Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Tantrasāra
Tantrāloka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā

Avadānaśataka
AvŚat, 3, 6.1 sa ca śreṣṭhī pūraṇābhiprasannaḥ /
Carakasaṃhitā
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Cik., 30, 290.2 tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham //
Mahābhārata
MBh, 3, 103, 16.3 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ //
MBh, 3, 103, 19.2 pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ /
MBh, 3, 108, 18.2 pūraṇārthaṃ samudrasya pṛthivīm avatāritā //
Nyāyasūtra
NyāSū, 2, 1, 54.0 pūraṇapradāhapāṭanānupalabdheśca sambandhābhāvaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 42.1 nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni /
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
Divyāvadāna
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
Suśrutasaṃhitā
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Utt., 21, 47.2 pūraṇārthaṃ praśaṃsanti tailaṃ vā tair vipācitam //
Viṣṇupurāṇa
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
Tantrasāra
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
Tantrāloka
TĀ, 1, 96.1 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate /
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 6, 223.2 binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //