Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 6.0 pūrvau dahyāj jyeṣṭhasya jyaiṣṭhineyasyety uktaṃ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ vā //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
VaikhŚS, 3, 9, 1.0 pūrvayā śākhayānyām āhṛtya vā prātardohāya vatsān apākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 20, 2.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
VaikhŚS, 10, 20, 2.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
VaikhŚS, 10, 21, 14.0 pūrvasyottānāyā jāghanyā avadyaty uttarasya nīcyās tathottānabhāgayor hotra iḍāyām agnīdhre ṣaḍavattaṃ ca krameṇa bhavataḥ //