Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 2, 1, 1, 3.0 na hy atyāyan pūrve ye 'tyāyaṃs te parābabhūvuḥ //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 1, 11.2 anu māṃ mitrāvaruṇāv ihāvatām anu dyāvāpṛthivī pūrvahūtau //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 10.0 prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati //
AĀ, 5, 3, 1, 10.0 prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati //
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //