Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 25.2 ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā //
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 55.2 śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare //
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 92.1 atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
RArṇ, 2, 96.1 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 21.1 astravidyāṃ japettatra yā jñātā pūrvabhārgave /
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 11, 27.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RArṇ, 11, 49.0 pūrvābhiṣekayogena garbhe dravati mardanāt //
RArṇ, 11, 50.1 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 186.0 pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 99.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 15, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 125.1 pūrvaśuddhena sūtena saha hemnā ca pārvati /
RArṇ, 15, 146.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
RArṇ, 15, 161.2 mārayet pūrvavidhinā garbhayantre tuṣāgninā //
RArṇ, 15, 173.2 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 16, 42.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 42.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 62.1 pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /
RArṇ, 16, 63.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 63.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 18, 179.1 pūrvasiddharase devi pādāṃśaṃ hema yojayet /