Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 89.1 smitapūrvābhibhāṣī syāt //
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 8, 10.1 dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ //
ViSmṛ, 8, 11.1 ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi //
ViSmṛ, 15, 28.1 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
ViSmṛ, 15, 28.1 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
ViSmṛ, 20, 47.2 tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam //
ViSmṛ, 20, 50.1 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ /
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 53.1 na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ //
ViSmṛ, 24, 39.1 pūrvābhāve prakṛtisthaḥ paraḥ para iti //
ViSmṛ, 28, 3.1 pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ //
ViSmṛ, 28, 13.1 guroḥ pūrvotthānaṃ caramaṃ saṃveśanam //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 67, 6.1 abhitaḥ pūrveṇāgnim //
ViSmṛ, 67, 15.1 indrāyendrapuruṣebhyaśceti pūrvārdhe //
ViSmṛ, 94, 12.1 saṃvatsaranicayī pūrvanicitam āśvayujyāṃ jahyāt //