Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 6.1 spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ /
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Sū., 29, 17.2 anulomaṃ suniśitaṃ śastram ā pūyadarśanāt //
AHS, Sū., 29, 32.2 divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt //
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 11.2 pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ //
AHS, Śār., 1, 14.1 palāśabhasmāśmabhidā granthyābhe pūyaretasi /
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 4, 17.1 tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām /
AHS, Śār., 5, 78.1 sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī /
AHS, Śār., 5, 81.2 mastuluṅgamaṣīpūyavesavārāmbumākṣikaiḥ //
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Nidānasthāna, 3, 33.2 pūtipūyopamaṃ pītaṃ visraṃ haritalohitam //
AHS, Utt., 3, 11.2 pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam //
AHS, Utt., 3, 37.2 tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet //
AHS, Utt., 8, 23.2 tāmraḥ pakvo 'srapūyasrud alajyādhmāyate muhuḥ //
AHS, Utt., 10, 6.1 pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt /
AHS, Utt., 10, 6.2 srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ //
AHS, Utt., 10, 7.2 kanīnasaṃdhāvādhmāyī pūyāsrāvī savedanaḥ //
AHS, Utt., 10, 9.1 pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān /
AHS, Utt., 17, 8.2 pakvaṃ sitāsitāraktaghanapūyapravāhi ca //
AHS, Utt., 18, 17.1 pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam /
AHS, Utt., 19, 12.1 pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ /
AHS, Utt., 19, 24.1 nicayād abhighātād vā pūyāsṛṅ nāsikā sravet /
AHS, Utt., 21, 20.1 pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ /
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 21, 26.2 sa saṃnipātājjvaravān sapūyarudhirasrutiḥ //
AHS, Utt., 21, 30.2 pūyaṃ muhuḥ sā sravati tvaṅmāṃsāsthiprabhedinī //
AHS, Utt., 21, 40.2 pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ //
AHS, Utt., 21, 52.1 pūtipūyanibhasrāvī śvayathur galavidradhiḥ /
AHS, Utt., 25, 3.2 raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ //
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 25, 16.1 phenapūyānilavahaḥ śalyavān ūrdhvanirvamī /
AHS, Utt., 25, 38.1 pūyagarbhān aṇudvārān sotsaṅgān marmagān api /
AHS, Utt., 28, 19.2 syāt tataḥ pūyadīrṇāyāṃ māṃsakothena tatra ca //
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 29, 27.1 anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati /
AHS, Utt., 29, 30.1 pītoṣṇapūtipūyasrud divā cāti niṣiñcati /
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 30, 20.1 anena mālā gaṇḍānāṃ cirajā pūyavāhinī /
AHS, Utt., 31, 2.2 avaktrā cālajī vṛttā stokapūyā ghanonnatā //