Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Garuḍapurāṇa
Rasaratnākara
Ānandakanda
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
Atharvaveda (Śaunaka)
AVŚ, 8, 7, 27.1 puṣpavatīḥ prasūmatīḥ phalinīr aphalā uta /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
Kāṭhakasaṃhitā
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 2.1 oṣadhayaḥ pratimodadhvam enaṃ puṣpavatīḥ supippalāḥ /
MS, 2, 7, 13, 3.1 puṣpavatīḥ prasūvarīḥ phalinīr aphalā uta /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 48.1 oṣadhayaḥ pratigṛbhṇīta puṣpavatīḥ supippalāḥ /
VSM, 12, 77.1 oṣadhīḥ pratimodadhvaṃ puṣpavatīḥ prasūvarīḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
Ṛgveda
ṚV, 10, 97, 3.1 oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ /
Mahābhārata
MBh, 1, 64, 39.1 āsanāni vicitrāṇi puṣpavanti mahīpatiḥ /
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 10, 5.4 sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ //
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 19, 46.2 puṣpavatsu dhruvā śrīśca puṣpavantastato vayam //
MBh, 2, 19, 46.2 puṣpavatsu dhruvā śrīśca puṣpavantastato vayam //
MBh, 6, 106, 34.2 vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva //
MBh, 12, 150, 4.2 śukaśārikasaṃghuṣṭaḥ phalavān puṣpavān api //
MBh, 12, 150, 13.2 tasmād bahalaśākho 'si parṇavān puṣpavān api //
MBh, 12, 274, 11.2 sarvartukusumopetāḥ puṣpavanto mahādrumāḥ //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
Rāmāyaṇa
Rām, Ay, 88, 10.1 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ /
Rām, Ki, 1, 10.1 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /
Rām, Su, 54, 11.1 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam /
Saundarānanda
SaundĀ, 8, 16.2 vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañjaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 44.2 puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram //
Garuḍapurāṇa
GarPur, 1, 164, 21.2 ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat //
Rasaratnākara
RRĀ, V.kh., 1, 46.2 kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā //
Ānandakanda
ĀK, 1, 2, 17.1 bahule yā puṣpavatī pakṣe sā kākinī smṛtā /
ĀK, 1, 12, 172.1 pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam /
ĀK, 2, 9, 72.1 hayamārasamākāradalapuṣpavatī latā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 21.1 ekabhaktaṃ caret paścād yāvat puṣpavatī bhavet /