṣpāṇi netrayoḥ /
Śyainikaśāstra, 6, 56.2 janayanti prasannendramuktapuṣpotkarabhramam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 80.2 nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.2 atasīpuṣpasaṅkāśaṃ nīlajīmūtasannibham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 6.0 tasyāḥ prasūnāni puṣpāṇi viḍaṅgaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 36.1 mūlatvak dārupattrāṇāṃ puṣpasya ca phalasya ca /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 130.1 strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /
Dhanurveda
DhanV, 1, 22.1 prathamaṃ puṣpavedhaṃ ca phalahīnena patriṇā /
DhanV, 1, 122.1 puṣpavaddhārayed bāṇaṃ sarpavat pīḍayeddhanuḥ /
DhanV, 1, 156.1 pañcaviddhaṃ nyasecchastraṃ śuddhaṃ bandhukapuṣpavat /
Gheraṇḍasaṃhitā
GherS, 6, 3.1 caturdikṣu nīpataruṃ bahupuṣpasamanvitam /
GherS, 6, 5.2 catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam //
GherS, 6, 14.1 śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 86.2 atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā //
GokPurS, 8, 14.1 tato devāḥ puṣpavṛṣṭiṃ vavṛṣus tatra pārthiva /
GokPurS, 11, 46.2 puṣpabhadrānadītīre sthitaḥ ahaṃ jāhnavīṃ gataḥ /
GokPurS, 12, 23.1 sadā puṣpaphalopetaḥ saptahastocchritaś ca saḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 29.3 kṣīrakākolīkākolyā ca madhūkapuṣpaiḥ kharjūrakeṇāpi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //
Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 2, 63.4 prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam /
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 131.2 nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ //
HBhVil, 2, 159.1 navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam /
HBhVil, 2, 206.2 varṇānukramataḥ śiṣyān puṣpahastān praveśayet //
HBhVil, 2, 241.2 nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset //
HBhVil, 3, 223.2 gandhālaṅkārasadvastrapuṣpamālānulepanam //
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 75.1 tulikādyupadhānāni puṣparatnāmbarāṇi ca /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
HBhVil, 5, 5.7 gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam //
HBhVil, 5, 16.2 puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ //
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 224.1 śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet /
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //
HBhVil, 5, 241.1 yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam /
HBhVil, 5, 375.1 naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ /
HBhVil, 5, 399.1 anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam /
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 415.1 patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta /
Kaiyadevanighaṇṭu
KaiNigh, 2, 77.1 parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 32.0 vanaspatīnāṃ vā eṣa puṣpaphalānām raso yan madhu //
Kokilasaṃdeśa
KokSam, 1, 15.1 ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 12.1 mūtrapuṣpaśukrāṇi yathā /
MuA zu RHT, 3, 16.2, 12.3 striyaḥ puṃsas tathā mūtraṃ puṣpaṃ vīryaṃ ca yojayet /
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.1 nānāpuṣpalatākīrṇaṃ phalavṛkṣair alaṃkṛtam /
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 105.2, 2.0 etad rītipuṣpajanyam //
RRSṬīkā zu RRS, 5, 8.2, 3.1 śvetaḥ śvetajapāpuṣpe balakṣaḥ kadalīsume /
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /
RRSṬīkā zu RRS, 5, 8.2, 5.1 dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
Rasasaṃketakalikā
RSK, 5, 26.2 kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām //
Rasataraṅgiṇī
RTar, 3, 19.1 dhattūrapuṣpākāreṇa sacchidrāṣṭāṅgulena ca /
Rasārṇavakalpa
RAK, 1, 167.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
RAK, 1, 179.1 śvetaṃ kṛṣṇaṃ tathā pītaṃ tasyāḥ puṣpaṃ prajāyate /
RAK, 1, 417.1 tasyāḥ puṣpaṃ bhavedraktaṃ śukatuṇḍanibhaprabham /
RAK, 1, 424.1 athavā patrapuṣpāṇi phalaṃ mūlaṃ tathaiva ca /
RAK, 1, 451.1 svarṇavatpītapuṣpā ca lakṣaṇairiti lakṣayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 35.1 māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ /
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
SDhPS, 3, 78.1 divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma //
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
SDhPS, 7, 35.1 yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti //
SDhPS, 7, 37.1 tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 75.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 104.1 upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 132.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 161.1 upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 5.1 tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyair māndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 51.1 ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 61.1 teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 75.1 ratnapuṣpapuṭān dattvā evaṃ vadanti sma /
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.2 sapuṣpaṃ phalitaṃ kāntaṃ vanaṃ caitrarathaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 8, 29.2 nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 22.1 akasmāt salile tasminnatasīpuṣpasannibham /
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 26, 153.2 ślakṣṇābhiḥ puṣpamālābhiḥ kausumbhaiḥ kesareṇa ca //
SkPur (Rkh), Revākhaṇḍa, 26, 154.1 kausumbhe vāsasī śubhre atasīpuṣpasannibhe /
SkPur (Rkh), Revākhaṇḍa, 26, 156.1 kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau /
SkPur (Rkh), Revākhaṇḍa, 28, 114.1 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 14.1 vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena /
SkPur (Rkh), Revākhaṇḍa, 38, 30.1 tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 41, 19.1 alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 7.1 kecit toraṇam ābadhya kecit puṣpāṇyavākiran /
SkPur (Rkh), Revākhaṇḍa, 46, 27.1 pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 30.2 śāstroktairaṣṭabhiḥ puṣpairmānasaiḥ śṛṇu tadyathā //
SkPur (Rkh), Revākhaṇḍa, 51, 32.1 aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam /
SkPur (Rkh), Revākhaṇḍa, 51, 34.1 prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā /
SkPur (Rkh), Revākhaṇḍa, 51, 34.2 ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 34.2 ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 35.1 tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam /
SkPur (Rkh), Revākhaṇḍa, 51, 35.1 tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam /
SkPur (Rkh), Revākhaṇḍa, 51, 35.2 dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 51, 35.2 dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 51, 35.2 dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 51, 36.1 satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 40.1 nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 44.2 viṣṇupūjāṃ prakurvīta puṣpadhūpanivedanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 86.1 śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me //
SkPur (Rkh), Revākhaṇḍa, 56, 87.2 śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 56, 90.3 śrīphalāni ca puṣpāṇi yatheṣṭaṃ mama gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 56, 103.2 ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 103.2 ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 103.3 krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 56, 104.1 uttamaṃ puṣpamāraṇyaṃ gṛhītaṃ svayameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 105.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 4.1 ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 9.2 arcayitvā mahāpuṣpaiḥ sugandhair madanena ca //
SkPur (Rkh), Revākhaṇḍa, 60, 16.2 praviṣṭā ṛṣayaḥ sarve vane puṣpasamākule //
SkPur (Rkh), Revākhaṇḍa, 62, 9.2 śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 73.2 nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam //
SkPur (Rkh), Revākhaṇḍa, 67, 97.1 keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā /
SkPur (Rkh), Revākhaṇḍa, 72, 55.1 surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet /
SkPur (Rkh), Revākhaṇḍa, 83, 93.2 tataḥ sugandhapuṣpaiśca bilvapatraiśca pūjayet //
SkPur (Rkh), Revākhaṇḍa, 83, 94.2 unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 94.2 unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 85, 66.2 śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 88, 3.2 tataḥ sugandhapuṣpaiśca śvetaiśca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 43.3 akālatarupuṣpāṇi dṛśyante sma samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 66.1 puṣpavṛṣṭiṃ tato devā mumucuḥ keśavopari /
SkPur (Rkh), Revākhaṇḍa, 90, 97.1 sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 97, 127.1 puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 139.2 puṣpavṛṣṭiṃ dadurdevā āśīrvādāndvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 148.1 unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 52.2 atasīpuṣpavarṇastu pītavāsā janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 193.2 sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam //
SkPur (Rkh), Revākhaṇḍa, 106, 13.2 puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 36.1 gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 3.2 gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 105.1 puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 148, 9.2 raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam //
SkPur (Rkh), Revākhaṇḍa, 148, 14.1 gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 156, 22.1 gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 161, 8.3 yathāvibhavasāreṇa gandhapuṣpaiḥ samarcayet //
SkPur (Rkh), Revākhaṇḍa, 161, 10.1 tilāstatra ca yatsaṃkhyāḥ patrapuṣpaphalāni ca /
SkPur (Rkh), Revākhaṇḍa, 167, 17.2 puṣpopahāraiśca tathā naivedyair niyatātmavān //
SkPur (Rkh), Revākhaṇḍa, 168, 29.1 gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 31.2 gṛhītvā puṣpadhūpādi gatā devīprapūjane //
SkPur (Rkh), Revākhaṇḍa, 172, 41.1 snapanaṃ ye prakurvanti puṣpamālāvilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 44.2 ghaṇṭā caiva patākā ca vimāne puṣpamālikā //
SkPur (Rkh), Revākhaṇḍa, 172, 72.1 snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 6.1 gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 179, 11.1 pūjayitvā mahādevaṃ gandhapuṣpādibhir naraḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 14.2 bilvapatrairakhaṇḍaiśca puṣpairunmattakodbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 16.1 puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 180, 37.2 puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 186, 39.2 gandhapuṣpādibhir yastu pūjayet kanakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 192, 36.1 puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam /
SkPur (Rkh), Revākhaṇḍa, 195, 19.1 vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 218, 50.1 pañcaratnasamāyuktaṃ phalapuṣpākṣatairyutam /
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 224, 9.1 bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 22.1 tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 5.1 tatpuṣpamakarandasya rasāsvādaviduttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 6.1 tatpuṣpamālāṃ hṛdaye tīrthastabakacitritām /
SkPur (Rkh), Revākhaṇḍa, 232, 39.1 puṣpaiḥ phalaiś candanādyair bhojanair vividhair api /
Sātvatatantra
SātT, 7, 33.1 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 1, 66.2 phalapuṣpe tathā pattre dhūpasattais tathaiva ca //
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 21.11 drīṃ bandhūkapuṣpasaṃkāśaṃ dhyātavyaṃ mantradīpake /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 9, 47.2 paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam //
UḍḍT, 9, 69.1 puṣpair dhūpaiś ca naivedyaiḥ pradīpair ghṛtapūritaiḥ /
UḍḍT, 9, 86.2 jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet //
UḍḍT, 10, 3.3 pattrapuṣpaphalādīni karoty ākarṣaṇaṃ dhruvam //
UḍḍT, 12, 25.1 puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 11.2 oṃ hīṃ huṃ iti puṣpāñjalivedhaḥ /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
Yogaratnākara
YRā, Dh., 46.1 kāṃsyaṃ ca dvividhaṃ proktaṃ puṣpatailikabhedataḥ /
YRā, Dh., 46.2 puṣpaṃ śvetatamaṃ tatra tailikaṃ kapiśaprabham //
YRā, Dh., 238.2 baddho bhavati kiyadbhirdivasaiḥ puṣpaprabhāveṇa //
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //
YRā, Dh., 260.1 bandhūkapuṣpāruṇamīśajasya bhasma prayojyaṃ ca kilāmayeṣu /
YRā, Dh., 300.2 puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ //
YRā, Dh., 343.2 netrapuṣpaharo varṇyastāruṇyapiṭikāpraṇut /