Occurrences

Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Acintyastava
Bhāratamañjarī
Hitopadeśa
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 1, 12, 20.0 nisrāveṇetarasya pūraṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 9.1 saṃnyupya pūraṇam eke samāmananti //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
Arthaśāstra
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
Avadānaśataka
AvŚat, 3, 6.1 sa ca śreṣṭhī pūraṇābhiprasannaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 134.0 so 'ci lope cet pādapūraṇam //
Aṣṭādhyāyī, 6, 2, 162.0 bahuvrīhāv idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane //
Aṣṭādhyāyī, 8, 1, 6.0 prasamupodaḥ pādapūraṇe //
Carakasaṃhitā
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Cik., 30, 290.2 tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham //
Mahābhārata
MBh, 3, 103, 16.3 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ //
MBh, 3, 103, 19.2 pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ /
MBh, 3, 108, 18.2 pūraṇārthaṃ samudrasya pṛthivīm avatāritā //
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
Nyāyasūtra
NyāSū, 2, 1, 54.0 pūraṇapradāhapāṭanānupalabdheśca sambandhābhāvaḥ //
Rāmāyaṇa
Rām, Bā, 44, 2.2 gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam //
Rām, Bā, 66, 14.2 yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 4.1 prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe /
AHS, Sū., 22, 32.1 dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan /
AHS, Sū., 25, 42.1 nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni /
AHS, Sū., 29, 75.2 surasādiṃ prayuñjīta tatra dhāvanapūraṇe //
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 21.2 pacet tailaṃ tad āsrāvaṃ nigṛhṇātyāśu pūraṇāt //
AHS, Utt., 18, 24.2 nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ //
AHS, Utt., 18, 25.2 saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut //
AHS, Utt., 18, 26.1 karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe /
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
AHS, Utt., 18, 33.2 śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam //
AHS, Utt., 18, 35.2 pūraṇaṃ kaṭutailena viśeṣāt kṛmikarṇake //
AHS, Utt., 22, 20.2 saptacchadārkakṣīrābhyāṃ pūraṇaṃ kṛmiśūlajit //
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
Divyāvadāna
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
Kāvyālaṃkāra
KāvyAl, 5, 67.1 viruddhapadam asvarthaṃ bahupūraṇamākulam /
Liṅgapurāṇa
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
Nāṭyaśāstra
NāṭŚ, 2, 73.2 pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Suśrutasaṃhitā
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Nid., 1, 27.1 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam /
Su, Śār., 7, 14.1 dhātūnāṃ pūraṇaṃ sparśajñānam asaṃśayam /
Su, Cik., 1, 120.2 surasādirhitastatra dhāvane pūraṇe tathā //
Su, Cik., 2, 18.2 abhinne 'pyāśaye 'ntrāṇāṃ khaiḥ sūkṣmair antrapūraṇam //
Su, Cik., 3, 54.1 ūrdhvakāye tu bhagnānāṃ mastiṣkyaṃ karṇapūraṇam /
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Utt., 21, 28.2 paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ //
Su, Utt., 21, 31.1 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau /
Su, Utt., 21, 33.1 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam /
Su, Utt., 21, 35.1 sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu /
Su, Utt., 21, 40.2 śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā //
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 21, 43.1 karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha /
Su, Utt., 21, 46.2 pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam //
Su, Utt., 21, 47.2 pūraṇārthaṃ praśaṃsanti tailaṃ vā tair vipācitam //
Su, Utt., 21, 49.1 pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt /
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Viṣṇupurāṇa
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
Śatakatraya
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Acintyastava
Acintyastava, 1, 27.2 saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā //
Bhāratamañjarī
BhāMañj, 5, 474.2 gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ //
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
Hitopadeśa
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 7.0 viṃśairiti viṃśateḥ pūraṇe iti pūraṇe 'rthe ḍibhiḥ //
SarvSund zu AHS, Utt., 39, 23.2, 7.0 viṃśairiti viṃśateḥ pūraṇe iti pūraṇe 'rthe ḍibhiḥ //
Tantrasāra
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 27.0 pūraṇāt vidheḥ //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
TantraS, Dvāviṃśam āhnikam, 22.1 anucakradevatātmakamarīcigaṇapūraṇādhigatavīryam /
Tantrāloka
TĀ, 1, 96.1 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate /
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 6, 223.2 binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 4, 58.1 utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 60.0 vikhyātaṃ lavaṇapūraṇaṃ sampradāyadarśanād boddhavyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Haribhaktivilāsa
HBhVil, 1, 24.1 viṣṇvarthadānaṃ vividhopacārā nyūnapūraṇam /
Janmamaraṇavicāra
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 8.2 aṣṭāṅgulapramāṇena mūṣordhvaṃ tatra pūraṇam //
MuA zu RHT, 2, 17.2, 6.2 bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam //
Rasakāmadhenu
RKDh, 1, 1, 184.1 valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 8.2 chidre ca dorakaṃ baddhvā amlaiḥ kharparapūraṇam //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 4.1 tasya devasya yo bhaktyā kurute liṅgapūraṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 20.1 devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 172, 43.2 phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 127.2 ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 209, 133.2 taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 136.1 devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 5.1 kāryastambhaṃ sureśāna śoṣaṇaṃ pūraṇaṃ tathā /