Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 24.2 nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ //
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
Śyainikaśāstra
Śyainikaśāstra, 4, 58.1 utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //