Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 54, 16.2 puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam //
MPur, 55, 14.1 lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe /
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 124, 55.2 puṣyāśleṣā punarvasvorvīthī cairāvatī smṛtā //
MPur, 129, 31.2 puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati //
MPur, 129, 32.1 puṣyayogeṇa ca divi sameṣyanti parasparam /
MPur, 129, 32.2 puṣyayogeṇa yuktāni yastānyāsādayiṣyati //
MPur, 130, 11.2 puṣyasaṃyogamātreṇa kālena sa mayaḥ purā //
MPur, 132, 16.3 puṣyayogeṇa yuktāni tāni caikakṣaṇena tu //
MPur, 135, 12.1 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 4.2 sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ //
MPur, 139, 8.2 pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ //
MPur, 140, 44.1 atha daityapurābhāve puṣyayogo babhūva ha /
MPur, 144, 29.1 dvāparasya tu paryāye puṣyasya ca nibodhata /
MPur, 144, 30.2 ete svabhāvāḥ puṣyasya sādhayanti ca tāḥ prajāḥ //
MPur, 144, 33.1 na pramāṇe sthitirhyasti puṣye ghore yuge kalau /
MPur, 144, 35.1 anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ /
MPur, 144, 37.1 puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ /