Occurrences

Vaikhānasaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kālikāpurāṇa
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
Arthaśāstra
ArthaŚ, 2, 7, 7.1 tam āṣāḍhīparyavasānam ūnaṃ pūrṇaṃ vā dadyāt //
Mahābhārata
MBh, 1, 55, 32.1 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat /
MBh, 3, 126, 14.1 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ /
MBh, 3, 222, 54.1 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim /
MBh, 13, 109, 38.1 yastu saṃvatsaraṃ pūrṇam ekāhāro bhavennaraḥ /
MBh, 13, 109, 40.1 yastu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute /
Rāmāyaṇa
Rām, Ki, 33, 4.2 sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva //
Rām, Su, 1, 176.2 grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā //
Rām, Utt, 79, 9.2 jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam //
Matsyapurāṇa
MPur, 34, 9.2 pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha //
MPur, 63, 18.1 vratānte karakaṃ pūrṇameteṣāṃ māsi māsi ca /
MPur, 68, 22.1 saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam /
Suśrutasaṃhitā
Su, Utt., 18, 50.2 yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 290.2 dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 4.2 apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam //
Kālikāpurāṇa
KālPur, 55, 20.2 evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ //
Rasārṇava
RArṇ, 18, 13.2 yāvat saṃvatsaraṃ pūrṇaṃ tāvadāroṭakaṃ bhajet //
Rājanighaṇṭu
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 109.2 yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 39.1 yastu saṃvatsaraṃ pūrṇaṃ nityam ādityavāsare /
Sātvatatantra
SātT, 3, 5.2 pūrṇam aṃśakalābhāgaṃ vadanti jagadīśituḥ //