Occurrences

Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Bhāvaprakāśa
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 2.7 pūtanānāṃ tvā patmann ādhūnomi /
Carakasaṃhitā
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Mahābhārata
MBh, 2, 38, 4.1 pūtanāghātapūrvāṇi karmāṇyasya viśeṣataḥ /
MBh, 3, 219, 27.2 pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham //
MBh, 3, 219, 27.2 pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham //
MBh, 5, 128, 45.1 anena hi hatā bālye pūtanā śiśunā tathā /
MBh, 9, 45, 16.1 manojavā kaṇṭakinī praghasā pūtanā tathā /
Agnipurāṇa
AgniPur, 12, 14.1 kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane /
AgniPur, 12, 18.1 pūtanā stanapānena sā hatā hantumudyatā /
Amarakośa
AKośa, 2, 107.2 abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 2.2 śakuniḥ pūtanā śītapūtanādṛṣṭipūtanā //
AHS, Utt., 3, 20.2 pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ //
AHS, Utt., 6, 34.2 jaṭilā pūtanā keśī cāraṭī markaṭī vacā //
Divyāvadāna
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Kūrmapurāṇa
KūPur, 1, 11, 332.2 pūtanādikṛtair doṣair grahadoṣaiśca mucyate //
Liṅgapurāṇa
LiPur, 1, 70, 344.1 āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā /
Matsyapurāṇa
MPur, 171, 54.2 bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam //
Suśrutasaṃhitā
Su, Utt., 27, 4.2 śakunī revatī caiva pūtanā cāndhapūtanā //
Su, Utt., 27, 5.1 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā /
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Su, Utt., 32, 10.2 śūnyāgārāśritā devī dārakaṃ pātu pūtanā //
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Viṣṇupurāṇa
ViPur, 5, 4, 2.2 he pralamba mahābāho keśindhenuka pūtane /
ViPur, 5, 5, 7.1 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī /
ViPur, 5, 5, 8.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati /
ViPur, 5, 5, 10.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā //
ViPur, 5, 5, 11.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
ViPur, 5, 5, 23.1 te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram /
ViPur, 5, 6, 23.1 pūtanāyā vināśaśca śakaṭasya viparyayaḥ /
ViPur, 5, 15, 2.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite //
ViPur, 5, 20, 33.1 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī /
ViPur, 5, 29, 5.1 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī /
Abhidhānacintāmaṇi
AbhCint, 2, 133.2 madhudhenukacāṇūrapūtanāyamalārjunāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 50.1 prāṇadā pūtanāmoghā harītaky abhayā jayā /
Bhāratamañjarī
BhāMañj, 13, 555.2 uvāsa pūtanā nāma vihagī jīvajīvikā //
BhāMañj, 13, 559.1 vilokya nihataṃ putraṃ samabhyetyātha pūtanā /
BhāMañj, 13, 561.2 kopaḥ sāmyādapakrānto mā gamaḥ putri pūtane //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 202.1 harītakyabhayā pathyā prapathyā pūtanāmṛtā /
DhanvNigh, Candanādivarga, 45.2 piśācī pūtanā keśī bhūtakeśī ca lomaśā //
Garuḍapurāṇa
GarPur, 1, 15, 79.2 nihantā pūtanāyāśca bhāskarāntavināśanaḥ //
GarPur, 1, 46, 22.2 carakī ca vidārī ca pūtanā pāparākṣasī //
GarPur, 1, 133, 17.2 nairṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm //
GarPur, 1, 144, 2.2 kṛṣṇaḥ pītvā stanau gāḍhaṃ pūtanāmanayatkṣayam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 9.1 jīvantī pūtanā paścādamṛtā vijayābhayā /
MPālNigh, Abhayādivarga, 10.1 jīvantī jīvanodyogātpāvanātpūtanā matā /
MPālNigh, Abhayādivarga, 12.1 jīvantī svarṇavarṇābhā pūtanāsthimatī /
MPālNigh, Abhayādivarga, 14.1 sarvarogeṣu jīvantī pralepe pūtanā hitā /
MPālNigh, Abhayādivarga, 20.1 jīvanīyā haimavatī pūtanā pṛtanābhayā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 65.1 kāyasthā pūtanā cetakyavyathā śreyasī śivā /
Rasamañjarī
RMañj, 6, 91.1 tāmragandharasaśvetaspandāmaricapūtanāḥ /
RMañj, 9, 76.2 pūtanā yoginī nāma gātrabhaṅgo jvaro'ruciḥ //
Rājanighaṇṭu
RājNigh, Āmr, 214.2 pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā //
RājNigh, Āmr, 219.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
RājNigh, 12, 95.2 piśācī pūtanā caiva bhūtakeśī ca lomaśā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 64.1 māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā /
Skandapurāṇa
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
Bhāvaprakāśa
BhPr, 6, 2, 6.1 harītakyabhayā pathyā kāyasthā pūtanāmṛtā /
BhPr, 6, 2, 8.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 10.2 pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā //
BhPr, 6, 2, 12.2 pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.1 pītapūtanikāstanyaḥ pūtanāprāṇaśoṣaṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.2 pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.2 pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ //