Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 6, 125.2 pakvaṃ sudurjaraṃ bilvaṃ doṣalaṃ pūtimārutam //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Śār., 2, 38.2 pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet //
AHS, Śār., 3, 93.1 gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ /
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 75.2 vāsaso 'rañjanaṃ pūti vegavaccāti bhūri ca //
AHS, Śār., 5, 82.1 atiraktāsitasnigdhapūtyacchaghanavedanaḥ /
AHS, Śār., 6, 21.2 charditasya purīṣasya pūtidurdarśanasya ca //
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Nidānasthāna, 3, 33.2 pūtipūyopamaṃ pītaṃ visraṃ haritalohitam //
AHS, Nidānasthāna, 5, 16.1 jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ /
AHS, Nidānasthāna, 5, 36.2 pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ //
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 11, 13.1 nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca /
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 3, 35.1 durvarṇo hīnavacanaḥ pūtigandhiśca jāyate /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 17, 13.1 ghanapūtibahukledaṃ kurute pūtikarṇakam /
AHS, Utt., 18, 35.1 karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ /
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 19, 23.2 śleṣmā ca pūtir nirgacchet pūtināsaṃ vadanti tam //
AHS, Utt., 21, 16.2 pūtigandhiḥ sthirībhūtaḥ śarkarā sāpyupekṣitā //
AHS, Utt., 21, 19.1 pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ /
AHS, Utt., 21, 20.2 śleṣmaraktena pūtīni vahantyasram ahetukam //
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 52.1 pūtipūyanibhasrāvī śvayathur galavidradhiḥ /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 22, 79.2 vamite pūtivadane dhūmastīkṣṇaḥ sanāvanaḥ //
AHS, Utt., 23, 14.1 raukṣyaśophavyadhacchedadāhasphuraṇapūtitāḥ /
AHS, Utt., 24, 18.1 pūtimatsyayutaiḥ kuryāddhūmaṃ nāvanabheṣajaiḥ /
AHS, Utt., 25, 3.2 raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ //
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 25, 53.2 apetapūtimāṃsānāṃ māṃsasthānām arohatām //
AHS, Utt., 29, 30.1 pītoṣṇapūtipūyasrud divā cāti niṣiñcati /
AHS, Utt., 33, 42.2 karoti dāhapākoṣāpūtigandhijvarānvitām //
AHS, Utt., 34, 59.2 cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ //
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 40, 9.1 acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ /