Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Abhidhānacintāmaṇi
Kālikāpurāṇa
Rasaprakāśasudhākara
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ

Arthaśāstra
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
Mahābhārata
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
Rāmāyaṇa
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 53, 29.1 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
Rām, Su, 7, 10.2 vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam //
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 38, 25.1 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ /
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 21, 15.1 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe /
Rām, Utt, 24, 6.2 agnihotram ivābhāti saṃniruddhāgnipuṣpakam //
Amarakośa
AKośa, 1, 81.2 kailāsaḥ sthānamalakā pūr vimānaṃ tu puṣpakam //
Abhidhānacintāmaṇi
AbhCint, 2, 104.2 vimānaṃ puṣpakaṃ caitrarathaṃ vanaṃ purī prabhā //
Kālikāpurāṇa
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /
Rasaprakāśasudhākara
RPSudh, 7, 1.1 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /
Rājanighaṇṭu
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
Ānandakanda
ĀK, 2, 1, 295.2 rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 82.1 apahṛtya purīṃ laṅkāṃ vimānam api puṣpakam /