Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
KumSaṃ, 3, 45.1 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 31.1 tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī /
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
KumSaṃ, 7, 47.2 vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti //
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
KumSaṃ, 8, 37.1 pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ /
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
KumSaṃ, 8, 58.2 puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam //
KumSaṃ, 8, 60.1 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /