Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
Atharvaveda (Paippalāda)
AVP, 4, 19, 6.0 śakuntikā me abravīd viṣapuṣpaṃ dhayantikā //
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 4.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 6, 95, 2.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 10, 8, 34.2 apāṃ tvā puṣpaṃ pṛcchāmi yatra tan māyayā hitam //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 23, 1.8 sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā //
Carakasaṃhitā
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Indr., 5, 36.1 raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām /
Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
Mahābhārata
MBh, 1, 60, 66.5 gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak /
MBh, 2, 55, 15.1 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 146, 9.1 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam /
MBh, 3, 146, 12.2 jagāma dharmarājāya puṣpam ādāya tat tadā //
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
Manusmṛti
ManuS, 4, 250.1 śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
Rāmāyaṇa
Rām, Ay, 57, 6.2 puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame //
Rām, Ār, 1, 16.1 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Rām, Su, 1, 11.2 tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat //
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 134.2 payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt //
AHS, Cikitsitasthāna, 9, 36.2 valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarīdalam //
Divyāvadāna
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 420.1 paścād bāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati na caikapuṣpamāsādayati //
Harivaṃśa
HV, 13, 17.2 pāṭalāpuṣpam ekaṃ ca vidadhe caikapāṭalā //
Kumārasaṃbhava
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
Kātyāyanasmṛti
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
Kūrmapurāṇa
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 14, 8.1 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
Laṅkāvatārasūtra
LAS, 2, 146.1 vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
Liṅgapurāṇa
LiPur, 1, 25, 13.1 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā /
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 92, 175.1 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 26, 24.2 arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ /
LiPur, 2, 28, 86.1 suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca /
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
Matsyapurāṇa
MPur, 62, 25.2 bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca //
MPur, 62, 28.3 tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 173.1 mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi /
Suśrutasaṃhitā
Su, Sū., 46, 289.1 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Ka., 1, 72.1 ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayor api /
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Utt., 17, 10.2 āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām //
Su, Utt., 51, 38.1 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam /
Viṣṇusmṛti
ViSmṛ, 44, 40.1 phalaṃ puṣpaṃ vā markaṭaḥ //
ViSmṛ, 65, 9.1 puṣpāvatīr iti puṣpam //
Yājñavalkyasmṛti
YāSmṛ, 1, 288.1 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.2 puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām //
Bhāratamañjarī
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
Devīkālottarāgama
DevīĀgama, 1, 82.2 gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
Garuḍapurāṇa
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 9, 11.2 devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 23, 22.2 vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet //
GarPur, 1, 30, 10.2 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam //
GarPur, 1, 31, 19.2 gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ //
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
Kathāsaritsāgara
KSS, 1, 7, 64.2 sā ca cikṣepa dantena puṣpamādāya taṃ prati //
KSS, 1, 7, 68.2 dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava //
KSS, 3, 3, 163.2 yaugandharāyaṇīyasya puṣpaṃ nayataroriva //
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
Kālikāpurāṇa
KālPur, 53, 4.2 tribhāgaiḥ pūrayetpātraṃ puṣpaṃ tatra viniṣkṣipet //
KālPur, 53, 6.2 oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam //
KālPur, 53, 8.1 raktaṃ puṣpaṃ gṛhītvā tu karābhyāṃ pāṇikacchapam /
KālPur, 54, 17.2 tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam //
KālPur, 54, 19.1 raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam /
KālPur, 54, 23.2 arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam //
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Mātṛkābhedatantra
MBhT, 1, 19.1 āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret /
MBhT, 12, 27.1 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.2 patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet //
Rasamañjarī
RMañj, 8, 16.2 rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet //
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
RMañj, 9, 42.1 dhattūraṃ mallikāpuṣpaṃ gṛhītvā kaṭisaṃsthitam /
Rasaratnasamuccaya
RRS, 6, 39.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam //
RRS, 10, 75.2 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //
Rasaratnākara
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, V.kh., 1, 52.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /
RRĀ, V.kh., 2, 31.2 peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //
RRĀ, V.kh., 8, 26.1 tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
RRĀ, V.kh., 10, 17.1 śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /
RRĀ, V.kh., 13, 84.2 trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /
RRĀ, V.kh., 19, 94.2 chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //
RRĀ, V.kh., 19, 106.1 dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
Tantrasāra
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
Tantrāloka
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 25.2 kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 33.1 nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.1 puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.2 punardhyātvā maheśāni śive puṣpaṃ nidhāya ca //
Ānandakanda
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 92.2 nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet //
ĀK, 1, 4, 190.2 gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam //
ĀK, 1, 15, 223.1 bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet /
ĀK, 1, 15, 466.1 patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet /
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 19, 62.2 campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam //
ĀK, 1, 23, 708.1 devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet /
Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 2, 63.4 prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
Kokilasaṃdeśa
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 12.3 striyaḥ puṃsas tathā mūtraṃ puṣpaṃ vīryaṃ ca yojayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /