Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yogasūtrabhāṣya
Acintyastava
Tantrasāra

Mahābhārata
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 21.2 pacet tailaṃ tad āsrāvaṃ nigṛhṇātyāśu pūraṇāt //
AHS, Utt., 18, 25.2 saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut //
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
Suśrutasaṃhitā
Su, Utt., 21, 49.1 pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
Acintyastava
Acintyastava, 1, 27.2 saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā //
Tantrasāra
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //