Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Arthaśāstra
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 4, 3, 16.1 paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 67.0 pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ //
Carakasaṃhitā
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Mahābhārata
MBh, 1, 61, 88.14 sā niyuktā pitur gehe brāhmaṇātithipūjane /
MBh, 1, 68, 41.13 devatātithibhṛtyānām atithīnāṃ ca pūjanam /
MBh, 1, 80, 18.6 ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane /
MBh, 1, 104, 4.1 sā niyuktā pitur gehe devatātithipūjane /
MBh, 1, 113, 32.1 pitṛveśmanyahaṃ bālā niyuktātithipūjane /
MBh, 1, 123, 1.2 arjunastu paraṃ yatnam ātasthe gurupūjane /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 2, 2, 1.3 pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ //
MBh, 2, 34, 7.2 drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam //
MBh, 3, 199, 18.2 dvijātipūjane cāhaṃ dharme ca nirataḥ sadā /
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 4, 66, 17.3 pūjyantāṃ pūjanārhāśca mahābhāgāśca pāṇḍavāḥ //
MBh, 6, BhaGī 17, 14.1 devadvijaguruprājñapūjanaṃ śaucamārjavam /
MBh, 12, 59, 65.1 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam /
MBh, 12, 61, 14.1 satyārjavaṃ cātithipūjanaṃ ca dharmastathārthaśca ratiśca dāre /
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 127, 9.3 mātāpitror aharahaḥ pūjanaṃ kāryam añjasā //
MBh, 12, 142, 39.2 śrutapūrvo mayā dharmo mahān atithipūjane //
MBh, 12, 143, 8.1 aho dehapradānena darśitātithipūjanā /
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 221, 29.1 dānādhyayanayajñejyā gurudaivatapūjanam /
MBh, 12, 347, 3.1 api tvam asi kalyāṇi devatātithipūjane /
MBh, 13, 2, 68.2 gṛhasthasya hi dharmo 'gryaḥ samprāptātithipūjanam //
MBh, 13, 32, 25.2 pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha //
MBh, 13, 74, 27.2 araṇye gṛhavāse ca śūrāścātithipūjane /
MBh, 13, 74, 38.1 mātāpitroḥ pūjane yo dharmastam api me śṛṇu /
MBh, 13, 107, 21.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
MBh, 13, 124, 10.1 devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane /
MBh, 14, 18, 16.1 mātāpitrośca śuśrūṣā devatātithipūjanam /
Manusmṛti
ManuS, 3, 70.2 homo daivo balir bhauto nṛyajño 'tithipūjanam //
ManuS, 3, 106.2 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam //
ManuS, 3, 262.1 pativratā dharmapatnī pitṛpūjanatatparā /
ManuS, 4, 152.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
Rāmāyaṇa
Rām, Ay, 101, 30.2 dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ //
Bodhicaryāvatāra
BoCA, 6, 1.1 sarvam etatsucaritaṃ dānaṃ sugatapūjanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 28, 102.2 kartrī vivāhasaṃskāram apareṣāṃ ca pūjanam //
Daśakumāracarita
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
Kāmasūtra
KāSū, 1, 4, 7.7 āgantūnāṃ ca kṛtasamavāyānāṃ pūjanam abhyupapattiśca /
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 4, 1, 35.1 nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
KāSū, 4, 2, 67.1 anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ /
KāSū, 4, 2, 68.1 udyānagamanair bhogair dānaistajjñātipūjanaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 6.2 te 'pi tatra pramodante tṛptās tu dvijapūjanāt //
KātySmṛ, 1, 15.2 dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 47.1 vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
KūPur, 1, 14, 26.1 apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
KūPur, 1, 31, 13.2 vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt //
KūPur, 1, 31, 16.1 brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
KūPur, 2, 11, 20.1 tapaḥsvādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
KūPur, 2, 11, 29.2 suniścalā śive bhaktir etad īśvarapūjanam //
KūPur, 2, 15, 25.1 trivargasevī satataṃ devatānāṃ ca pūjanam /
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 34, 17.1 tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
Liṅgapurāṇa
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 79, 32.2 āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā //
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 98, 196.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ //
LiPur, 2, 1, 6.3 smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam //
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 26, 7.8 tarpaṇaṃ vidhinā cārghyaṃ bhānave bhānupūjanam //
LiPur, 2, 26, 25.1 vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
Matsyapurāṇa
MPur, 7, 60.1 nūnam etat pariṇatam adhunā kṛṣṇapūjanāt /
MPur, 61, 41.1 madvimānodaye kuryādyaḥ kaścitpūjanaṃ mama /
MPur, 61, 43.3 vidhānaṃ yadagastyasya pūjane tadvadasva me //
MPur, 83, 39.1 ta eva pūjane mantrāsta evopaskarā matāḥ /
MPur, 100, 29.2 puṣkaraprakarāttasmātkeśavasya na pūjanāt //
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 163, 49.1 vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana /
Nāṭyaśāstra
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
NāṭŚ, 2, 4.2 lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ //
NāṭŚ, 3, 15.2 niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha //
NāṭŚ, 3, 16.2 āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 17.2 raṅgasyoddyotanaṃ kāryaṃ devatānāṃ ca pūjanam //
NāṭŚ, 3, 34.2 tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ //
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 3, 100.2 tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 102.2 nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
NāṭŚ, 4, 1.1 evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 81.1 śaucamāstikyamabhyāso vedeṣu gurupūjanam /
Su, Cik., 24, 68.1 devatātithiviprāṇāṃ pūjanaṃ gotravardhanam /
Su, Utt., 39, 265.1 bhūtavidyāsamuddiṣṭair bandhāveśanapūjanaiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 3, 9, 21.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 11, 106.2 pādaśaucāsanaprahvasvāgatoktyā ca pūjanam /
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
Viṣṇusmṛti
ViSmṛ, 2, 17.1 ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam /
ViSmṛ, 3, 36.1 sādhūnāṃ pūjanaṃ kuryāt //
ViSmṛ, 19, 19.1 tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ //
ViSmṛ, 25, 3.1 śvaśrūśvaśuragurudevatātithipūjanam //
ViSmṛ, 59, 25.1 nṛyajñaścātithipūjanam //
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
ViSmṛ, 67, 28.1 atithipūjane ca paraṃ yatnam ātiṣṭheta //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
Devīkālottarāgama
DevīĀgama, 1, 71.1 svayampatitapuṣpaistu kartavyaṃ śivapūjanam /
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
Garuḍapurāṇa
GarPur, 1, 3, 2.1 munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
GarPur, 1, 7, 1.2 sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 18, 3.2 amṛteśaṃ mahāmantrantryakṣaraṃ pūjanaṃ samam /
GarPur, 1, 18, 11.1 ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam /
GarPur, 1, 18, 16.1 sānnidhyakaraṇaṃ deve parivārasya pūjanam /
GarPur, 1, 22, 5.2 pūjanaṃ sampravakṣyāmi karṇikāyāṃ hṛdambuje //
GarPur, 1, 23, 24.2 stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam //
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 32, 41.2 etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 34, 2.2 hayagrīvasya devasya pūjanaṃ kathayāmi te /
GarPur, 1, 34, 22.1 arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
GarPur, 1, 34, 36.1 oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet /
GarPur, 1, 39, 2.2 śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 45, 18.1 athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ /
GarPur, 1, 52, 22.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 133, 6.1 durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
Kathāsaritsāgara
KSS, 3, 6, 53.1 tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam /
KSS, 3, 6, 62.2 na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam //
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
Kālikāpurāṇa
KālPur, 54, 41.1 mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam /
KālPur, 54, 41.2 ekaikaṃ vardhayet paścānmantrāṇyaṅgaughapūjane //
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
Kṛṣiparāśara
KṛṣiPar, 1, 8.2 hiṃsādidoṣayukto 'pi mucyate tithipūjanāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 13.3 sākṣād bhagavato viṣṇoḥ pūjanaṃ janmanaḥ phalam //
Maṇimāhātmya
MaṇiMāh, 1, 20.1 kīdṛśaṃ ca vrataṃ kāryaṃ kiṃ dānaṃ kasya pūjanam /
Mātṛkābhedatantra
MBhT, 1, 2.2 tripurāpūjanaṃ nātha svarṇaratnair viśeṣataḥ /
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 6, 54.1 ṣoḍaśenopacāreṇa prathamaṃ pūjanaṃ caret /
MBhT, 7, 60.2 pārthive pūjanaṃ devi toḍalākhye mayoditam //
MBhT, 7, 69.1 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam //
MBhT, 9, 9.1 svarṇāsanena saṃsthāpya pratyekaṃ pūjanaṃ caret /
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 12, 5.1 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk /
MBhT, 12, 11.1 dviguṇaṃ pūjanaṃ tatra dviguṇaṃ balidānakam /
MBhT, 12, 21.1 śivasya pūjanād devi caturvargādhipo bhavet /
MBhT, 12, 21.2 aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt //
MBhT, 12, 22.3 teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt //
MBhT, 12, 25.1 śuddhāśuddhavicāro 'pi nāsti tacchivapūjane /
MBhT, 12, 26.2 te sarve tṛptim āyānti kevalaṃ śivapūjanāt //
MBhT, 12, 29.1 sākṣāddhomo maheśāni śivasya pūjanād bhavet /
MBhT, 12, 29.2 mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
MBhT, 14, 30.1 sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane //
MBhT, 14, 36.1 ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet /
MBhT, 14, 36.1 ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet /
MBhT, 14, 37.1 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //
MBhT, 14, 39.1 ubhayos trīṇi catvāri yā nārī pūjanaṃ caret /
MBhT, 14, 39.2 tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam //
MBhT, 14, 41.2 prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam //
Narmamālā
KṣNarm, 2, 92.1 tataḥ prayāte gaṇake cintite śukrapūjane /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.2 dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam //
Rasaprakāśasudhākara
RPSudh, 1, 100.1 guroḥ prasādātsatataṃ mahābhairavapūjanāt /
Rasaratnākara
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
Rasendracintāmaṇi
RCint, 1, 21.2 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
RCint, 8, 36.1 rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
Rasārṇava
RArṇ, 1, 37.2 pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam //
RArṇ, 2, 98.13 ete ṣaḍaṅge pūjane ca mūlamantrāḥ /
Rājanighaṇṭu
RājNigh, Kar., 154.2 śveto bheṣajakārye syād aparaḥ śivapūjane //
RājNigh, 13, 204.2 vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 41.3 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
Tantrasāra
TantraS, 1, 3.2 abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Caturdaśam āhnikam, 28.0 tato guroḥ dakṣiṇābhiḥ pūjanam ity eṣā putrakadīkṣā //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
Tantrāloka
TĀ, 1, 21.2 abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ //
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 1, 304.2 kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ //
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 17, 10.2 āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane //
TĀ, 26, 13.1 naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ /
TĀ, 26, 62.1 tameva parame dhāmni pūjanāyārpayedbudhaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.1 mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 65.2 dhenvādikaṃ tataḥ prāṇapratiṣṭhāṃ mūlapūjanam //
ToḍalT, Caturthaḥ paṭalaḥ, 2.2 śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat /
ToḍalT, Caturthaḥ paṭalaḥ, 44.2 saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam //
ToḍalT, Pañcamaḥ paṭalaḥ, 13.2 śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 18.1 puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret /
ToḍalT, Daśamaḥ paṭalaḥ, 12.2 etāsāṃ pūjanād devi mahādevasamo bhavet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 199.1 pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam /
ĀK, 1, 6, 91.1 nartanālokanaṃ gītaśravaṇaṃ śivapūjanam /
ĀK, 1, 15, 62.2 kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam //
ĀK, 2, 8, 171.2 vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 44.1 yatra vṛndāvanaṃ nāsti śālagrāmādipūjanam /
Haribhaktivilāsa
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /
HBhVil, 1, 15.2 patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam //
HBhVil, 1, 198.2 āgamoktena mārgeṇa strīśūdrair api pūjanam /
HBhVil, 2, 140.2 pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet //
HBhVil, 2, 159.2 tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam //
HBhVil, 2, 159.2 tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam //
HBhVil, 2, 177.1 kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam /
HBhVil, 2, 177.2 pūjākāle'sadālāpaḥ karavīrādipūjanam //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 345.3 sa durgatim avāpnoti pūjanaṃ tasya niṣphalam //
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.1 tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam /
Janmamaraṇavicāra
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
JanMVic, 1, 174.2 ucitaṃ pūjanaṃ tatra devānām api durlabham //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 39.1 saṃdhyāsnānaṃ japo homo devatātithipūjanam /
Rasasaṃketakalikā
RSK, 1, 47.2 śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 57.2 prāpnuvanti ca yacchreyo mānavā liṅgapūjane //
SkPur (Rkh), Revākhaṇḍa, 56, 62.1 devasya pūjanārthaṃ tu śūlabhedasya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 71, 2.2 pañcāmṛtena saṃsnāpya dhūpanaivedyapūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 5.1 dṛśyate naiva vidvadbhiḥ kapileśvarapūjanāt /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
SkPur (Rkh), Revākhaṇḍa, 146, 42.2 piṇḍodakapradānaṃ ca tathaivātithipūjanam //
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 138.1 anena vidhinā rājā yāminīyāmapūjanam /
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
SkPur (Rkh), Revākhaṇḍa, 224, 11.2 pauṣakṛṣṇāṣṭamīyoge viśeṣaḥ pūjane smṛtaḥ //
Sātvatatantra
SātT, 5, 34.1 bhagavatpūjanaṃ teṣāṃ mokṣasādhanam uttamam /
SātT, 5, 34.2 sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam //
SātT, 5, 43.2 dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ //
SātT, 7, 31.1 vinā śabdena pūjā ca vinā naivedyapūjanam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 37.2 māsānte tu vidhivat pūjanaṃ kuryāt /