Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 10, 19.0 madhyāt pūrvārdhācca haviṣo 'vadyati //
ĀśvGS, 1, 10, 20.0 madhyāt pūrvārdhāt paścārdhād iti pañcāvattinām //
ĀśvGS, 1, 22, 23.1 ity anupetapūrvasya //
ĀśvGS, 1, 22, 24.1 athopetapūrvasya //
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 2, 5, 7.0 pūrvāsu pitṛbhyo dadyāt //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 3, 2, 3.1 oṃpūrvā vyāhṛtayaḥ //
ĀśvGS, 3, 5, 12.0 oṃpūrvā vyāhṛtayaḥ sāvitrīṃ ca trir abhyasya vedādim ārabhet //
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ vā //
ĀśvGS, 4, 2, 11.0 dakṣiṇapūrvoddhānta āhavanīyaṃ nidadhāti //
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //