Occurrences

Atharvaveda (Paippalāda)
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ

Atharvaveda (Paippalāda)
AVP, 4, 19, 3.0 triṣaptā visphuliṅgakā viṣasya puṣpakam akṣan //
Arthaśāstra
ArthaŚ, 2, 11, 29.1 saugandhikaḥ padmarāgo 'navadyarāgaḥ pārijātapuṣpako bālasūryakaḥ //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
Mahābhārata
MBh, 3, 158, 35.1 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā /
MBh, 3, 221, 5.2 āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ //
MBh, 3, 259, 34.1 vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ /
MBh, 3, 275, 52.1 puṣpakeṇa vimānena khecareṇa virājatā /
MBh, 3, 275, 56.2 puṣpakeṇa vimānena vaidehyā darśayan vanam //
MBh, 3, 275, 68.1 puṣpakaṃ ca vimānaṃ tat pūjayitvā sa rāghavaḥ /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
Rāmāyaṇa
Rām, Bā, 1, 69.2 puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā //
Rām, Bā, 3, 27.1 vibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam /
Rām, Bā, 69, 3.2 sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam //
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 53, 29.1 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
Rām, Su, 7, 10.2 vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam //
Rām, Su, 7, 15.3 vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ //
Rām, Su, 9, 30.3 pravavau surabhir gandho vimāne puṣpake tadā //
Rām, Su, 25, 18.1 vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi /
Rām, Yu, 37, 7.2 puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe //
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 37, 13.2 sītām āropayāmāsur vimānaṃ puṣpakaṃ tadā //
Rām, Yu, 37, 14.1 tataḥ puṣpakam āropya sītāṃ trijaṭayā saha /
Rām, Yu, 38, 25.1 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ /
Rām, Yu, 38, 35.1 vimānaṃ puṣpakaṃ tat tu saṃnivartya manojavam /
Rām, Yu, 38, 36.1 tatastrijaṭayā sārdhaṃ puṣpakād avaruhya sā /
Rām, Yu, 50, 5.2 dadarśodvignam āsīnaṃ vimāne puṣpake gurum //
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Yu, 110, 1.1 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam /
Rām, Yu, 110, 21.1 tatastat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā /
Rām, Yu, 114, 44.2 puṣpakeṇa vimānena kiṣkindhām abhyupāgamat //
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Utt, 3, 18.1 etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham /
Rām, Utt, 3, 30.1 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ /
Rām, Utt, 9, 2.3 athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram //
Rām, Utt, 9, 31.2 āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ //
Rām, Utt, 15, 29.2 puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam //
Rām, Utt, 16, 3.2 apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi //
Rām, Utt, 16, 4.1 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam /
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 10.1 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca /
Rām, Utt, 16, 18.1 puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ /
Rām, Utt, 18, 1.2 puṣpakaṃ tat samāruhya paricakrāma medinīm //
Rām, Utt, 20, 2.2 abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam //
Rām, Utt, 21, 9.1 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ /
Rām, Utt, 21, 13.2 puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ //
Rām, Utt, 21, 14.2 puṣpakasya babhañjuste śīghraṃ madhukarā iva //
Rām, Utt, 21, 15.1 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe /
Rām, Utt, 21, 24.2 sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata //
Rām, Utt, 22, 42.2 puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt //
Rām, Utt, 23, 2.2 puṣpakaṃ bhejire sarve sāntvitā rāvaṇena ha //
Rām, Utt, 23, 28.1 mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake /
Rām, Utt, 24, 6.2 agnihotram ivābhāti saṃniruddhāgnipuṣpakam //
Rām, Utt, 31, 22.1 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām /
Rām, Utt, 34, 10.2 puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam //
Rām, Utt, 34, 12.1 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ /
Rām, Utt, 40, 3.2 kailāsaśikharāt prāptaṃ viddhi māṃ puṣpakaṃ prabho //
Rām, Utt, 40, 10.1 bāḍham ityeva kākutsthaḥ puṣpakaṃ samapūjayat /
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 40, 11.3 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ //
Rām, Utt, 40, 12.1 evam antarhite tasmin puṣpake vividhātmani /
Rām, Utt, 41, 1.1 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam /
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 66, 6.1 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ /
Rām, Utt, 66, 8.1 bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ /
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 73, 14.2 adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam //
Rām, Utt, 73, 16.1 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite /
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Agnipurāṇa
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
Amarakośa
AKośa, 1, 81.2 kailāsaḥ sthānamalakā pūr vimānaṃ tu puṣpakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 2.1 tatra puṣpakasaṃsthānamañcasthānaṃ mahīpatim /
Kūrmapurāṇa
KūPur, 2, 39, 41.2 puṣpakeṇa vimānena vāyulokaṃ sa gacchati //
Laṅkāvatārasūtra
LAS, 1, 23.2 ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite //
Liṅgapurāṇa
LiPur, 1, 27, 35.2 kuśāpāmārgakarpūrajātipuṣpakacampakaiḥ //
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
Matsyapurāṇa
MPur, 130, 12.1 kṛtavāṃstripuraṃ daityastrinetraḥ puṣpakaṃ yathā /
MPur, 174, 17.2 vimānayodhī dhanado vimāne puṣpake sthitaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 8.1 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 104.2 vimānaṃ puṣpakaṃ caitrarathaṃ vanaṃ purī prabhā //
Garuḍapurāṇa
GarPur, 1, 47, 21.2 vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ //
GarPur, 1, 47, 27.2 uttambhaṃ śibikā veśma navaite puṣpakodbhavāḥ //
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 117, 6.1 pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ /
GarPur, 1, 119, 3.1 dadhyakṣatādyaiḥ sampūjya upoṣya phalapuṣpakaiḥ /
GarPur, 1, 142, 14.2 āruhya puṣpakaṃ sārdhaṃ sītayā patibhaktayā //
GarPur, 1, 143, 47.1 sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ /
Kālikāpurāṇa
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /
Rasamañjarī
RMañj, 8, 9.2 cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam //
Rasaprakāśasudhākara
RPSudh, 7, 1.1 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /
Rājanighaṇṭu
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
Ānandakanda
ĀK, 1, 19, 124.1 karapraceyavyālambiphalapuṣpakagucchakaiḥ /
ĀK, 2, 1, 295.2 rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam //
Śyainikaśāstra
Śyainikaśāstra, 5, 60.1 mucyate puṣpakaiḥ śyenastathāṣṭādaśabhirdinaiḥ /
Śyainikaśāstra, 5, 62.1 pāṭale madhunā yojyā puṣpake stanyayogataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 82.1 apahṛtya purīṃ laṅkāṃ vimānam api puṣpakam /