Occurrences

Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrasāra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Nāḍīparīkṣā

Mahābhārata
MBh, 1, 2, 135.1 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu /
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
Rāmāyaṇa
Rām, Bā, 6, 23.1 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ /
Rām, Bā, 19, 3.1 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 23, 14.2 samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā //
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 219.2 sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām //
Liṅgapurāṇa
LiPur, 1, 54, 12.1 pūrṇā śatasahasrāṇāmekatriṃśattu sā smṛtā /
Matsyapurāṇa
MPur, 153, 132.2 bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ //
Suśrutasaṃhitā
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Tantrasāra
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 7.2 asṛkpūrṇā bhavetkoṣṇā gurvī sāmā garīyasī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 26.1 gurvī soṣṇā ca raktena pūrṇā nāḍī prajāyate /