Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Abhinavacintāmaṇi
Caurapañcaśikā
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 13, 2.1 sattriṇo dvaṃdvinas tīrthasabhāpūgajanasamavāyeṣu vivādaṃ kuryuḥ //
Avadānaśataka
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 52.0 bahupūgagaṇasaṅghasya tithuk //
Aṣṭādhyāyī, 5, 3, 112.0 pūgāñ ñyo 'grāmaṇīpūrvāt //
Aṣṭādhyāyī, 6, 2, 28.0 pūgeṣv anyatarasyām //
Carakasaṃhitā
Ca, Sū., 5, 77.1 jātīkaṭukapūgānāṃ lavaṅgasya phalāni ca /
Mahābhārata
MBh, 1, 64, 33.1 atharvavedapravarāḥ pūgayājñika saṃmatāḥ /
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 2, 33, 24.2 ta ime kālapūgasya mahato 'smān upāgatāḥ //
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 163, 31.2 astrapūgena mahatā raṇe bhūtam avākiram //
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 5, 22, 16.2 śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām //
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 45, 7.1 dvādaśapūgāṃ saritaṃ devarakṣitam /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 157, 4.1 idaṃ tat samanuprāptaṃ varṣapūgābhicintitam /
MBh, 5, 166, 1.3 dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ //
MBh, 6, 16, 13.1 ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ /
MBh, 6, 21, 14.1 anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ /
MBh, 6, 75, 3.1 ayaṃ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ /
MBh, 6, 95, 6.1 idaṃ hi samanuprāptaṃ varṣapūgābhicintitam /
MBh, 7, 20, 19.1 tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā /
MBh, 7, 60, 21.1 saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā /
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 154, 58.1 yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca /
MBh, 8, 24, 19.2 ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ //
MBh, 8, 35, 33.2 bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ //
MBh, 8, 46, 31.2 ditsuḥ karṇaḥ samare hastipūgaṃ sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ //
MBh, 9, 7, 30.1 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā /
MBh, 12, 122, 16.1 sa garbhaṃ śirasā devo varṣapūgān adhārayat /
MBh, 12, 139, 19.2 nivṛttapūgasamayā saṃpranaṣṭamahotsavā //
MBh, 12, 150, 2.2 varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān //
MBh, 12, 216, 18.2 bahūni varṣapūgāni vihāre dīpyataḥ śriyā //
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 126, 24.1 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ /
MBh, 13, 133, 22.2 varṣapūgaistato janma labhante kutsite kule //
Manusmṛti
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
Rāmāyaṇa
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Ay, 49, 15.1 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
Amarakośa
AKośa, 2, 217.2 ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 312.1 lavaṅgapūgakarpūratāmbūlādyair adurlabhaiḥ /
BKŚS, 18, 462.2 āgacchan mlecchapṛtanā chāgapūgapuraḥsarā //
Divyāvadāna
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Kirātārjunīya
Kir, 15, 50.1 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya /
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 5, 2, 7.3 saugandhikaṃ pūgaphalāni ca /
Kātyāyanasmṛti
KātySmṛ, 1, 225.1 pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
KātySmṛ, 1, 349.1 liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
KātySmṛ, 1, 679.1 samūho vaṇijādīnāṃ pūgaḥ samparikīrtitaḥ /
KātySmṛ, 1, 682.1 gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
Matsyapurāṇa
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
MPur, 157, 24.1 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ /
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 174, 25.1 tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram /
Nāradasmṛti
NāSmṛ, 2, 10, 2.1 pāṣaṇḍanaigamaśreṇīpūgavrātagaṇādiṣu /
Suśrutasaṃhitā
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 44, 65.1 harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā /
Su, Sū., 46, 201.2 kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram //
Su, Sū., 46, 337.2 kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam //
Su, Sū., 46, 485.2 pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ //
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Viṣṇusmṛti
ViSmṛ, 5, 31.1 traividyavṛddhānāṃ kṣepe jātipūgānāṃ ca //
ViSmṛ, 43, 31.1 prakīrṇapātakinaś ca bahūn varṣapūgān //
Yājñavalkyasmṛti
YāSmṛ, 2, 30.1 nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca /
YāSmṛ, 2, 211.2 madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ //
Śatakatraya
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 88.2 kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhurāhvayam //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 2, 5, 34.1 varṣapūgasahasrānte tadaṇḍam udake śayam /
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 23, 44.2 rāmāṃ niramayan reme varṣapūgān muhūrtavat //
BhāgPur, 4, 6, 17.2 bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ //
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 12, 43.1 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ /
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
Garuḍapurāṇa
GarPur, 1, 70, 3.2 pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām //
Narmamālā
KṣNarm, 3, 5.2 bilvapūgaphalākṣoṭajātīphalayavākṣatam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 163.1 pūge guvākaḥ kramukaḥ pūgī ca nīlavalkalaḥ /
Rasaratnasamuccaya
RRS, 14, 74.1 rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam /
Rasaratnākara
RRĀ, R.kh., 10, 70.1 śirīṣāgurukālīyapūgapūtikakarkaṭāḥ /
Rasendracintāmaṇi
RCint, 8, 88.2 jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
RCint, 8, 123.1 saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 73.1 kalihāriśilāvyoṣatālapūgakarañjakaiḥ /
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
Rasārṇava
RArṇ, 18, 156.1 ārdrakasya raso devi tathā pūgaphalāni ca /
Rājanighaṇṭu
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 233.1 pūgas tu pūgavṛkṣaś ca kramuko dīrghapādapaḥ /
RājNigh, Āmr, 234.1 pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ /
RājNigh, Āmr, 241.1 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 8, 428.1 śrīmanmataṅgaśāstre ca kramo 'yaṃ purapūgagaḥ /
TĀ, 16, 131.1 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
Ānandakanda
ĀK, 1, 2, 27.2 kapitthapūgasaraladevadārusubilvake //
ĀK, 1, 2, 179.2 jātīcampakapunnāgapūganāraṅgakaiḥ //
ĀK, 1, 19, 78.2 cūtacampakapunnāgapūgakesarapāṭalam //
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
Āryāsaptaśatī
Āsapt, 2, 91.1 āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ /
Śukasaptati
Śusa, 4, 6.1 sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti /
Abhinavacintāmaṇi
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
Caurapañcaśikā
CauP, 1, 9.2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
Dhanurveda
DhanV, 1, 181.1 puṣyārkotpāṭite mūle pūgena mukhasaṃsthite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.2 vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām //
Sātvatatantra
SātT, 2, 69.1 pātāmarān [... au3 Zeichenjh] viśvak [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 130.2 gopālabālapūgasthaḥ snigdhadadhyannabhojanaḥ //