Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasaratnākara
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Tantrasāra
Ānandakanda
Haṃsadūta
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Śār., 8, 22.3 pūrṇamiva tailapātram asaṃkṣobhayatāntarvatnī bhavatyupacaryā //
Mahābhārata
MBh, 1, 2, 70.1 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā /
MBh, 1, 107, 18.1 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām /
MBh, 1, 107, 20.1 ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate /
MBh, 3, 128, 6.2 jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata //
MBh, 4, 67, 22.2 rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām //
MBh, 5, 45, 10.2 haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate /
MBh, 10, 1, 14.2 yena putraśataṃ pūrṇam ekena nihataṃ mama //
Manusmṛti
ManuS, 8, 338.1 brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet /
Rāmāyaṇa
Rām, Ki, 10, 16.2 pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale //
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 11.1 tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
AHS, Utt., 5, 37.2 brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam //
Liṅgapurāṇa
LiPur, 1, 54, 15.2 maṇḍalānāṃ śataṃ pūrṇaṃ tadaśītyadhikaṃ vibhuḥ //
Matsyapurāṇa
MPur, 124, 42.1 pūrṇaṃ śatasahasrāṇāmekatriṃśacca sā smṛtā /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
MPur, 144, 79.1 evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 11.0 tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati //
Suśrutasaṃhitā
Su, Sū., 29, 39.2 prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ //
Su, Nid., 7, 23.1 snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /
Viṣṇupurāṇa
ViPur, 4, 10, 28.1 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 83.1 tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram /
RRĀ, Ras.kh., 8, 98.1 tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 99.2 tatra bilvaphalaiḥ pūrṇaṃ dṛśyate nandanaṃ vanam //
RRĀ, Ras.kh., 8, 168.1 tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Tantrasāra
TantraS, 1, 23.2 saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt //
Ānandakanda
ĀK, 1, 12, 108.2 tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari //
ĀK, 1, 19, 53.2 hemante śiśire pūrṇaṃ madhau śaradi madhyamam //
ĀK, 1, 23, 437.1 yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā /
Haṃsadūta
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 64.1 yathodaraṃ bhavet pūrṇam anilena tathā laghu /