Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 4.1 tasya devasya yo bhaktyā kurute liṅgapūraṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 20.1 devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 172, 43.2 phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 127.2 ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 209, 133.2 taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 136.1 devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //