Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 7.0 sa eṣa yajñaḥ pañcavidho 'gnihotraṃ darśapūrṇamāsau cāturmāsyāni paśuḥ somaḥ //
Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 3, 40, 4.0 pañcadaśa prāyaṇīye sāmidhenīr anvāha pañcadaśa darśapūrṇamāsayoḥ prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ //
AB, 3, 40, 4.0 pañcadaśa prāyaṇīye sāmidhenīr anvāha pañcadaśa darśapūrṇamāsayoḥ prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
Atharvaprāyaścittāni
AVPr, 5, 3, 10.0 adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 6.1 uṣṇīṣam ajinam uttarīyam upānahau chattraṃ copāsanaṃ darśapūrṇamāsau //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 3, 1, 19.2 prasiddhaṃ darśapūrṇamāsābhyāṃ yajanam /
BaudhDhS, 3, 7, 17.2 hutvā darśapūrṇamāsāv ārapsyamānaś caturhotrā /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 2, 1, 9.0 svargakāmo darśapūrṇamāsābhyāṃ yakṣya iti darśapūrṇamāsayoḥ //
BaudhŚS, 2, 1, 9.0 svargakāmo darśapūrṇamāsābhyāṃ yakṣya iti darśapūrṇamāsayoḥ //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 1.0 darśapūrṇamāsau vyākhyāsyāmaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.9 atho āhur darśapūrṇamāsāv iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
Gautamadharmasūtra
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 1.0 atha darśapūrṇamāsayoḥ //
GobhGS, 1, 8, 22.0 āgneya evānāhitāgner ubhayor darśapūrṇamāsayoḥ sthālīpākaḥ syāt //
GobhGS, 1, 8, 25.0 api vāhitāgner apy ubhayor darśapūrṇamāsayor āgneya eva syāt //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
Gopathabrāhmaṇa
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 7, 6.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 7, 8.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 7, 9.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'śmaśruvaḥ striyaḥ //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 2, 1, 8, 3.0 darśapūrṇamāsau vai yajñasyāvasānadarśau //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 12, 1.0 agnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāṇaḥ //
GB, 2, 2, 24, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 8.0 darśapūrṇamāsatantrāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 40, 1.0 sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 2, 41, 11.0 tasmād etā darśapūrṇamāsābhyāṃ vā cāturmāsyair vā paśubandhena vā saumyena vādhvareṇeṣṭvopariṣṭāj japet //
Kauśikasūtra
KauśS, 1, 6, 29.0 imau darśapūrṇamāsau vyākhyātau //
KauśS, 1, 6, 30.0 darśapūrṇamāsābhyāṃ pākayajñāḥ //
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 1.0 yad darśapūrṇamāsayor upavasati //
Khādiragṛhyasūtra
KhādGS, 2, 1, 1.0 paurṇamāsopakramau darśapūrṇamāsau //
KhādGS, 2, 2, 1.0 āgneyasthālīpāko 'nāhitāgner darśapūrṇamāsayoḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 11.0 na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 7.0 darśapūrṇamāsaprakṛtayaḥ pākayajñāḥ //
KāṭhGS, 53, 2.0 parvaṇi bhāryām upavāsya darśapūrṇamāsadevatābhyo juhuyāt //
Kāṭhakasaṃhitā
KS, 6, 6, 46.0 yau panthānā abhitas tau darśapūrṇamāsau //
KS, 8, 1, 66.0 phalgunīpūrṇamāsa ādheyaḥ //
KS, 8, 1, 75.0 pūrṇamāse vāmāvasyāyāṃ vādadhīta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 10, 35.0 agnīṣomīyam ekādaśakapālaṃ pūrṇamāse 'nunirvapet //
KS, 9, 13, 2.0 darśapūrṇamāsau caturhotā //
KS, 9, 13, 6.0 darśapūrṇamāsau caturhotā //
KS, 9, 14, 63.0 caturhotrā pūrṇamāse havīṃṣy āsannāny abhimṛśet //
KS, 9, 16, 14.0 darśapūrṇamāsau sṛjeyeti //
KS, 9, 16, 17.0 tena darśapūrṇamāsā asṛjata //
KS, 9, 16, 18.0 tā asmād darśapūrṇamāsau sṛṣṭau parāñcā aitām //
KS, 9, 16, 21.0 darśapūrṇamāsā ālapsyamānaś caturhotrā purastāj juhuyāt //
KS, 9, 16, 22.0 darśapūrṇamāsā eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 24.0 darśapūrṇamāsayos sṛṣṭayor dhṛtyai //
KS, 9, 16, 25.0 darśapūrṇamāsau sṛṣṭvā so 'kāmayata //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 4, 14, 20.0 darśaś ca pūrṇamāsaś ca //
MS, 1, 4, 15, 11.0 darśo vā etayoḥ pūrvaḥ pūrṇamāsā uttaraḥ //
MS, 1, 4, 15, 12.0 atha pūrṇamāsaṃ pūrvam ālabhante //
MS, 1, 4, 15, 14.0 tat pūrṇamāsam ālabhamānaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam //
MS, 1, 4, 15, 16.0 pūrṇamāsaḥ sarasvān //
MS, 1, 6, 9, 1.0 phalgunīpūrṇamāse brāhmaṇasyādadhyāt //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 6, 9, 11.0 tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt //
MS, 1, 6, 10, 40.0 tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ //
MS, 1, 10, 8, 31.0 ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 10.0 citrāpūrṇamāse dīkṣeran //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 6.1 suvarmahāḥ suvarmayā ity etābhyāṃ darśapūrṇamāsāv etenaiva kalpena //
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 14.4 darśam ahaṃ pūrṇamāsaṃ yajñaṃ yathā yajai /
TB, 2, 2, 2, 1.1 prajāpatir akāmayata darśapūrṇamāsau sṛjeyeti /
TB, 2, 2, 2, 1.4 tato vai sa darśapūrṇamāsāv asṛjata /
TB, 2, 2, 2, 1.8 darśapūrṇamāsāv ālabhamānaḥ /
TB, 2, 2, 2, 1.10 darśapūrṇamāsāv eva sṛṣṭvārabhya pratanute //
TB, 2, 2, 2, 2.2 darśapūrṇamāsayoḥ sṛṣṭayor dhṛtyai /
TB, 2, 2, 4, 2.7 agnihotraṃ darśapūrṇamāsau yajūṃṣi /
TB, 2, 2, 11, 6.10 darśapūrṇamāsau caturhotuḥ /
TB, 2, 3, 6, 2.2 te darśapūrṇamāsābhyām eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.4 tasmād darśapūrṇamāsayor yajñakratoḥ /
TB, 2, 3, 7, 2.5 darśapūrṇamāsau /
Taittirīyasaṃhitā
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
TS, 1, 6, 9, 20.0 dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 9, 34.0 etāni vai dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 10, 20.0 darśapūrṇamāsau cāturmāsyāny ālabhamāna etābhir vyāhṛtībhir havīṃṣy āsādayet //
TS, 1, 6, 10, 21.0 yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ //
TS, 1, 7, 4, 13.1 darśapūrṇamāsayor vai devā ujjitim anūdajayan //
TS, 1, 7, 4, 14.1 darśapūrṇamāsābhyām asurān apānudanta //
TS, 1, 7, 4, 17.1 darśapūrṇamāsayor eva devatānāṃ yajamāna ujjitim anūjjayati //
TS, 1, 7, 4, 18.1 darśapūrṇamāsābhyām bhrātṛvyān apanudate //
TS, 1, 7, 5, 38.1 eṣa vai darśapūrṇamāsayor avabhṛthaḥ //
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 10, 1.4 tiṣyāpūrṇamāse nirvaped rudraḥ //
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 2, 5, 2, 3.4 tābhyām etam agnīṣomīyam ekādaśakapālam pūrṇamāse prāyacchat /
TS, 2, 5, 2, 4.10 sa devatā vṛtrān nirhūya vārtraghnaṃ haviḥ pūrṇamāse niravapat /
TS, 2, 5, 2, 4.11 ghnanti vā enam pūrṇamāsa ā //
TS, 2, 5, 2, 5.2 tasmād vārtraghnī pūrṇamāse 'nūcyete vṛdhanvatī amāvāsyāyām /
Taittirīyāraṇyaka
TĀ, 5, 4, 6.7 ye darśapūrṇamāsayoḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 1.0 sarvebhyaḥ kāmebhyo darśapūrṇamāsau //
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ vā varṣāṇi jīrṇo vā viramed ity eke //
Vaitānasūtra
VaitS, 2, 4, 1.1 trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno agnāviṣṇū iti //
VaitS, 8, 5, 19.1 darśapūrṇamāsau sarvakāmasya //
VaitS, 8, 5, 28.1 etāni darśapūrṇamāsāyanāni //
Vasiṣṭhadharmasūtra
VasDhS, 11, 46.1 darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta //
Vārāhagṛhyasūtra
VārGS, 1, 4.0 darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 56.1 samānaṃ darśapūrṇamāsayor vidhānam anyatra nirdeśāt //
VārŚS, 1, 1, 1, 84.1 triṃśadvarṣāṇi darśapūrṇamāsābhyāṃ yajeta yāvajjīvaṃ vā //
VārŚS, 1, 1, 1, 85.1 pañcadaśa dākṣāyaṇayajñena darśapūrṇamāsayoḥ sthāne //
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 2, 1, 1.1 sarvakāmasya darśapūrṇamāsau //
VārŚS, 1, 3, 4, 32.2 ṛṣabhaṃ vājinaṃ vayaṃ pūrṇamāsaṃ havāmahe /
VārŚS, 1, 3, 4, 32.4 pūrṇamāsāya surādhase svāheti paurṇamāsyām //
VārŚS, 1, 4, 4, 39.1 paurṇamāsyārambhaṇau darśapūrṇamāsau //
Āpastambagṛhyasūtra
ĀpGS, 1, 19.1 pavitrayoḥ saṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavat tūṣṇīm //
ĀpGS, 2, 5.1 idhmam ādhāyāghārāv āghārayati darśapūrṇamāsavat tūṣṇīm //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 1.1 athāto darśapūrṇamāsau vyākhyāsyāmaḥ //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 8, 5.2 sphyam ādāyottaraṃ parigrāhaṃ parigṛhya darśapūrṇamāsavat saṃpreṣyati /
ĀpŚS, 19, 25, 14.1 citrāpūrṇamāse citrām iṣṭiṃ nirvapet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 2.0 tasya darśapūrṇamāsābhyām upavāsaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 1.1 darśapūrṇamāsābhyām iṣṭveṣṭipaśucāturmāsyair atha somena //
ĀśvŚS, 4, 1, 2.1 ūrdhvaṃ darśapūrṇamāsābhyāṃ yathopapatty eke prāg api somenaike //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 10, 1, 5, 2.5 atha yad vanīvāhanaṃ ca bhasmanaś cābhyavaharaṇaṃ tau darśapūrṇamāsau /
ŚBM, 10, 1, 5, 4.4 ardhamāse 'rdhamāse darśapūrṇamāsayājī /
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 1.0 atha darśapūrṇamāsā upoṣya //
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 5, 10, 5.0 darśapūrṇamāsayoḥ pañcadaśa //
Rāmāyaṇa
Rām, Bā, 52, 23.1 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ /
Liṅgapurāṇa
LiPur, 1, 5, 40.1 pūrṇamāsaṃ tu mārīcaṃ tataḥ kanyācatuṣṭayam /
Matsyapurāṇa
MPur, 141, 36.1 pūrṇamāsavyatīpātau yadā paśyetparasparam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇusmṛti
ViSmṛ, 59, 4.1 candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Haribhaktivilāsa
HBhVil, 3, 41.2 jñeyaṃ śāstroditaṃ darśapūrṇamāsādivad budhaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 1.0 vyākhyātau darśapūrṇamāsau prakṛtir iṣṭipaśubandhānām //