Occurrences

Mahābhārata
Manusmṛti
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 5, 22, 16.2 śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām //
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 8, 24, 19.2 ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ //
MBh, 12, 122, 16.1 sa garbhaṃ śirasā devo varṣapūgān adhārayat /
Manusmṛti
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
Matsyapurāṇa
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
Viṣṇusmṛti
ViSmṛ, 43, 31.1 prakīrṇapātakinaś ca bahūn varṣapūgān //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 23, 44.2 rāmāṃ niramayan reme varṣapūgān muhūrtavat //