Occurrences

Arthaśāstra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 4, 3, 6.1 varṣārātram ānūpagrāmāḥ pūravelām utsṛjya vaseyuḥ //
Bodhicaryāvatāra
BoCA, 5, 92.1 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 360.2 payaḥśvetapayaḥpūrair nirvāpayati jāhnavī //
BKŚS, 21, 134.2 durvāragurupūreṇa sahasākṛṣya nīyate //
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Divyāvadāna
Divyāv, 2, 624.0 tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate gaccha maudgalyāyana yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ tasmādudakasya pātrapūramānaya //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 626.0 upasaṃkramya bhagavata udakasya pātrapūramupanāmayati //
Divyāv, 19, 14.1 tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 10.2 bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ //
Viṣṇupurāṇa
ViPur, 5, 11, 11.2 gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1366.2 antardadhe sudhāpūrairāpūryeva diśo daśa //
Kathāsaritsāgara
KSS, 4, 1, 111.2 gatvā sarasvatīpūre śokenāndho jahau tanum //
KSS, 5, 2, 258.1 aśokadatto bāṣpāmbupūraistāvad avātarat /
Rasamañjarī
RMañj, 6, 293.1 kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam /
Rasaprakāśasudhākara
RPSudh, 4, 89.1 mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā /
Rasendrasārasaṃgraha
RSS, 1, 71.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Rājanighaṇṭu
RājNigh, 12, 102.2 jaṭālaḥ kālaniryāsaḥ pūro bhūtaharaḥ śivaḥ //
Āryāsaptaśatī
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 2, 126.2 kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
Āsapt, 2, 407.2 paśyantī niḥśvāsaiḥ kṣipati manoreṇupūram api //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 32.1 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Bhāvaprakāśa
BhPr, 7, 3, 171.2 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam //
Gheraṇḍasaṃhitā
GherS, 5, 55.3 mātrādiśataparyantaṃ pūrakumbhakarecanam //
Haribhaktivilāsa
HBhVil, 5, 195.2 praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 35.2 bhastrāval lohakārasya recapūrau sasambhramau //
Kokilasaṃdeśa
KokSam, 2, 34.1 pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 39.1 evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ /
Sātvatatantra
SātT, 5, 13.1 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ /