Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
TAkhy, 1, 261.1 taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
TAkhy, 2, 202.1 mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 390.1 tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ //