Occurrences

Carakasaṃhitā
Lalitavistara
Manusmṛti
Amarakośa
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Indr., 12, 33.1 praveśe pūrṇakumbhāgnimṛdbījaphalasarpiṣām /
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 7, 1.14 daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṃ pradakṣiṇīkurvanti saṃdṛśyante sma /
LalVis, 7, 83.2 tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Manusmṛti
ManuS, 11, 187.1 prāyaścitte tu carite pūrṇakumbham apāṃ navam /
Amarakośa
AKośa, 2, 499.1 bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 16.2 alaṃkṛtāṃ pūrṇakumbhairbalibhirdhūpadīpakaiḥ //