Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Kālikāpurāṇa

Mahābhārata
MBh, 1, 143, 27.1 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca /
Manusmṛti
ManuS, 8, 330.1 puṣpeṣu harite dhānye gulmavallīnageṣu ca /
Rāmāyaṇa
Rām, Utt, 31, 36.1 puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ /
Kirātārjunīya
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Liṅgapurāṇa
LiPur, 1, 35, 21.1 puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ /
Suśrutasaṃhitā
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Viṣṇusmṛti
ViSmṛ, 99, 16.2 puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /
Kālikāpurāṇa
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /