Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 2, 1.0 pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyā vivekitvādvivecanaśīlatvāt //
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 2, 1, 1, 3.0 na hy atyāyan pūrve ye 'tyāyaṃs te parābabhūvuḥ //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 1, 11.2 anu māṃ mitrāvaruṇāv ihāvatām anu dyāvāpṛthivī pūrvahūtau //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 10.0 prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati //
AĀ, 5, 3, 1, 10.0 prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati //
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
Aitareyabrāhmaṇa
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 4.0 pratnam iti pūrvaṃ karmābhivadati //
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 21, 13.0 īᄆe dyāvāpṛthivī pūrvacittaya iti sūktam //
AB, 1, 21, 20.0 iti nu pūrvam paṭalam //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 29, 12.0 yad evādaḥ pūrvaṃ yattavat padam āha tad evaitena śāntyā śamayati //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 2, 3, 6.0 tam u ha smaitam pūrve 'nv eva praharanti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 30, 2.0 tad āhur avāntareᄆām pūrvām prāśnīyāt hotṛcamasam bhakṣayet iti //
AB, 2, 30, 3.0 avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 32, 5.0 pratigṛhya saumyaṃ hotā pūrvaś chandogebhyo 'vekṣeta //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 37, 2.0 tad āhū rākām pūrvāṃ śaṃsej jāmyai vai pūrvapeyam iti //
AB, 3, 37, 2.0 tad āhū rākām pūrvāṃ śaṃsej jāmyai vai pūrvapeyam iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 9.0 tad āhur yāmīm pūrvāṃ śaṃset pitryām iti //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 45, 6.0 tasmād eteṣu pūrveṣu karmasu śanaistarāṃ śanaistarām ivānubrūyāt //
AB, 4, 4, 8.0 apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 3.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 27, 8.3 pūrvam anyam aparam anyam pādāv avanenije /
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 10.0 adattapūrvadhanaṃ dadyāt //
AVPr, 5, 1, 14.0 ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
Atharvaveda (Paippalāda)
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 4, 21, 3.2 pra ropīr asya pātaya sūryaḥ pūrvā ivoṣasaḥ //
AVP, 5, 2, 5.1 nūnaṃ tad asya gavyaṃ hinoti maho devasya pūrvasya mahi /
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 21, 2.1 takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe /
AVP, 12, 5, 10.2 tvaṃ pṛtanyataḥ pūrvaḥ sapatnāṁ ava dhūnuṣva //
AVP, 12, 16, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 4.1 agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān /
AVŚ, 2, 34, 5.1 prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam /
AVŚ, 4, 1, 6.2 eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu //
AVŚ, 4, 35, 2.2 yaṃ papāca brahmaṇe brahma pūrvaṃ tenaudanenāti tarāṇi mṛtyum //
AVŚ, 5, 17, 6.1 devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 5, 17, 8.1 uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ /
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 31, 5.1 yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ /
AVŚ, 6, 64, 1.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
AVŚ, 6, 133, 2.2 pūrvā vratasya prāśnatī vīraghnī bhava mekhale //
AVŚ, 6, 133, 5.1 yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire /
AVŚ, 7, 5, 1.2 te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
AVŚ, 7, 25, 1.2 yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 25, 2.2 purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 81, 1.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto 'rṇavam /
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 116, 1.2 namaḥ śītāya pūrvakāmakṛtvane //
AVŚ, 8, 3, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
AVŚ, 8, 6, 14.1 ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ /
AVŚ, 9, 5, 27.1 yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param /
AVŚ, 9, 6, 31.1 iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 34.1 prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 35.1 kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 36.1 śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 37.1 eṣa vā atithir yacchrotriyas tasmāt pūrvo nāśnīyāt //
AVŚ, 9, 6, 51.1 yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te //
AVŚ, 10, 1, 27.1 uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā /
AVŚ, 10, 1, 27.2 uta pūrvasya nighnato ni hanty aparaḥ prati //
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 14.2 evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 15.3 pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 11, 2, 18.2 pūrve pratīmo namo astv asmai //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 33.1 tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 45.1 tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 47.1 tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 5, 5.1 pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānas tapasodatiṣṭhat /
AVŚ, 11, 5, 6.2 sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat //
AVŚ, 11, 8, 7.1 yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ /
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 12, 1, 14.2 taṃ no bhūme randhaya pūrvakṛtvari //
AVŚ, 12, 1, 39.1 yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcchuḥ /
AVŚ, 13, 2, 11.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
AVŚ, 14, 1, 23.1 pūrvāparaṃ carato māyaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 14, 1, 64.1 brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ /
AVŚ, 14, 2, 20.1 yadā gārhapatyam asaparyait pūrvam agniṃ vadhūr iyam /
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 2, 2.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
AVŚ, 18, 2, 2.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
AVŚ, 18, 2, 15.1 ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ /
AVŚ, 18, 3, 48.2 āgne yāhi suvidatrebhir arvāṅ paraiḥ pūrvair ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 72.1 ye te pūrve parāgatā apare pitaraś ca ye /
AVŚ, 18, 4, 8.1 aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ /
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 3, 21.1 pūrvotthāyī jaghanyasaṃveśī //
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 1, 14, 19.2 pūrvapūrvaprādhānyam //
BaudhDhS, 1, 14, 19.2 pūrvapūrvaprādhānyam //
BaudhDhS, 1, 18, 5.1 śūdreṣu pūrveṣāṃ paricaryām //
BaudhDhS, 1, 20, 4.0 pūrvāṃ lājāhutiṃ hutvā gobhyāṃ sahārṣaḥ //
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
BaudhDhS, 2, 1, 21.1 vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt //
BaudhDhS, 2, 4, 15.2 gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti //
BaudhDhS, 2, 7, 12.1 supūrvām api pūrvām upakramyodita āditye samāpnuyāt //
BaudhDhS, 2, 7, 12.1 supūrvām api pūrvām upakramyodita āditye samāpnuyāt //
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
BaudhDhS, 2, 16, 5.2 prajayā ca pitṝn pūrvān anṛṇo divi modate //
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 2, 18, 5.1 bhavatpūrvāṃ pracodayet //
BaudhDhS, 2, 18, 10.1 bhūtebhyo dayāpūrvaṃ saṃvibhajya śeṣam adbhiḥ saṃspṛśyauṣadhavat prāśnīyāt //
BaudhDhS, 3, 8, 11.6 yadā catvāro dvābhyāṃ pūrvam /
BaudhDhS, 3, 8, 11.7 yadā trayo dvābhyāṃ dvābhyāṃ pūrvau /
BaudhDhS, 3, 8, 11.8 yadā dvau dvābhyāṃ pūrvaṃ tribhir uttaram /
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 3, 2.1 oṃpūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarvapātakeṣv ācāmet //
BaudhDhS, 4, 5, 8.1 ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham /
BaudhDhS, 4, 5, 32.2 pūrvoktayantraśuddhebhyaḥ sarvebhyaḥ so 'tiricyate //
BaudhDhS, 4, 7, 8.2 pūrvajanmasu cājñānāt tasmād api vimucyate //
BaudhDhS, 4, 8, 6.2 punāti cātmano vaṃśyān daśa pūrvān daśāvarān //
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
BaudhGS, 1, 2, 21.1 dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati /
BaudhGS, 1, 3, 30.1 agnaye svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 1, 3, 31.1 somāya svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 8, 10.1 agnaye sviṣṭakṛte svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 3, 3, 29.1 sa eṣa carati daśa pūrvān daśāparān ātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
BaudhGS, 3, 12, 13.3 na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 16, 7.0 vaṣaṭkṛta uttarārdhapūrvārdhe pratimukhaṃ prabāhug juhoti //
BaudhŚS, 1, 16, 10.0 vaṣaṭkṛte dakṣiṇārdhapūrvārdhe pratimukhaṃ prabāhug juhoti //
BaudhŚS, 1, 16, 11.0 athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti //
BaudhŚS, 1, 16, 14.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 1, 17, 3.0 aparārdhād avadāya pūrvārdhād avadyati //
BaudhŚS, 1, 17, 21.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 1, 17, 21.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 20, 16.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 1, 20, 16.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 2, 3.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 8, 7.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 4, 8, 17.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 8, 17.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 9, 29.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 9, 29.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 9, 32.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 9, 32.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
BaudhŚS, 8, 21, 7.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 10, 23, 17.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 16, 1, 12.1 upo enaṃ pūrveṣu karmasu hvayante //
BaudhŚS, 16, 13, 2.0 taddha smaitat pūrve saṃvatsaraṃ samavasāyāsate 'nyonyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānāḥ //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 24, 5.0 abhiplavaḥ pūrvam ahar bhavati gatir uttaram //
BaudhŚS, 16, 24, 6.0 jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bhavati //
BaudhŚS, 16, 24, 10.0 gāyatraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 12.0 rathaṃtaraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 14.0 vaikhānasaṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 16.0 haviṣmannidhanaṃ pūrvam ahar bhavati //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 33, 1.0 atha pūrvaś caturdaśarātraḥ //
BaudhŚS, 16, 33, 12.0 atha pūrvaḥ pañcadaśarātraḥ //
BaudhŚS, 16, 34, 1.0 atha pūrvaś caturviṃśatirātraḥ //
BaudhŚS, 18, 5, 17.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 16.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 12, 6.0 dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 7, 1.0 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 7, 2.0 teṣu pūrvāparāvupatiṣṭhete //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 15, 1.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 15, 2.1 teṣu pūrvāparāv upatiṣṭhete //
BhārGS, 1, 18, 8.1 agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti //
BhārGS, 1, 18, 10.1 saurīṃ pūrvāṃ prātareke samāmananti //
BhārGS, 1, 23, 8.8 pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ /
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 5, 1.1 tatpūrvaṃ vāstuśamanam //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 23, 5.1 pūrvaḥ kūrcena pratipadyate //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 20, 1.0 uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 1.0 uttarasyādinā pūrvasyāvasānam //
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 11, 2.1 tato 'gnīn paristṛṇāti pūrvāṃś cāparau ca prāgagrair darbhaiḥ //
BhārŚS, 1, 11, 6.1 pūrvaṃ brahmaṇo 'paraṃ yajamānasya //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 24, 5.2 dharuṇam asīti pūrvaṃ pūrvaṃ kapālam upadadhāti /
BhārŚS, 1, 24, 5.2 dharuṇam asīti pūrvaṃ pūrvaṃ kapālam upadadhāti /
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 15, 2.0 punar ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.5 udyan pūrvārdho nimlocañ jaghanārdhaḥ /
BĀU, 1, 1, 2.2 tasya pūrve samudre yoniḥ /
BĀU, 1, 4, 1.6 sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ /
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 4, 3, 1.6 taṃ ha samrāḍ eva pūrvaḥ papraccha //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 4, 2.16 taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca //
BĀU, 6, 2, 7.5 vācā ha smaiva pūrva upayanti /
Chāndogyopaniṣad
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 7, 1, 20.0 pūrveṇa vā //
DrāhŚS, 7, 2, 9.0 ājyasya pūrvān grahān gṛhītvā dadhna uttamaṃ viśvebhyo devebhyaḥ svāheti //
DrāhŚS, 7, 3, 8.0 saṃvatsaraṃ ha sma pūrve 'nyonyasya krodham ākrośaṃ nibhṛtaṃ śīlamiti saṃvijñāya dīkṣante //
DrāhŚS, 7, 4, 13.0 bhargaḥ pūrvasmin pakṣasi yaśa uttarasminn ity aparam //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 7, 4, 18.0 pūrvasmin pakṣasi triṣu caturtho 'bhiplavo lupyeta //
DrāhŚS, 8, 1, 8.0 pūrvo bṛhataḥ sāmatṛcaḥ //
DrāhŚS, 8, 1, 33.0 āṣkāraṇidhanāt pūrvaṃ kaulmalabarhiṣam //
DrāhŚS, 8, 2, 2.0 mānavāt pūrvaṃ hārāyaṇam //
DrāhŚS, 8, 2, 5.0 bṛhataḥ pūrve traya ekarcāḥ //
DrāhŚS, 8, 2, 18.0 śyāvāśvāt pūrve gaurīvitabṛhatī //
DrāhŚS, 8, 3, 29.0 tathā sati pūrve pakṣasi vikalpaḥ //
DrāhŚS, 8, 4, 10.0 pūrveṣvabhiplaveṣu ṣaṣṭham ahar ukthyaṃ kṛtvāgniṣṭomam uttame //
DrāhŚS, 9, 2, 2.0 pūrveṇa sadaḥ saṃsṛjya paścimenāgnīdhrīyam udīcīs tyajeyuḥ //
DrāhŚS, 9, 3, 3.0 saptame 'hanyagner arko 'dhyardheḍaṃ ca somasāma maukṣasya pūrvayoḥ //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 3.0 abhidakṣiṇam āvṛtya pūrvayā dvārā sadaḥ praviśeyuḥ //
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
DrāhŚS, 10, 1, 9.0 vratapakṣayoḥ pūrveṇa dakṣiṇaṃ pakṣam //
DrāhŚS, 10, 1, 15.0 pūrveṇa havirdhāne purastāt pratyaṅmukhāḥ paścāditareṇa //
DrāhŚS, 10, 2, 3.0 pūrveṇa devayajanaṃ saṃnahyerannanye tasmāt //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 2, 12.0 uttareṇāgnīdhrīyaṃ pūrvāpare carmaṇī vibadhnīyur dakṣiṇena rathapathaṃ śiṣṭvā //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 11, 2, 2.0 alābuvīṇāṃ vakrākapiśīrṣṇyau ca pūrvasyāṃ dvāri bahiḥsadasam //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 11, 3, 7.2 śūdraḥ pūrvaḥ //
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 12, 1, 15.0 pūrvayā ca dvārānādeśe praviśet //
DrāhŚS, 12, 1, 37.0 pūrve kalpe bhūyāṃsīti śāṇḍilyaḥ //
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
DrāhŚS, 12, 3, 20.0 svayaṃ ced brahmā yajamānaḥ syātpūrveṇainam //
DrāhŚS, 13, 1, 8.0 avabhṛthanyaṅgaṃ gacchatsu pūrveṇāgnī cātvālaṃ ca gacchet //
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
DrāhŚS, 14, 1, 10.0 prāyaṇīyāyāṃ saṃsthitāyāṃ pūrveṇa patnīśālāṃ tiṣṭhed ābhihomāt padasya rājakrayaṇyāḥ //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 2, 12.0 tasyā gharmaḥ pravargyavati pūrvaḥ //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 14.0 pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastād yajuṣeti //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
DrāhŚS, 15, 3, 5.0 pūrveṣāṃ ca //
DrāhŚS, 15, 3, 11.0 īdhrāt stotrāṇi pūrveṇa tadvivṛddheḥ //
DrāhŚS, 15, 4, 2.0 pūrveṇāgnīdhrīyaṃ sthūṇā nikhātā syāt //
Gautamadharmasūtra
GautDhS, 1, 1, 54.0 oṃpūrvā vyāhṛtayaḥ pañca satyāntāḥ //
GautDhS, 1, 2, 11.1 tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ //
GautDhS, 1, 2, 21.1 adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī //
GautDhS, 1, 2, 38.1 teṣāṃ pūrvaṃ pūrvaṃ pariharet //
GautDhS, 1, 2, 38.1 teṣāṃ pūrvaṃ pūrvaṃ pariharet //
GautDhS, 1, 4, 27.1 daśa pūrvān daśa parān ātmānaṃ ca brāhmīputro brāhmīputraḥ //
GautDhS, 1, 5, 16.1 svastivācya bhikṣādānam appūrvam //
GautDhS, 1, 6, 10.1 tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥ śūdro 'pyapatyasamena //
GautDhS, 1, 7, 5.1 pūrvaḥ pūrvo guruḥ //
GautDhS, 1, 7, 5.1 pūrvaḥ pūrvo guruḥ //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 1, 3.1 pūrveṣu niyamas tu //
GautDhS, 2, 1, 58.1 tatra pūrvaṃ pūrvaṃ paricaret //
GautDhS, 2, 1, 58.1 tatra pūrvaṃ pūrvaṃ paricaret //
GautDhS, 2, 3, 46.1 corasamaḥ sacivo matipūrve //
GautDhS, 2, 5, 25.1 pūrvayoś ca //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 3, 5, 7.1 pūrvaiś ca daṣṭasya //
GautDhS, 3, 7, 8.1 anārjavapaiśunapratiṣiddhācārān ādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā ayonau ca doṣavati ca karmaṇy api saṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vā pavitraiḥ //
GautDhS, 3, 9, 13.1 amāvāsyāyām upoṣyaikopacayena pūrvapakṣam //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
GautDhS, 3, 10, 9.1 ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvo labhate //
GautDhS, 3, 10, 9.1 ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvo labhate //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 9.0 agnaye svāheti pūrvāṃ tūṣṇīm uttarāṃ madhye cāparājitāyāṃ ca diśīti sāyam //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 4, 4.0 prājāpatyā pūrvāhutir bhavati sauviṣṭakṛty uttarā //
GobhGS, 1, 8, 1.0 pūrvam ājyam aparaḥ sthālīpākaḥ //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 11.0 atha sviṣṭakṛta upastīryāvadyaty uttarārdhapūrvārdhāt sakṛd eva bhūyiṣṭhaṃ dvir abhighārayet //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 2, 1, 8.0 pūrveṣāṃ caturṇāṃ gṛhṇantīm upayacchet //
GobhGS, 2, 1, 23.0 pūrve kaṭānte dakṣiṇataḥ pāṇigrāhasyopaviśati //
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 3, 2, 6.0 pūrvaiś cecchrutā mahānāmnyaḥ //
GobhGS, 3, 5, 23.0 teṣām uttamaḥ śreṣṭhas tulyau pūrvau //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 4, 2, 3.0 dakṣiṇapūrve 'ṣṭamadeśe parivārayanti //
GobhGS, 4, 2, 16.0 dakṣiṇārdhe parivṛtasya tisraḥ karṣūḥ khanayet pūrvopakramāḥ //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 22.0 pūrvopakramāḥ //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 5, 2.0 pūrveṣu caike //
GobhGS, 4, 8, 25.0 yaśaskāmaḥ pūrvāṃ sahāyakāma uttarām //
GobhGS, 4, 10, 11.0 pūrvam anyam aparam anyam ity ubhau śeṣeṇa //
Gopathabrāhmaṇa
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
GB, 1, 1, 24, 20.0 ko varṇa iti pūrve praśnāḥ //
GB, 1, 1, 24, 31.0 pūrvottarāṇāṃ trayo vargā dvādaśakāḥ //
GB, 1, 1, 25, 9.0 tasmād vai tad bhadram oṃkāraṃ pūrvam ālebhe //
GB, 1, 1, 27, 9.0 pūrvo vivṛtakaraṇasthitaś ca //
GB, 1, 1, 27, 12.0 ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 2, 4, 20.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 27.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 21, 51.0 tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ //
GB, 1, 3, 4, 9.0 sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 16, 7.0 kiṃ pūrvāvasānā //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 17, 3.0 abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti //
GB, 1, 4, 17, 6.0 tasmāt pūrve vayasi putrāḥ pitaram upajīvanti //
GB, 1, 4, 17, 7.0 pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 5, 22, 1.0 sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam //
GB, 2, 1, 1, 4.0 tamevaitat pūrvaṃ sādayati //
GB, 2, 1, 10, 1.0 yā pūrvā paurṇamāsī sānumatiḥ //
GB, 2, 1, 10, 3.1 yā pūrvāmāvāsyā sā sinīvālī /
GB, 2, 1, 11, 2.0 yat pūrvayā saṃprati yajetottarayā chambaṭkuryāt //
GB, 2, 1, 11, 3.0 yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt //
GB, 2, 1, 11, 9.0 yajñamukham eva pūrvayālabhate yajata uttarayā //
GB, 2, 1, 11, 10.0 devatā evaṃ pūrvayāpnotīndriyam uttarayā //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 12, 7.0 darśo vā etayoḥ pūrvaḥ paurṇamāsa uttaraḥ //
GB, 2, 1, 17, 3.0 so 'bravīd yataro nau pūrva ujjayāt tan nau saheti //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 12, 11.0 sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
HirGS, 1, 22, 7.1 pūrvārdhe śālāyāṃ nyupyopasamādadhāti //
HirGS, 1, 23, 9.1 saurīṃ pūrvāṃ prātar eke samāmananti //
HirGS, 2, 3, 7.23 pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 8.2 iti daśām ūrṇāstukān vā chittvā nyasyati pūrve vayasi //
HirGS, 2, 16, 8.2 apa śveta padā jahi pūrveṇa cāpareṇa ca /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
JaimGS, 1, 12, 43.0 bhavatpūrvayā vā sarve //
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 19, 62.0 tulyau pūrvau //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 5, 28.0 maghāsv ekatāreṣu bharaṇīṣu ca pūrvasamayeṣu //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 9, 2.10 pūrvottarato budham uttareṇa guruṃ pūrveṇa bhārgavam /
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 9, 5.4 pūrvaṃ sarvaṃ sarvā vāk /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 4, 18, 4.2 iti śuśruma pūrveṣāṃ ye nas tad vyācacakṣire //
Jaiminīyabrāhmaṇa
JB, 1, 7, 2.0 vyamrucad iti ha sma vā etaṃ pūrve purāṇina ācakṣate //
JB, 1, 16, 2.0 sa yad vācā pūrvām āhutiṃ juhoti manasottarāṃ tad duṣkṛtasukṛte vyāvartayati //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 19, 5.0 tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 6.0 tasmād vatsaṃ pūrvaṃ yantaṃ paścān mātānveti //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 37, 9.0 tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ //
JB, 1, 38, 16.0 tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 74, 1.0 namaḥ pitṛbhyaḥ pūrvasadbhyoṃ namaḥ sākaṃniṣadbhyom //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 128, 3.0 tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe //
JB, 1, 128, 5.0 mano vai pūrvam atha vāk //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 159, 3.0 tasmāt kakubhaḥ pūrvārdhe 'kṣarāṇi bhūyiṣṭhāni //
JB, 1, 159, 7.0 tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti //
JB, 1, 159, 8.0 vahanti pūrvārdhena duhre ca jaghanārdhena pra ca janayanti //
JB, 1, 160, 40.0 abhi pūrvāṇām eva paśūnām avaruddhyai //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 196, 7.0 athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 231, 6.0 retassiktir ha tvai pūrvas trivṛt prajātir uttaraḥ //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 298, 11.0 tasmā etaṃ pūrvaṃ yogaṃ prāyacchad etaṃ pūrvāhṇam //
JB, 1, 329, 6.0 mano vai pūrvam atha vāk //
JB, 1, 340, 12.0 ṣaṭ kṛtvaḥ pūrvayoḥ //
JB, 1, 342, 2.0 pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte //
JB, 1, 342, 2.0 pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte //
JB, 1, 342, 2.0 pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte //
JB, 1, 342, 5.0 pūrvo vasatīvarīr jigrahayiṣet //
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
JB, 1, 344, 26.0 pūrva eva saṃsthāṃ prepsed iti //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 8, 14.0 athāha namaḥ pitṛbhyaḥ pūrvasadbhyo namaḥ sākaṃ niṣadbhyaḥ //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 16, 21.0 dviḥ pūrvayoḥ savanayor nārāśaṃsāḥ sīdanti //
JaimŚS, 18, 2.0 bhakṣiteṣu nārāśaṃseṣu pūrvayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre pṛṣṭhāhutī juhoti //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 4.0 pūrva eva pūtabhṛd apara ādhavanīyaḥ //
JaimŚS, 23, 28.0 pūrvasyām āhutau hutāyām //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 24, 9.0 rājānaṃ pūrvasmin rauhiṇe hūyamāne //
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
Kauśikasūtra
KauśS, 1, 1, 32.0 yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
KauśS, 1, 1, 33.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
KauśS, 1, 2, 4.0 nityaṃ pūrvam āgneyam //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 4, 4.0 upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo 'vadyati madhyāt pūrvārdhācca //
KauśS, 1, 4, 9.0 ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām //
KauśS, 1, 4, 10.0 evaṃ pūrvāṃ pūrvāṃ saṃhatāṃ juhoti //
KauśS, 1, 4, 10.0 evaṃ pūrvāṃ pūrvāṃ saṃhatāṃ juhoti //
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 9, 9.0 pūrvayā kurvīteti gārgyapārthaśravasabhāgālikāṅkāyanoparibabhravakauśikajāṭikāyanakaurupathayaḥ //
KauśS, 2, 1, 1.0 pūrvasya medhājananāni //
KauśS, 2, 2, 1.0 pūrvasya brahmacārisāṃpadāni //
KauśS, 2, 3, 10.0 pūrvasya mamāgne varco iti varcasyāni //
KauśS, 2, 5, 1.0 pūrvasya hastitrasanāni //
KauśS, 2, 7, 5.0 uktaḥ pūrvasya somāṃśuḥ //
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
KauśS, 3, 1, 19.0 pūrvasya citrākarma //
KauśS, 3, 5, 15.0 evaṃ pūrvasminn aparayor upasaṃhṛtya //
KauśS, 4, 1, 4.0 pūrvasyodapātreṇa saṃpātavatāṅkte //
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 8.0 evaṃ pūrvayoḥ pṛthaksaṃbhārye //
KauśS, 5, 10, 43.0 yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati //
KauśS, 6, 1, 15.0 pūrvābhir badhnīte //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 8, 4, 19.0 sūktena pūrvaṃ saṃpātavantaṃ karoti //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 9, 5, 11.2 āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ //
KauśS, 10, 1, 6.0 satyenottabhitā pūrvāparam ity upadadhīta //
KauśS, 10, 1, 26.0 yad āsandyām iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati //
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
KauśS, 10, 5, 28.0 pūrvāparaṃ yatra nādhigacched brahmāparam iti kuryāt //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakagṛhyasūtra, 3, 12, 4.1 pūrve cābhirūpā āsan //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 10.0 vārtraghnaḥ pūrva ājyabhāgaḥ pāpmana eva vadhāya //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 2, 3, 9.0 yat pūrvam upamārṣṭi tat kūrce nilimpati //
KauṣB, 2, 3, 14.0 garbhān pūrveṇa prīṇāti //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 3, 1, 5.0 pūrvāṃ paurṇamāsīm upavased iti paiṅgyam //
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 1, 9.0 yad upavasati tena pūrvāṃ prīṇāti //
KauṣB, 3, 8, 19.0 atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate //
KauṣB, 5, 1, 5.0 pucchaṃ pūrve //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 6.0 tasmād enān pūrvapakṣe yajanti //
KauṣB, 5, 9, 32.0 tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 7, 1, 10.0 tasmāt kāmaṃ pūrvo dīkṣitvā saṃsanuyāt //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
KauṣB, 8, 7, 18.0 īḍe dyāvāpṛthivī pūrvacittaya iti jāgataṃ pañcaviṃśaṃ tacchrotram //
KauṣB, 8, 12, 11.0 tat pūrvo gatvā svargasyaiva lokasyāvasyed iti //
KauṣB, 9, 3, 10.0 āśīrvatī pūrvā //
KauṣB, 9, 3, 12.0 yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati //
KauṣB, 9, 3, 18.0 yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati //
KauṣB, 9, 4, 15.0 agniṃ hi pūrvaṃ haranti //
KauṣB, 9, 5, 7.0 atha pūrvayā dvārā rājānaṃ prapādayanti //
KauṣB, 9, 5, 23.0 evaṃ nu yadi pūrvayā dvārā rājānaṃ prapādayeyuḥ //
KauṣB, 11, 1, 15.0 ayaṃ lokaḥ pūrvo 'rdharcaḥ //
KauṣB, 11, 4, 1.0 āgneya uṣasya āśvine pūrvā pūrvaiva vyāhṛtir agne rūpam uttarāmuṣyādityasya //
KauṣB, 11, 4, 1.0 āgneya uṣasya āśvine pūrvā pūrvaiva vyāhṛtir agne rūpam uttarāmuṣyādityasya //
Kauṣītakyupaniṣad
KU, 1, 2.2 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate /
KU, 1, 5.12 bṛhadrathantare sāmanī pūrvau pādau /
KU, 1, 5.20 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau /
Kaṭhopaniṣad
KaṭhUp, 1, 6.1 anupaśya yathā pūrve pratipaśya tathāpare /
Khādiragṛhyasūtra
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
KhādGS, 1, 3, 3.1 tayor āplavanaṃ pūrvam //
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
KhādGS, 1, 5, 15.0 sūryāyeti prātaḥ pūrvām //
KhādGS, 2, 1, 2.0 dārśaṃ cetpūrvamupapadyeta paurṇamāseneṣṭvātha tatkuryāt //
KhādGS, 2, 5, 28.0 saṃvatsaramekeṣāṃ pūrvaiḥ śrutāścet //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 5, 2.0 dakṣiṇapūrvabhāge parivārya tatrottarārdhe mathitvāgniṃ praṇayet //
KhādGS, 3, 5, 14.0 pūrvasyāṃ karṣvāṃ pituḥ //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 9.0 parādinā pūrvāntaḥ //
KātyŚS, 1, 5, 10.0 tulyasamavāye sāmānyapūrvam ānupūrvyayogāt //
KātyŚS, 1, 6, 2.0 na pūrvaśeṣāt //
KātyŚS, 1, 8, 31.0 haviṣpātrasvāmyṛtvijāṃ pūrvaṃ pūrvam antaram //
KātyŚS, 1, 8, 31.0 haviṣpātrasvāmyṛtvijāṃ pūrvaṃ pūrvam antaram //
KātyŚS, 1, 9, 6.0 madhyāt pūrvārdhāc cāsaṃbhindann aṅguṣṭhaparvamātram avadānam //
KātyŚS, 5, 3, 20.0 śamyām ādāya cātvālaṃ mimīte pūrveṇotkaraṃ saṃcaraṃ parihāpya //
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 34.0 pūrve dadyād adhikṛtebhyo yasmā icchet //
KātyŚS, 5, 6, 28.0 pūrve mārjanamupahūya //
KātyŚS, 5, 8, 7.0 pūrveṇāhavanīyaṃ praṇītāḥ pariharati //
KātyŚS, 5, 9, 20.0 uttarapūrvasyāṃ pāṇī nimṛṣṭe 'tra pitara iti //
KātyŚS, 6, 9, 19.0 ājyena pūrve //
KātyŚS, 6, 10, 4.0 glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yathoktam upagūhati //
KātyŚS, 6, 10, 6.0 upagūhanaśeṣo vā pūrvaḥ //
KātyŚS, 6, 10, 10.0 vrataṃ visṛjyāparāgnīnāṃ pūrve caturgṛhītaṃ yūpāhutivat //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 10, 8, 28.0 ṛjīṣasya ca sakṛt pūrve cet //
KātyŚS, 10, 9, 6.0 adānaṃ pūrvayoḥ //
KātyŚS, 15, 2, 20.0 ṛṣabhaḥ pūrvasya dakṣiṇā kṛṣṇaṃ vāsa uttarasyābhāve 'kṛṣṇam //
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
KātyŚS, 15, 4, 44.0 juhoty uttarāsu caturgṛhītāni vṛṣṇaūrmyādibhiḥ svāhākārāntaiḥ pūrvaiḥ pūrvaiḥ pratimantram uttarairuttarair gṛhṇāti //
KātyŚS, 15, 4, 44.0 juhoty uttarāsu caturgṛhītāni vṛṣṇaūrmyādibhiḥ svāhākārāntaiḥ pūrvaiḥ pūrvaiḥ pratimantram uttarairuttarair gṛhṇāti //
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
KātyŚS, 15, 9, 4.0 pūrvaiś caritvā caritvā madhyame saṃsravāsecanam //
KātyŚS, 20, 1, 35.0 pūrvakāyakṛṣṇaṃ śuklāparam //
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
KātyŚS, 20, 8, 20.0 kumbhopamāraṇāntaṃ pūrvayoḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 11.0 pūrvotthāyī jaghanyasaṃveśī //
KāṭhGS, 1, 26.0 tiṣṭhet pūrvām //
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 11, 4.1 uttarapūrvaṃ samādhānam //
KāṭhGS, 14, 2.0 kṛttikāsvātipūrvair iti varayet //
KāṭhGS, 14, 8.0 pūrveṣāṃ caturṇām ekaṃ gṛhṇatīm upayacchet //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 46, 4.0 pārthivān saṃbhārān pūrvayā nyupya //
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
KāṭhGS, 51, 2.0 pūrveṇa śākhāṃ nihatya //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
KāṭhGS, 54, 11.0 indrāyendrapuruṣebhya iti pūrvārdhe //
KāṭhGS, 64, 3.0 pūrveṇa niparaṇaṃ vyākhyātam //
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
KāṭhGS, 67, 4.0 pūrveṇa niparaṇaṃ vyākhyātam //
KāṭhGS, 68, 4.0 pūrveṇa niparaṇaṃ vyākhyātam //
KāṭhGS, 69, 4.0 pūrveṇa niparaṇaṃ vyākhyātam //
Kāṭhakasaṃhitā
KS, 6, 4, 2.0 yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta //
KS, 6, 4, 3.0 yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 4, 38.0 asau pūrvo 'gniḥ //
KS, 6, 5, 53.0 yā pūrvāhutis tām atihāya juhuyāt //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 7, 8, 34.0 tisraḥ pūrvāś catasra etāḥ //
KS, 7, 9, 48.0 ati taṃ krāmati ya evainaṃ pūrvo 'tikrānto bhrātṛvyaḥ //
KS, 8, 1, 38.0 pūrvāsu phalgunīṣv ādadhīta yaḥ kāmayeta //
KS, 8, 3, 33.0 anudite 'para ādheya udite pūrvaḥ //
KS, 8, 4, 54.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 59.0 pūrvaḥ //
KS, 8, 4, 67.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 74.0 yo 'sau pūrvo 'sā ādityaḥ //
KS, 8, 4, 78.0 pūrva ādheyaḥ //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 8, 5, 53.0 triṃśanmāne pūrvayor haviṣor deye catvāriṃśanmānam uttame //
KS, 9, 15, 41.0 pūrva eva yajñaṃ pūrvo devatā gṛhṇāti //
KS, 9, 15, 41.0 pūrva eva yajñaṃ pūrvo devatā gṛhṇāti //
KS, 10, 7, 58.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 11, 10, 2.0 tāni pūrvasyāgner ante nidhāya kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvānvārambhayitvaitāni juhoti //
KS, 12, 7, 6.0 so 'gnir eva pūrva udajayat //
KS, 12, 7, 9.0 agnir hi pūrva udajayat //
KS, 12, 8, 19.0 yā pūrvā paurṇamāsī sānumatiḥ //
KS, 12, 8, 21.0 yā pūrvāmāvasyā sā sinīvālī //
KS, 12, 8, 35.0 na vai tena parādhatte yat pūrvā pravīyata iti //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 3, 81.0 indrāyābhimātighne pūrvam ālabheta //
KS, 13, 3, 90.0 aśvo 'nyasya pūrvavāṭ //
KS, 13, 5, 66.0 tasya yad anavadānīyam āsīt tena pūrveṇa prācarat //
KS, 13, 5, 69.0 sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 5, 72.0 tasya yad anavadānīyaṃ syāt tena pūrveṇa pracaret //
KS, 13, 5, 75.0 nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 14, 6, 58.0 pūrvam evoditam anuvadati //
KS, 15, 1, 5.0 tayor nairṛtena pūrveṇa pracaranti //
KS, 19, 2, 9.0 aśvaṃ pūrvaṃ nayanti gardabham aparam //
KS, 19, 2, 11.0 tasmāt puṇyaṃ pūrvaṃ yantaṃ pāpīyān paścād anveti //
KS, 19, 3, 4.0 aicchad vā etaṃ pūrvayā prajāpatiḥ //
KS, 19, 3, 6.0 icchaty eva pūrvayā //
KS, 19, 4, 2.0 dhūmam eva pūrveṇa vindati jyotir uttareṇa //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 20, 6, 7.0 yadi manyeta pūrvo mātikrānto bhrātṛvya iti prācīm udūhet //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
KS, 21, 2, 2.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati //
KS, 21, 4, 1.0 yā āgneyīr gāyatrīr mūrdhanvatīs tābhis tisṛbhis tisraḥ pūrvārdha upadadhāti //
KS, 21, 4, 43.0 praugacitaṃ cinvīta yadi manyeta pūrvo mātikrānto bhrātṛvya iti //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 45.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 5.0 pūrvam agniṃ gṛhṇāti //
MS, 1, 4, 10, 6.0 pūrvaṃ cāgnim aparaṃ ca paristarītavā āha //
MS, 1, 4, 12, 15.0 pūrvārdhe hotavyaḥ //
MS, 1, 4, 13, 47.0 uttarārdhapūrvārdhe hotavyam āhutīnām asaṃsṛṣṭyai //
MS, 1, 4, 15, 11.0 darśo vā etayoḥ pūrvaḥ pūrṇamāsā uttaraḥ //
MS, 1, 4, 15, 12.0 atha pūrṇamāsaṃ pūrvam ālabhante //
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 13, 24.0 yady anuvāhaḥ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
MS, 1, 6, 4, 4.0 tam aśvena pūrvavāhodavahan //
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 4, 60.0 pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānam //
MS, 1, 6, 5, 10.0 yavo vai pūrva ṛtumukhe pacyate //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 8, 2, 16.0 tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 iti //
MS, 1, 8, 4, 14.0 pūrvo yajamānasya loko 'paraḥ patnyāḥ //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 8, 4, 44.0 aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayan //
MS, 1, 8, 5, 10.0 sthāṇur vai pūrvāhutiḥ //
MS, 1, 8, 5, 11.0 atihāya pūrvām āhutim uttarā hotavyā //
MS, 1, 8, 5, 14.1 paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayā /
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 6, 46.0 apareṇa dagdhavyā3ḥ pūrveṇā3 iti mīmāṃsante //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 9, 3, 8.0 ūrdhvam udatṛṇat pūrvapakṣaḥ pañcadaśaḥ //
MS, 1, 9, 6, 13.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 20.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 28.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 33.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 38.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 10, 3, 7.1 paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ /
MS, 1, 10, 17, 64.0 amuṣmin vai pūrvasminn itarā devatā ijyante //
MS, 1, 11, 6, 27.0 pūrvam eva yajur uditam anu vadati //
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 2, 6, 8.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
MS, 2, 5, 1, 39.0 gor iva pūrvau pādau //
MS, 2, 5, 3, 52.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata //
MS, 2, 5, 3, 57.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta //
MS, 2, 5, 5, 37.0 yāny anavadānīyāni tair nairṛtaiḥ pūrvaiḥ pracaranti //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 6, 1, 4.0 nairṛtena pūrveṇa pracaranti //
MS, 2, 6, 6, 13.0 maitreṇa pūrveṇa pracaranti //
MS, 2, 7, 16, 7.8 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //
MS, 2, 7, 16, 10.3 satyaṃ pūrvair ṛṣibhiḥ saṃvidāno agniḥ pravidvaṃ iha tat kṛṇotu /
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
MS, 2, 9, 6, 7.0 namaḥ pūrvajāya cāparajāya ca //
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
MS, 2, 10, 3, 2.3 ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
MS, 2, 10, 5, 7.2 sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
MS, 2, 10, 5, 8.1 ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa /
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
MS, 3, 10, 3, 54.0 yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ //
MS, 3, 11, 1, 1.1 samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 7, 4.1 kṛttikāsvātipūrvair iti varayet //
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
MānGS, 2, 2, 22.0 agnaye sviṣṭakṛte svāhety asaṃsaktam uttarārdhapūrvārdhe juhoti //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
MānGS, 2, 7, 1.2 apaḥ śvetapadāgahi pūrveṇa cāpareṇa ca /
MānGS, 2, 11, 17.3 ity uttarapūrvasyāṃ diśi pratipānam udakumbham avasthāpayati //
Nirukta
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 2.0 namaḥ sakhibhyaḥ pūrvasadbhyo namo 'parasadbhyaḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 9, 4, 2.0 pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte //
PB, 9, 4, 2.0 pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte //
PB, 9, 4, 2.0 pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 11.0 pūrve 'bhiṣuṇuyuḥ //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 2, 2.0 pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe //
PB, 12, 4, 22.0 satobṛhatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 14, 1, 10.0 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 1, 16, 11.0 pūrvo brūyāt prāṇeti //
PārGS, 2, 5, 2.0 bhavatpūrvāṃ brāhmaṇo bhikṣeta //
PārGS, 2, 6, 22.0 ekaṃ cet pūrvasyottaravargeṇa pracchādayīta //
PārGS, 2, 9, 15.1 pūrvo vā gṛhapatiḥ /
PārGS, 2, 9, 15.2 tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ //
PārGS, 2, 10, 14.0 brahmacāriṇaśca pūrvakalpena //
PārGS, 2, 14, 4.1 apa śveta padā jahi pūrveṇa cāpareṇa ca /
PārGS, 2, 17, 4.0 na pūrvacoditatvāt saṃdehaḥ //
PārGS, 3, 4, 10.1 pūrve sandhāvabhimṛśati /
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
PārGS, 3, 10, 23.0 anavekṣamāṇā grāmam āyānti rītībhūtāḥ kaniṣṭhapūrvāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 2, 7, 10.1 vacām etena kalpena vāco vratena pūrveṇa prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 4, 10.3 yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt //
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.10 sa pūrvayoḥ phalgunyor agnim ādadhīta //
TB, 1, 1, 2, 4.2 yat pūrve phalgunī /
TB, 1, 1, 2, 8.3 na pūrvayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 8.5 yat pūrve phalgunī /
TB, 1, 1, 5, 6.5 so 'śvaḥ pūrvavāḍ bhūtvā /
TB, 1, 1, 5, 6.6 prāñcaṃ pūrvam udavahat /
TB, 1, 1, 5, 6.7 tat pūrvavāhaḥ pūrvavāṭtvam /
TB, 1, 1, 5, 6.7 tat pūrvavāhaḥ pūrvavāṭtvam /
TB, 1, 2, 5, 3.8 ajapetvān vā ete pūrvair māsair avarundhate /
TB, 2, 1, 4, 1.6 kanīyas tasya pūrvaṃ hutvā /
TB, 2, 1, 4, 2.4 bhūyas tasya pūrvaṃ hutvā /
TB, 2, 1, 4, 3.9 yat pūrvāhutiḥ /
TB, 2, 1, 4, 4.2 atihāya pūrvām āhutiṃ juhoti /
TB, 2, 1, 5, 5.1 imām eva pūrvayā duhe /
TB, 2, 1, 7, 1.15 agneḥ pūrvāhutiḥ /
TB, 2, 1, 8, 1.7 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya /
TB, 2, 1, 9, 2.3 tasmād yajuṣāhutiḥ pūrvā hotavyā /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 3, 1, 3.13 kīrtir asya pūrvāgacchati janatām āyataḥ /
TB, 2, 3, 9, 9.16 āsya taṃ janapadaṃ pūrvā kīrtir gacchati /
Taittirīyasaṃhitā
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 18.0 upastīryaḥ pūrvaś cāgnir aparaś cety āhuḥ //
TS, 2, 2, 2, 5.1 abhi vā eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 6, 1.3 asyām eva pūrve pratitiṣṭhanti /
TS, 2, 2, 6, 2.7 tayor yaḥ pūrvo 'bhidruhyati taṃ varuṇo gṛhṇāti /
TS, 2, 2, 6, 2.8 vaiśvānaraṃ dvādaśakapālaṃ nirvapet samamānayoḥ pūrvo 'bhidruhya /
TS, 3, 1, 4, 3.1 prajānantaḥ prati gṛhṇanti pūrve prāṇam aṅgebhyaḥ pary ācarantam /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 5, 1, 2, 26.1 aśvam pūrvaṃ nayanti //
TS, 5, 1, 2, 56.1 icchaty evainam pūrvayā vindaty uttarayā //
TS, 5, 1, 4, 41.1 pūrvam evoditam uttareṇābhigṛṇāti //
TS, 5, 4, 2, 15.0 pañca pūrvāś citayo bhavanti //
TS, 6, 1, 1, 55.0 dakṣiṇam pūrvam āṅkte //
TS, 6, 1, 1, 56.0 savyaṃ hi pūrvam manuṣyā āñjate //
TS, 6, 2, 7, 7.0 pūrvāṃ tu māgner āhutir aśnavatā iti //
TS, 6, 2, 7, 8.0 tasmād uttaravedim pūrvām agner vyāghārayanti //
TS, 6, 2, 8, 46.0 so 'manyatāsthanvanto me pūrve bhrātaraḥ prāmeṣatāsthāni śātayā iti //
TS, 6, 3, 2, 6.5 ātmanaḥ pūrvā tanūr ādeyety āhuḥ /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 4, 8, 26.0 eka evāvat pūrvo graho gṛhyātā iti //
TS, 6, 4, 8, 27.0 tasmād aindravāyavaḥ pūrvo maitrāvaruṇād gṛhyate //
TS, 6, 4, 9, 28.0 yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt //
TS, 6, 4, 11, 20.0 yat tūṣṇīm pūrve grahā gṛhyante //
TS, 6, 6, 11, 50.0 catvāri pūrvāṇy avakalpayanti //
Taittirīyopaniṣad
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 5, 6, 6.5 pūrvam evoditam /
TĀ, 5, 7, 5.7 āvābhyām eva pūrvābhyāṃ vaṣaṭkriyātā iti /
TĀ, 5, 7, 5.9 aśvibhyām eva pūrvābhyāṃ vaṣaṭkaroti /
TĀ, 5, 9, 10.1 pūrvam evoditam /
TĀ, 5, 11, 3.2 kīrtir asya pūrvā gacchati janatām āyataḥ /
TĀ, 5, 11, 3.9 pūrvāsya janaṃ yataḥ kīrtir gacchati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 13.0 iti saṃskāraviśeṣāt pūrvāt pūrvāt parovarīvān iti vijñāyate //
VaikhGS, 1, 1, 13.0 iti saṃskāraviśeṣāt pūrvāt pūrvāt parovarīvān iti vijñāyate //
VaikhGS, 1, 2, 3.0 nadītaṭākakūpānāmalābhe pūrvasyottaramupatiṣṭhate //
VaikhGS, 1, 7, 4.0 yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 6.0 pūrvau dahyāj jyeṣṭhasya jyaiṣṭhineyasyety uktaṃ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ vā //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
VaikhŚS, 3, 9, 1.0 pūrvayā śākhayānyām āhṛtya vā prātardohāya vatsān apākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 20, 2.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
VaikhŚS, 10, 20, 2.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
VaikhŚS, 10, 21, 14.0 pūrvasyottānāyā jāghanyā avadyaty uttarasya nīcyās tathottānabhāgayor hotra iḍāyām agnīdhre ṣaḍavattaṃ ca krameṇa bhavataḥ //
Vaitānasūtra
VaitS, 2, 3, 19.1 dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā //
VaitS, 3, 6, 11.1 havirdhāne pūrveṇātītya khare copaviśya divas pṛthivyā iti madhusūktena rājānaṃ saṃśrayati //
VaitS, 3, 8, 10.1 dhiṣṇyavanto yajamānaś ca pūrvayā dvārā prasarpanti /
VaitS, 3, 8, 18.1 visaṃsthite yathādhiṣṇyam uttareṇa pūrvayā dvārā niṣkrāmanti /
VaitS, 3, 10, 11.3 hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutād iti //
VaitS, 3, 11, 10.2 yajamānaḥ pūrvayā //
VaitS, 3, 12, 1.1 yasyāṃ pūrve bhūtakṛta iti bhāgaliḥ /
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 2, 13.1 apāḥ pūrveṣām iti paridhānīyā /
VaitS, 4, 3, 28.2 pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ //
VaitS, 6, 2, 25.5 pūrvāsu pūrveṣu //
VaitS, 6, 2, 25.5 pūrvāsu pūrveṣu //
VaitS, 7, 3, 2.1 pūrveṇānucaryaḥ //
VaitS, 8, 1, 6.1 apūrve 'bhi tvā pūrvapītaya iti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 68.1 bhavatpūrvāṃ brāhmaṇo bhikṣāṃ yācet //
VasDhS, 13, 57.1 pūrvaḥ pūrvo garīyān //
VasDhS, 13, 57.1 pūrvaḥ pūrvo garīyān //
VasDhS, 15, 4.1 sa hi santānāya pūrveṣām //
VasDhS, 16, 10.2 dhanasvīkaraṇaṃ pūrvaṃ dhanī dhanam avāpnuyād iti //
VasDhS, 16, 35.2 teṣāṃ pūrvaparicchedācchidyante 'trāpavādibhiḥ //
VasDhS, 16, 37.2 te śabdavaṃśasya kulasya pūrvān svargasthitāṃstān api pātayanti //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
VasDhS, 26, 3.2 uttiṣṭhan pūrvasandhyāṃ tu prāṇāyāmair vyapohati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 8, 59.5 yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau //
VSM, 12, 75.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugaṃ purā /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 31.2 purīṣaṃ vasānaḥ sukṛtasya loke tatra gaccha yatra pūrve paretāḥ //
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Vārāhagṛhyasūtra
VārGS, 1, 28.2 iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt //
VārGS, 4, 7.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
VārGS, 5, 12.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 5, 30.2 tiṣṭhanpūrvām /
VārGS, 10, 3.0 kṛttikāsvātipūrvair iti varayet //
VārGS, 10, 13.2 pūrve janyāḥ syur apare kaumārikāḥ //
VārGS, 14, 22.0 kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 17.1 uttaramantrasyādinā pūrvasyāntaṃ vidyāt //
VārŚS, 1, 1, 1, 18.1 pūrvāmnānād aṅgānām ānupūrvyaṃ pūrvaprakaraṇaṃ codanāc cāniyamaḥ kratūnām //
VārŚS, 1, 1, 1, 18.1 pūrvāmnānād aṅgānām ānupūrvyaṃ pūrvaprakaraṇaṃ codanāc cāniyamaḥ kratūnām //
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 1, 40.1 pūrvārdhāt prathamaṃ jyeṣṭhasya jyaiṣṭhineyasya gataśriyo vā //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
VārŚS, 1, 1, 4, 21.5 ayāḍ yajñaṃ jātavedā antaraḥ pūrvo 'smin niṣadya /
VārŚS, 1, 1, 6, 7.1 pūrveṇa dvāreṇa dakṣiṇā yathetaṃ niṣkramaṇam //
VārŚS, 1, 3, 1, 5.1 dharuṇam asīti pūrvam upadadhāti /
VārŚS, 1, 3, 1, 5.2 dhartram asīti pūrvārdham /
VārŚS, 1, 3, 1, 5.5 paricid asīti dakṣiṇārdhāt pūrvam /
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 3, 12.1 pūrvaṃ pūrvaṃ dhātum aparam aparaṃ vā stṛṇāti //
VārŚS, 1, 3, 3, 12.1 pūrvaṃ pūrvaṃ dhātum aparam aparaṃ vā stṛṇāti //
VārŚS, 1, 3, 4, 28.1 pradhānāhutīḥ pūrvāṃ pūrvāṃ saṃhitām //
VārŚS, 1, 3, 4, 28.1 pradhānāhutīḥ pūrvāṃ pūrvāṃ saṃhitām //
VārŚS, 1, 3, 4, 34.1 uttarārdhapūrvārdhe 'gniṃ sviṣṭakṛtam asaṃsṛjan yajati //
VārŚS, 1, 3, 5, 4.1 āgneyasya dakṣiṇārdhād avadāya pūrvārdhād aṇuṃ dīrghaṃ yajamānabhāgam avadyati //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 3, 7, 8.1 uttarārdhapūrvārdhe 'gniṃ gṛhapatim //
VārŚS, 1, 4, 3, 34.1 sabhyāt pūrvam āvasathyam //
VārŚS, 1, 4, 4, 26.1 triṃśanmānaṃ pūrvasya dakṣiṇā catvāriṃśanmānam uttarasya //
VārŚS, 1, 4, 4, 38.1 pūrvasmin parvaṇīṣṭipaśubandhānāṃ kālaḥ //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
VārŚS, 1, 6, 7, 4.1 dakṣiṇasya kapilalāṭasya pūrvārdhān madhyamaṃ gudatṛtīyaṃ savyāyāḥ śroṇyā jaghanārdhāt sakṛt sakṛd upabhṛti sviṣṭakṛte //
VārŚS, 1, 6, 7, 16.1 madhye pañcamena pūrvārdhe ṣaṣṭhena //
VārŚS, 1, 7, 2, 4.0 pūrvakarmādhvaryor ārāt //
VārŚS, 1, 7, 2, 36.0 mārutyāḥ pratiprasthātā pūrveṇāvadānena saha meṣīm avadyati vāruṇyā adhvaryur uttareṇa saha meṣam //
VārŚS, 1, 7, 3, 2.0 pūrvāṃ paurṇamāsīm ānīkavatāyopavased uttarāṃ kraiḍinīyāya //
VārŚS, 1, 7, 5, 28.1 pratiprasthātuḥ paśau pūrvaṃ karmādhvaryor ārāt //
VārŚS, 2, 1, 1, 7.1 yoge yoga ity aśvapūrvā valmīkām abhiyanti //
VārŚS, 2, 1, 2, 2.1 pūrvamukhyāhṛtiḥ //
VārŚS, 2, 1, 6, 7.0 aśvapūrvā yanti //
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 2, 1, 8, 3.1 indro dadhīco asthabhir iti daśātharvaśiro nava pūrvārdha ekāṃ madhye //
VārŚS, 3, 1, 1, 17.0 pūrvo 'dhvaryur gṛhṇāti //
VārŚS, 3, 1, 2, 43.0 sahasviṣṭakṛdiḍaṃ pūrveṣāṃ ca //
VārŚS, 3, 2, 3, 17.2 sa pūrvaḥ //
VārŚS, 3, 2, 5, 20.1 indram id gāthina iti pūrvārdhe /
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 2, 8, 6.1 vatsaṃ pūrvasyāṃ dadāti mātaram uttarasyām //
VārŚS, 3, 3, 1, 6.0 nairṛtena pūrveṇa pracaranti //
VārŚS, 3, 3, 1, 28.0 antarāṇi trīṇi saha havīṃṣi pūrvaṃ triṣaṃyuktam //
VārŚS, 3, 3, 1, 55.0 maitreṇa pūrveṇa pracaranti //
VārŚS, 3, 3, 4, 7.1 pūrvasyāḥ pūrvo 'parasyā gārhapatyaḥ //
VārŚS, 3, 3, 4, 7.1 pūrvasyāḥ pūrvo 'parasyā gārhapatyaḥ //
VārŚS, 3, 3, 4, 35.1 sāyaṃ pūrvāḥ prayuja uttarāṇi havīṃṣi //
VārŚS, 3, 4, 1, 6.1 amāvāsyāyāṃ brahmaudanaṃ śrapayati pūrvasyām //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 5.0 teṣāṃ pūrvaḥ pūrvaḥ janmataḥ śreyān //
ĀpDhS, 1, 1, 5.0 teṣāṃ pūrvaḥ pūrvaḥ janmataḥ śreyān //
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 3, 28.0 bhavatpūrvayā brāhmaṇo bhikṣeta //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 1, 5, 17.0 plāvanaṃ ca nāmno 'bhivādanapratyabhivādane ca pūrveṣāṃ varṇānām //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 14, 13.2 trivarṣapūrvaḥ śrotriyaḥ abhivādanam arhati //
ĀpDhS, 1, 19, 12.0 nānaniyogapūrvam iti hārītaḥ //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 30, 7.0 pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 3, 23.0 uttarapūrvadeśe 'gārasyottaraiś caturbhiḥ //
ĀpDhS, 2, 5, 10.0 dāre prajāyāṃ copasparśanabhāṣā visrambhapūrvāḥ parivarjayet //
ĀpDhS, 2, 5, 18.2 evaṃ vartamānaḥ pūrvāparān saṃbandhān ātmānaṃ ca kṣeme yunakti //
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 9, 8.0 sarvāṇy udakapūrvāṇi dānāni //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 12, 3.0 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
ĀpDhS, 2, 12, 3.0 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
ĀpDhS, 2, 13, 1.1 savarṇāpūrvaśāstravihitāyāṃ yathartu gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ //
ĀpDhS, 2, 13, 7.1 dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca pūrveṣām //
ĀpDhS, 2, 24, 3.0 te śiṣṭeṣu karmasu vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca vardhayanti //
Āpastambagṛhyasūtra
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 3, 17.1 pūrveṣām upasparśane yathāliṅgam ṛddhiḥ //
ĀpGS, 7, 9.1 madhyāt pūrvasyāvadānam //
ĀpGS, 7, 12.1 uttarārdhapūrvārdhe homaḥ //
ĀpGS, 7, 21.1 saurī pūrvāhutiḥ prātar ity eke //
ĀpGS, 14, 5.0 uttarayoḥ pūrvā sālvānāṃ brāhmaṇānām itarā //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 8.1 yadi pūrvo 'nugataḥ saṃcaryam //
ĀpŚS, 6, 4, 1.1 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo vā gataśrīḥ syāt /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 14, 9.1 agnihotrasthālyā pūrvāṃ dogdhi /
ĀpŚS, 6, 14, 10.1 adhiśritya pūrvam uttaram ānayati //
ĀpŚS, 6, 28, 4.1 yady anovāhyaṃ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 19, 5.0 ulmukaikadeśam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 16, 12, 10.1 indhanavratanādhyavasānasaṃnipāte ghṛtānuṣiktāṃ pūrvām ādadhāti //
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 18, 1, 14.1 teṣāṃ pūrveṇa kalpo vyākhyātaḥ //
ĀpŚS, 18, 2, 2.1 teṣāṃ pūrvavat kalpaḥ //
ĀpŚS, 18, 2, 4.1 teṣāṃ pūrvavat kalpaḥ //
ĀpŚS, 18, 2, 8.1 pūrvo 'dhvaryur gṛhṇāti /
ĀpŚS, 18, 2, 14.1 paryagnikṛtānāṃ sārasvatyantān pūrvān ālabhante //
ĀpŚS, 18, 6, 5.1 saptabhiḥ sapta pūrvān annahomāñ juhoti //
ĀpŚS, 18, 7, 13.1 tasmād yatraiva pūrveṣāṃ vapābhiś careyus tad itareṣām /
ĀpŚS, 18, 19, 3.1 tad etasya karmaṇaḥ pūrvāv agnivāhau dakṣiṇā //
ĀpŚS, 18, 20, 8.1 pūrvaṃ pūrvaṃ devayajanam adhyavasyati //
ĀpŚS, 18, 20, 8.1 pūrvaṃ pūrvaṃ devayajanam adhyavasyati //
ĀpŚS, 18, 20, 9.1 yatra pūrvasyā āhavanīyas tatrottarasyā gārhapatyaḥ //
ĀpŚS, 18, 22, 13.1 agniṣṭomaḥ pūrvam ahar bhavati /
ĀpŚS, 18, 22, 14.1 paurṇamāsyāṃ pūrvam ahar bhavati /
ĀpŚS, 18, 22, 15.1 amāvāsyāyāṃ vā pūrvam ahaḥ /
ĀpŚS, 18, 22, 17.1 pañca pūrve 'hann aikādaśinān ālabhante /
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 5, 2.1 tasyāḥ pūrvavatkalpaḥ //
ĀpŚS, 19, 10, 12.2 vatsaṃ pūrvasyāṃ dadāti /
ĀpŚS, 19, 18, 9.1 pūrvasminn ardharce devatā purastāllakṣmā puro'nuvākyā /
ĀpŚS, 19, 22, 9.1 pracaraṇakāle pūrvārdhāt prathamāṃ devatāṃ yajati //
ĀpŚS, 19, 26, 4.0 devā vasavyā iti pūrvasyāṃ gadhāyāṃ kṛṣṇājinam ābadhnīyāt //
ĀpŚS, 19, 27, 15.1 pūrvavat tridhātum adhiśrayati /
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
ĀpŚS, 20, 13, 2.2 rājatena pūrvaṃ sauvarṇenottaram //
ĀpŚS, 20, 13, 3.1 sūryas te mahimeti pūrvaṃ sādayati /
ĀpŚS, 20, 19, 2.1 pūrvau parivapyamahimānau hutvāśvatūparagomṛgāṇāṃ vapāḥ samavadāya saṃpreṣyati //
ĀpŚS, 20, 25, 2.2 ājya āgneyaḥ pūrvasmin bile /
ĀpŚS, 22, 25, 17.0 samānam uttaraṃ pūrveṇa paśubandhavarjam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 10, 19.0 madhyāt pūrvārdhācca haviṣo 'vadyati //
ĀśvGS, 1, 10, 20.0 madhyāt pūrvārdhāt paścārdhād iti pañcāvattinām //
ĀśvGS, 1, 22, 23.1 ity anupetapūrvasya //
ĀśvGS, 1, 22, 24.1 athopetapūrvasya //
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 2, 5, 7.0 pūrvāsu pitṛbhyo dadyāt //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 3, 2, 3.1 oṃpūrvā vyāhṛtayaḥ //
ĀśvGS, 3, 5, 12.0 oṃpūrvā vyāhṛtayaḥ sāvitrīṃ ca trir abhyasya vedādim ārabhet //
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ vā //
ĀśvGS, 4, 2, 11.0 dakṣiṇapūrvoddhānta āhavanīyaṃ nidadhāti //
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 7, 2, 14.0 taddaivatam anyaṃ pūrvasya sthāne kurvīta //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 3, 1.0 marutvatīye praitu brahmaṇaspatir uttiṣṭha brahmaṇaspata iti brāhmaṇaspatyāv āvapate pūrvau nityāt //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 9, 1, 5.1 tryahāṇāṃ pṛṣṭhyāhaḥ pūrvaḥ /
ĀśvŚS, 9, 3, 26.0 agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 9, 16.1 pūrvān vā gaṇaśo 'bhyasyet //
ĀśvŚS, 9, 10, 6.1 evaṃ pūrve savane bṛhatpṛṣṭheṣv asamāmnāteṣu //
ĀśvŚS, 9, 10, 10.1 tābhyāṃ tu pūrve aikāhike //
ĀśvŚS, 9, 10, 15.2 nābhānediṣṭhas tv iha pūrvo vaiśvadevāt tṛcāt //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 2, 5, 12.1 sa vai triḥ pūrvam parigraham parigṛhṇāti /
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 4, 4, 13.1 sa sruveṇa pūrvam āghāram āghāryāha /
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 8, 1, 13.2 pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai nidadhāti tāṃ hotre pradāya dakṣiṇātyeti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 2, 1, 4, 2.1 tan nv evānavakᄆptaṃ yo manuṣyeṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 16.5 sa pūrveṇopatiṣṭhate /
ŚBM, 2, 1, 4, 17.1 sa vai pūrvavāṭ syāt /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 3, 7, 1, 26.1 taṃ vai pūrvārdhe minoti /
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 4, 14.3 pūrva evaināṃs tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 4, 5, 8, 4.4 pūrvā haiṣaiti paścād enām prajātam anveti /
ŚBM, 4, 5, 8, 4.6 pūrvam ahāsyai prajātam eti paścād eṣānveti /
ŚBM, 4, 5, 8, 4.9 pūrvam ahāsyai prajātam eti paścād eṣānveti //
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 6, 4, 6.3 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 5, 1, 2, 16.1 atha yatra pūrvayā dvārā /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 4, 5.1 sa pūrvārdhye juhoti /
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 5, 2, 4.1 atha pūrvamuddhimādadhāti /
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.1 tasyā etasyā aṣāḍhām pūrvāṃ karoti /
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 10, 2, 2, 3.1 yatra pūrve sādhyāḥ santi devā iti /
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 3, 1.2 sa devayajanam adhyavasāya pūrvayā dvārā patnīśālam prapadya gārhapatyāyoddhatyāvokṣati /
ŚBM, 10, 2, 3, 1.6 pūrvārdhād vyāmasya trīn prācaḥ prakramān prakrāmati /
ŚBM, 10, 3, 5, 2.10 yathā pūrvābhyāṃ syanttvāparābhyāṃ dhāvayet tādṛk tat //
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 5, 3, 3.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 4.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 5.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 6.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 7.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 9.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 11.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 4, 1.8 tasya pūrve samudre yoniḥ /
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 3.1 pūrvayorvidiśor dakṣiṇāṃ prācīṃ pitrye //
ŚāṅkhGS, 1, 15, 4.0 cakrayoḥ pūrvayā pūrvam uttarayottaram //
ŚāṅkhGS, 1, 15, 4.0 cakrayoḥ pūrvayā pūrvam uttarayottaram //
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 3, 3, 3.1 satyaṃ ca śraddhā ceti pūrve //
ŚāṅkhGS, 4, 7, 11.0 tatpūrvāṇāṃ ca //
ŚāṅkhGS, 4, 11, 14.0 pūrvaṃ pūrvaṃ garīyaḥ //
ŚāṅkhGS, 4, 11, 14.0 pūrvaṃ pūrvaṃ garīyaḥ //
ŚāṅkhGS, 4, 11, 19.0 na pūrvāpararātrau //
ŚāṅkhGS, 4, 15, 17.0 tristrir uccaistarāmuccaistarāṃ pūrvam //
ŚāṅkhGS, 4, 18, 1.3 apa śveta padā jahi pūrveṇa cāpareṇa ca /
ŚāṅkhGS, 5, 9, 6.0 evaṃ mātur bhrātur bhāryāyāḥ pūrvamāriṇyā ebhiḥ piṇḍaiḥ prakṣipya //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 6.0 tad yad vāsukraṃ pūrvaṃ śaṃsati //
ŚāṅkhĀ, 1, 4, 12.0 āpo vā annasyāyataḥ pūrvā āyanti //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 16, 18.0 aikāhikaṃ pūrvaṃ //
ŚāṅkhĀ, 3, 5, 12.0 bṛhadrathantare sāmanī pūrvau pādau śyaitanaudhase cāparau //
ŚāṅkhĀ, 3, 5, 18.0 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau śrīś cerā cāparau //
ŚāṅkhĀ, 4, 5, 9.0 taddha smaitat pūrve vidvāṃso 'gnihotraṃ na juhavāṃcakruḥ //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 10, 2.0 na hyasyāḥ pūrvā prajā praitīti //
ŚāṅkhĀ, 7, 2, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā vṛṣṭiḥ saṃdhiḥ saṃdhātā //
ŚāṅkhĀ, 7, 4, 8.0 tatredam eva pūrvarūpam idam uttararūpam //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 7, 6, 1.0 agniḥ pūrvarūpaṃ candramā uttararūpaṃ vidyut saṃhiteti sūryadattaḥ //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 7, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ kālaḥ saṃhiteti rādheyaḥ //
ŚāṅkhĀ, 7, 7, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ ātmā saṃhitā //
ŚāṅkhĀ, 7, 8, 1.0 vāk pūrvarūpaṃ mana uttararūpaṃ vidyā saṃhiteti pauṣkarasādiḥ //
ŚāṅkhĀ, 7, 12, 2.0 pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 12, 2.0 pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 13, 2.0 pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 13, 2.0 pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 14, 1.0 atha ha smāsya putra āha madhyamaḥ prātiyodhīputro magadhavāsī pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 14, 1.0 atha ha smāsya putra āha madhyamaḥ prātiyodhīputro magadhavāsī pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 7, 18, 1.0 prajñā pūrvarūpaṃ śraddhottararūpaṃ karma saṃhitā satyaṃ saṃdhānam iti kāśyapaḥ //
ŚāṅkhĀ, 7, 21, 1.0 gatiḥ pūrvarūpaṃ nivṛttir uttararūpaṃ sthitiḥ saṃhiteti jāratkārava ārtabhāgaḥ //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 12, 7, 1.2 nāga iva pūrvapādābhyām abhitiṣṭha pṛtanyataḥ //
Ṛgveda
ṚV, 1, 1, 2.1 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta /
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 60, 2.2 divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ //
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 74, 8.1 tvoto vājy ahrayo 'bhi pūrvasmād aparaḥ /
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 95, 3.2 pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu //
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
ṚV, 1, 104, 4.1 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ /
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 113, 10.2 anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti //
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 164, 50.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 1, 166, 1.1 tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave /
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 4, 8.1 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi /
ṚV, 2, 27, 10.2 śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 5.1 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ /
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 31, 11.1 sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 47, 3.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa /
ṚV, 5, 48, 2.2 apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 6, 19, 4.2 yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ //
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 6, 27, 5.2 vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart //
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 6, 47, 17.1 parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 35, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
ṚV, 8, 25, 12.2 śrudhi svayāvan sindho pūrvacittaye //
ṚV, 8, 25, 17.1 anu pūrvāṇy okyā sāmrājyasya saścima /
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 34, 5.1 dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam /
ṚV, 8, 69, 18.2 pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata //
ṚV, 9, 68, 2.1 sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ /
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 14, 15.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 20, 7.1 yajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 56, 5.1 sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ /
ṚV, 10, 69, 10.2 juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit //
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
ṚV, 10, 82, 4.1 ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā /
ṚV, 10, 85, 18.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto adhvaram /
ṚV, 10, 87, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
ṚV, 10, 90, 16.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 10, 92, 15.1 rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram /
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 97, 1.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 130, 7.2 pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 139, 2.2 sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 154, 4.1 ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ /
ṚV, 10, 191, 2.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
Ṛgvedakhilāni
ṚVKh, 2, 6, 3.1 aśvapūrvāṃ rathamadhyāṃ hastinādapramodinīm /
ṚVKh, 3, 22, 10.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto adhvaram /
ṚVKh, 4, 5, 31.1 yathā hanti pūrvāsinaṃ tayaiveṣvāśukṛj janaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 3.1 sa hūto vrajati sa pūrvayā dvārā havirdhāne prapadyate //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
Arthaśāstra
ArthaŚ, 1, 5, 12.1 pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet /
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 11, 10.1 sa kṛṣikarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 1, 11, 12.1 sa vaṇikkarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 1, 15, 2.1 mantrapūrvāḥ sarvārambhāḥ //
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 29.1 putradāram apratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ //
ArthaŚ, 2, 1, 39.2 rakṣet pūrvakṛtān rājā navāṃścābhipravartayet //
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 4, 14.1 uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca //
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 2, 4, 22.1 tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 5, 12.1 āhartuḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 5, 16.1 sarvādhikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadhyamottamavadhā daṇḍāḥ //
ArthaŚ, 2, 7, 22.1 kārmike copasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
ArthaŚ, 2, 8, 1.1 kośapūrvāḥ sarvārambhāḥ //
ArthaŚ, 2, 10, 59.1 pūrveṇa paścimasyānupapattir vyāghātaḥ //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 24.1 pūrvapraṇihitā vā piṇḍavālukā mūṣābhedād agniṣṭhād uddhriyante //
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
ArthaŚ, 4, 5, 11.1 gṛhītān pūrvāpadānasahāyān anuyuñjīta //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
ArthaŚ, 4, 8, 3.1 tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta //
ArthaŚ, 4, 8, 8.1 śuddhaṃ parivāsayataḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
ArthaŚ, 4, 9, 26.1 tad evākṣaṇagṛhītāyām āryāyāṃ vidyād dāsyāṃ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 12, 40.1 na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca /
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
ArthaŚ, 4, 13, 40.1 striyam ayonau gacchataḥ pūrvaḥ sāhasadaṇḍaḥ puruṣam adhimehataśca //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 26.1 kalāmātraṃ puruṣāṇām iti samānaṃ pūrveṇa //
Avadānaśataka
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Aṣṭasāhasrikā
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 8, 2.6 rūpasya subhūte pūrvānto 'baddho 'muktaḥ /
ASāh, 8, 2.7 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.13 vijñānasya subhūte pūrvānto 'baddho 'muktaḥ /
ASāh, 8, 2.14 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 34.1 pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām //
Aṣṭādhyāyī, 1, 1, 57.0 acaḥ parasmin pūrvavidhau //
Aṣṭādhyāyī, 1, 1, 65.0 alo 'ntyātpūrva upadhā //
Aṣṭādhyāyī, 1, 1, 66.0 tasmin iti nirdiṣṭe pūrvasya //
Aṣṭādhyāyī, 1, 2, 44.0 ekavibhakti ca apūrvanipāte //
Aṣṭādhyāyī, 1, 4, 40.0 pratyāṅbhyāṃ śruvaḥ pūrvasya kartā //
Aṣṭādhyāyī, 2, 1, 31.0 pūrvasadṛśasamaūnārthakalahanipuṇamiśraślakṣṇaiḥ //
Aṣṭādhyāyī, 2, 1, 49.0 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena //
Aṣṭādhyāyī, 2, 1, 52.0 saṅkhyāpūrvo dviguḥ //
Aṣṭādhyāyī, 2, 1, 58.0 pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāś ca //
Aṣṭādhyāyī, 2, 2, 1.0 pūrvāparādharottaram ekadeśinaikādhikaraṇe //
Aṣṭādhyāyī, 2, 2, 30.0 upasarjanaṃ pūrvam //
Aṣṭādhyāyī, 2, 4, 23.0 sabhā rājāmanuṣyapūrvā //
Aṣṭādhyāyī, 2, 4, 27.0 pūrvavad aśvavaḍavau //
Aṣṭādhyāyī, 3, 2, 19.0 pūrve kartari //
Aṣṭādhyāyī, 3, 4, 4.0 yathāvidhyanuprayogaḥ pūrvasmin //
Aṣṭādhyāyī, 3, 4, 21.0 samānakartṛkayoḥ pūrvakāle //
Aṣṭādhyāyī, 3, 4, 24.0 vibhāṣā 'greprathamapūrveṣu //
Aṣṭādhyāyī, 4, 1, 34.0 vibhāṣā sapūrvasya //
Aṣṭādhyāyī, 4, 1, 50.0 krītāt karaṇapūrvāt //
Aṣṭādhyāyī, 4, 1, 53.0 asvāṅgapūrvapadād vā //
Aṣṭādhyāyī, 4, 1, 57.0 sahanañvidyamānapūrvāc ca //
Aṣṭādhyāyī, 4, 1, 60.0 dikpūrvapadān ṅīp //
Aṣṭādhyāyī, 4, 1, 115.0 mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ //
Aṣṭādhyāyī, 4, 1, 140.0 apūrvapadād anyatarasyāṃ yatḍhakañau //
Aṣṭādhyāyī, 4, 2, 13.0 kaumārāpūrvavacane //
Aṣṭādhyāyī, 4, 2, 107.0 dikpūrvapadād asañjñāyāṃ ñaḥ //
Aṣṭādhyāyī, 4, 3, 5.0 parāvarādhamottamapūrvāc ca //
Aṣṭādhyāyī, 4, 3, 6.0 dikpūrvapadāṭ ṭhañ ca //
Aṣṭādhyāyī, 4, 3, 60.0 antaḥpūrvapadāṭ ṭhañ //
Aṣṭādhyāyī, 4, 3, 61.0 grāmāt paryanupūrvāt //
Aṣṭādhyāyī, 4, 3, 122.0 patrapūrvād añ //
Aṣṭādhyāyī, 4, 4, 28.0 tat pratyanupūrvam īpalomakūlam //
Aṣṭādhyāyī, 4, 4, 64.0 bahvacpūrvapadāṭ ṭhac //
Aṣṭādhyāyī, 4, 4, 133.0 pūrvaiḥ kṛtam iniyau ca //
Aṣṭādhyāyī, 5, 1, 28.0 adhyardhapūrvadvigor lug asañjñāyām //
Aṣṭādhyāyī, 5, 1, 30.0 dvitripūrvān niṣkāt //
Aṣṭādhyāyī, 5, 1, 36.0 dvitripūrvād aṇ ca //
Aṣṭādhyāyī, 5, 1, 92.0 saṃparipūrvāt kha ca //
Aṣṭādhyāyī, 5, 1, 112.0 samāpanāt sapūrvapadāt //
Aṣṭādhyāyī, 5, 1, 121.0 na nañpūrvāt tatpuruṣād acaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ //
Aṣṭādhyāyī, 5, 1, 131.0 igantācca laghupūrvāt //
Aṣṭādhyāyī, 5, 2, 18.0 goṣṭhāt khañ bhūtapūrve //
Aṣṭādhyāyī, 5, 2, 86.0 pūrvādiniḥ //
Aṣṭādhyāyī, 5, 2, 87.0 sapūrvāc ca //
Aṣṭādhyāyī, 5, 2, 118.0 ekagopūrvāṭ ṭhañ nityam //
Aṣṭādhyāyī, 5, 3, 39.0 pūrvādharāvarānām asi puradhavaś caiṣām //
Aṣṭādhyāyī, 5, 3, 53.0 bhūtapūrve caraṭ //
Aṣṭādhyāyī, 5, 3, 111.0 pratnapūrvaviśvemāt thāl chandasi //
Aṣṭādhyāyī, 5, 3, 112.0 pūgāñ ñyo 'grāmaṇīpūrvāt //
Aṣṭādhyāyī, 5, 4, 75.0 ac pratyanvavapūrvāt sāmalomnaḥ //
Aṣṭādhyāyī, 5, 4, 98.0 uttaramṛgapūrvāc ca sakthnaḥ //
Aṣṭādhyāyī, 5, 4, 140.0 saṅkhyāsupūrvasya //
Aṣṭādhyāyī, 6, 1, 4.0 pūrvo 'bhyāsaḥ //
Aṣṭādhyāyī, 6, 1, 23.0 styaḥ prapūrvasya //
Aṣṭādhyāyī, 6, 1, 26.0 vibhāṣābhyavapūrvasya //
Aṣṭādhyāyī, 6, 1, 84.0 ekaḥ pūrvaparayoḥ //
Aṣṭādhyāyī, 6, 1, 102.0 prathamayoḥ pūrvasavarṇaḥ //
Aṣṭādhyāyī, 6, 1, 107.0 ami pūrvaḥ //
Aṣṭādhyāyī, 6, 1, 118.0 āpo juṣāṇo vṛṣṇo varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve //
Aṣṭādhyāyī, 6, 1, 135.0 suṭ kāt pūrvaḥ //
Aṣṭādhyāyī, 6, 1, 174.0 udāttayaṇo halpūrvāt //
Aṣṭādhyāyī, 6, 1, 192.0 bhīhrībhṛhumadajanadhanadaridrājāgarāṃ pratyayāt pūrvaṃ piti //
Aṣṭādhyāyī, 6, 2, 1.0 bahuvrīhau prakṛtyā pūrvapadam //
Aṣṭādhyāyī, 6, 2, 22.0 pūrve bhūtapūrve //
Aṣṭādhyāyī, 6, 2, 22.0 pūrve bhūtapūrve //
Aṣṭādhyāyī, 6, 2, 83.0 antyāt pūrvaṃ bahvacaḥ //
Aṣṭādhyāyī, 6, 2, 100.0 ariṣṭagauḍapūrve ca //
Aṣṭādhyāyī, 6, 2, 110.0 niṣṭhopasargapūrvam anyatarasyām //
Aṣṭādhyāyī, 6, 2, 174.0 hrasvānte 'ntyāt pūrvam //
Aṣṭādhyāyī, 6, 3, 110.0 saṅkhyāvisāyapūrvasya ahnasya ahan anyatarasyāṃ ṅau //
Aṣṭādhyāyī, 6, 3, 111.0 ḍhralope pūrvasya dīrgho 'ṇaḥ //
Aṣṭādhyāyī, 6, 4, 9.0 vā ṣapūrvasya nigame //
Aṣṭādhyāyī, 6, 4, 56.0 lyapi laghupūrvāt //
Aṣṭādhyāyī, 6, 4, 82.0 er anekāco 'saṃyogapūrvasya //
Aṣṭādhyāyī, 6, 4, 106.0 utaś ca pratyayād asaṃyogapūrvāt //
Aṣṭādhyāyī, 6, 4, 135.0 ṣapūrvahandhṛtarājñām aṇi //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Aṣṭādhyāyī, 6, 4, 170.0 na mapūrvo 'patye 'varmaṇaḥ //
Aṣṭādhyāyī, 7, 1, 16.0 pūrvādibhyo navabhyo vā //
Aṣṭādhyāyī, 7, 1, 37.0 samāse 'nañpūrve ktvo lyap //
Aṣṭādhyāyī, 7, 1, 39.0 supāṃ sulukpūrvasavarṇāccheyāḍāḍyāyājālaḥ //
Aṣṭādhyāyī, 7, 1, 102.0 ud oṣṭhyapūrvasya //
Aṣṭādhyāyī, 7, 3, 3.0 na yvābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic //
Aṣṭādhyāyī, 7, 3, 19.0 hṛdbhagasindhvante pūrvapadasya ca //
Aṣṭādhyāyī, 7, 3, 26.0 ardhāt parimāṇasya pūrvasya tu vā //
Aṣṭādhyāyī, 7, 3, 44.0 pratyayasthāt kāt pūrvasya ata id āpy asupaḥ //
Aṣṭādhyāyī, 7, 3, 46.0 udīcām ātaḥ sthāne yakapūrvāyāḥ //
Aṣṭādhyāyī, 7, 3, 47.0 bhastraiṣājājñādvāsvā nañpūrvāṇām api //
Aṣṭādhyāyī, 7, 4, 61.0 śarpūrvāḥ khayaḥ //
Aṣṭādhyāyī, 8, 1, 26.0 sapūrvāyāḥ prathamāyā vibhāṣā //
Aṣṭādhyāyī, 8, 1, 47.0 jātv apūrvam //
Aṣṭādhyāyī, 8, 1, 72.0 āmantritaṃ pūrvam avidyamānavat //
Aṣṭādhyāyī, 8, 2, 42.0 radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ //
Aṣṭādhyāyī, 8, 2, 98.0 pūrvaṃ tu bhāṣāyām //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 3, 2.0 atrānunāsikaḥ pūrvasya tu vā //
Aṣṭādhyāyī, 8, 3, 17.0 bhobhagoaghoapūrvasya yo 'śi //
Aṣṭādhyāyī, 8, 4, 3.0 pūrvapadāt sañjñāyām agaḥ //
Aṣṭādhyāyī, 8, 4, 22.0 hanter atpūrvasya //
Aṣṭādhyāyī, 8, 4, 61.0 udaḥ sthāstambhoḥ pūrvasya //
Buddhacarita
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 1, 46.2 rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ //
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 6, 19.1 ayaṃ ca kila pūrveṣāmasmākaṃ niścayaḥ sthiraḥ /
BCar, 7, 49.2 dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ //
BCar, 7, 57.2 ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam //
BCar, 8, 62.1 śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān /
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 12, 49.2 vivekajamavāpnoti pūrvadhyānaṃ vitarkavat //
BCar, 12, 68.2 pūrvahetubalaprāptaḥ pratyuttaramuvāca ha //
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 14, 2.2 sasmāra prathame yāme pūrvajanmaparaṃparām //
Carakasaṃhitā
Ca, Sū., 1, 58.1 praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ /
Ca, Sū., 7, 40.1 teṣāmanāturāḥ pūrve vātalādyāḥ sadāturāḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 11, 21.1 pratyakṣapūrvaṃ trividhaṃ trikālaṃ cānumīyate /
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 27.1 ślaiṣmikān svedayet pūrvairvātikān samupācaret /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 25.2 mātrākālabalāpekṣī smaran pūrvam anukramam //
Ca, Sū., 18, 54.3 teṣāṃ teṣāṃ vikārāṇāṃ śothāṃstāṃstāṃśca pūrvajān //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 27, 22.2 ityayaṃ śūkadhānyānāṃ pūrvo vargaḥ samāpyate //
Ca, Sū., 27, 151.1 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam /
Ca, Sū., 30, 24.1 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /
Ca, Sū., 30, 73.1 tasmāttān pūrvasaṃjalpe sarvatrāṣṭakamādiśet /
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 7, 10.2 kecit punaḥ pūrvakṛtaṃ karmāpraśastam icchanti tasya nimittam /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 84.2 ihāpyasyopāyasya viṣayaḥ pūrveṇaivopāyaviśeṣeṇa vyākhyātaḥ /
Ca, Śār., 1, 8.2 kṣetrajñaḥ kṣetram athavā kiṃ pūrvam iti saṃśayaḥ //
Ca, Śār., 1, 9.2 kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syād aśāśvataḥ //
Ca, Śār., 1, 28.1 teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare /
Ca, Śār., 1, 28.2 pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ //
Ca, Śār., 1, 28.2 pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ //
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 1, 112.1 pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 7, 9.3 teṣu ṣaṭ pūrvāṇi marmasaṃkhyātāni //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 2, 7.1 jñānasambodhanārthaṃ tu liṅgairmaraṇapūrvajaiḥ /
Ca, Indr., 5, 44.1 tatra pañcavidhaṃ pūrvamaphalaṃ bhiṣagādiśet /
Ca, Indr., 12, 20.2 tatpūrvadarśane dūtā vyāharanti mumūrṣatām //
Ca, Cik., 1, 18.2 diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 3, 27.2 nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ //
Ca, Cik., 3, 150.1 yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ /
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Ca, Cik., 5, 104.1 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 28.2 tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ //
Ca, Cik., 1, 4, 52.2 aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā //
Ca, Cik., 2, 4, 52.2 yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu //
Garbhopaniṣat
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
GarbhOp, 1, 5.1 pūrvayonisahasrāṇi dṛṣṭvā caiva tato mayā /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.13 evaṃ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṃ diśaṃ vijayati /
LalVis, 3, 4.14 pūrvāṃ diśaṃ vijitaḥ pūrvaṃ samudramavagāhya pūrvaṃ samudramavatarati /
LalVis, 3, 4.14 pūrvāṃ diśaṃ vijitaḥ pūrvaṃ samudramavagāhya pūrvaṃ samudramavatarati /
LalVis, 3, 4.14 pūrvāṃ diśaṃ vijitaḥ pūrvaṃ samudramavagāhya pūrvaṃ samudramavatarati /
LalVis, 3, 4.17 pūrvavadevaṃ dakṣiṇāṃ diśaṃ vijayati /
LalVis, 3, 28.7 pūrvapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.40 pūrvapretapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.61 pūrvakuśalamūlasahāyopacitaṃ ca tatkulaṃ bhavati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 4, 21.1 samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
LalVis, 5, 1.2 mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 5, 4.3 idaṃ prathamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 5.2 iti dvitīyaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 6.2 idaṃ tṛtīyaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 7.2 idaṃ caturthaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 8.3 idaṃ pañcamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 9.2 idaṃ ṣaṣṭhaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 10.2 idaṃ saptamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 11.2 idamaṣṭamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 77.10 pūrvasyāṃ diśyavanamati sma paścimāyāṃ diśyunnamati sma /
LalVis, 5, 77.11 paścimāyāṃ diśyavanamati sma pūrvasyāṃ diśyunnamati sma /
LalVis, 5, 77.23 pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te /
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 54.12 sarvaṃ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṃ diśamavabhāsayati sma /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
LalVis, 7, 1.32 imāni dvātriṃśatpūrvanimittāni prādurabhūvan //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 97.23 siṃhapūrvārdhakāyaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 85.1 eṣa dharaṇimaṇḍe pūrvabuddhāsanasthaḥ śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 14, 2.2 yaccemāni pūrvanimittāni saṃdṛśyante sma //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 242.6 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate /
MBh, 1, 3, 60.1 pra pūrvagau pūrvajau citrabhānū girā vā śaṃsāmi tapanāv anantau /
MBh, 1, 3, 60.1 pra pūrvagau pūrvajau citrabhānū girā vā śaṃsāmi tapanāv anantau /
MBh, 1, 5, 3.1 tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam /
MBh, 1, 5, 8.2 pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt //
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 5, 21.2 matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām /
MBh, 1, 5, 24.1 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā /
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 13, 19.2 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 14, 16.1 pūrvārdhakāyasampannam itareṇāprakāśatā /
MBh, 1, 20, 15.18 tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ /
MBh, 1, 25, 20.1 sarasyasmin mahākāyau pūrvavairānusāriṇau /
MBh, 1, 36, 13.2 pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 41, 27.1 asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ /
MBh, 1, 42, 1.5 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 44, 11.2 uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati //
MBh, 1, 56, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 1, 56, 32.41 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate /
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 57, 64.2 vṛthā hi na prasādo me bhūtapūrvaḥ śucismite //
MBh, 1, 57, 69.18 na dūṣyau mātāpitarau tathā pūrvopakāriṇau /
MBh, 1, 61, 78.7 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ //
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 1, 67, 10.1 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya /
MBh, 1, 68, 13.77 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ /
MBh, 1, 68, 37.2 tat tārayati saṃtatyā pūrvapretān pitāmahān //
MBh, 1, 68, 70.3 saṃgatā rājaśārdūla pūrvakarmāvasādinī //
MBh, 1, 69, 4.4 āyur nāma mahārāja tava pūrvapitāmahaḥ /
MBh, 1, 69, 49.2 apare ye ca pūrve ca bhāratā iti viśrutāḥ //
MBh, 1, 70, 3.2 daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ /
MBh, 1, 76, 10.5 evaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
MBh, 1, 76, 29.3 nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā /
MBh, 1, 84, 2.1 ahaṃ hi pūrvo vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje /
MBh, 1, 86, 2.2 āhūtādhyāyī gurukarmasvacodyaḥ pūrvotthāyī caramaṃ copaśāyī /
MBh, 1, 86, 7.1 daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam /
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 89, 2.2 prajāvirahito vāpi bhūtapūrvaḥ kadācana //
MBh, 1, 90, 1.2 śrutastvatto mayā vipra pūrveṣāṃ saṃbhavo mahān /
MBh, 1, 94, 30.2 dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ //
MBh, 1, 99, 26.3 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ //
MBh, 1, 103, 2.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ /
MBh, 1, 105, 7.28 pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ /
MBh, 1, 105, 7.36 nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ /
MBh, 1, 107, 17.3 vitathaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 1, 110, 13.1 alpam alpaṃ yathābhojyaṃ pūrvalābhena jātucit /
MBh, 1, 111, 30.1 pūrvapūrvatamābhāve matvā lipseta vai sutam /
MBh, 1, 112, 25.2 saṃyogā viprayuktā vā pūrvadeheṣu pārthiva /
MBh, 1, 112, 26.1 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam /
MBh, 1, 113, 40.49 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī /
MBh, 1, 114, 27.4 uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā /
MBh, 1, 115, 10.1 mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ /
MBh, 1, 122, 31.28 pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ /
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 140, 18.2 pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari //
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 149, 16.1 samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 159, 4.2 guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām //
MBh, 1, 164, 4.1 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ /
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 1, 187, 28.3 pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe /
MBh, 1, 188, 8.1 na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 27.1 pūrvendrā ūcuḥ /
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
MBh, 1, 189, 46.34 kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt /
MBh, 1, 189, 49.5 kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi /
MBh, 1, 195, 12.2 anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru //
MBh, 1, 200, 2.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ /
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 206, 22.2 anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit //
MBh, 1, 207, 14.9 sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam //
MBh, 1, 207, 20.1 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire /
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 1, 212, 28.1 īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan /
MBh, 1, 213, 15.3 subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate //
MBh, 1, 214, 28.1 tatra pūrvavyatītāni vikrāntāni ratāni ca /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 1, 221, 4.2 abarhāścaraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam /
MBh, 2, 5, 8.1 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ /
MBh, 2, 5, 87.1 kaccid dharme trayīmūle pūrvair ācarite janaiḥ /
MBh, 2, 6, 8.1 īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit /
MBh, 2, 6, 10.1 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā /
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 11, 9.2 na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana //
MBh, 2, 11, 42.1 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava /
MBh, 2, 11, 67.2 gantāraste mahendrasya pūrve sarve pitāmahāḥ /
MBh, 2, 11, 67.4 gantāraste mahendrasya pūrvaiḥ saha salokatām //
MBh, 2, 13, 26.2 dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ //
MBh, 2, 13, 47.1 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam /
MBh, 2, 18, 28.1 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān /
MBh, 2, 23, 11.3 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 2, 26, 9.2 pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ //
MBh, 2, 28, 7.2 dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā //
MBh, 2, 28, 18.1 nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat /
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 38, 4.1 pūtanāghātapūrvāṇi karmāṇyasya viśeṣataḥ /
MBh, 2, 42, 18.1 matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan /
MBh, 2, 42, 19.2 anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana //
MBh, 2, 43, 2.2 na dṛṣṭapūrvā ye tena nagare nāgasāhvaye //
MBh, 2, 45, 28.1 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau /
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 49, 16.1 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam /
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 52, 33.2 kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca //
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 62, 4.3 na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā //
MBh, 2, 62, 9.2 sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ //
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 3, 1, 2.2 kim akurvanta kauravyā mama pūrvapitāmahāḥ //
MBh, 3, 2, 28.2 aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ //
MBh, 3, 2, 63.2 tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ //
MBh, 3, 2, 72.1 tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ /
MBh, 3, 7, 8.2 vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā //
MBh, 3, 12, 2.3 śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ //
MBh, 3, 12, 16.2 adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane //
MBh, 3, 13, 8.1 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ /
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 43.1 pūrve prajānisarge tvām āhur ekaṃ prajāpatim /
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 3, 33, 18.2 yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ //
MBh, 3, 33, 19.2 vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām //
MBh, 3, 33, 20.2 tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam //
MBh, 3, 34, 58.1 bhrātaraḥ pūrvajātāśca susamṛddhāś ca sarvaśaḥ /
MBh, 3, 40, 54.1 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān /
MBh, 3, 41, 1.2 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān /
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 49, 34.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet /
MBh, 3, 49, 34.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet /
MBh, 3, 50, 13.2 mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā /
MBh, 3, 50, 28.2 dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ //
MBh, 3, 52, 18.1 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī /
MBh, 3, 65, 25.2 adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām //
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 73, 8.3 dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ //
MBh, 3, 74, 9.1 dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka /
MBh, 3, 76, 12.1 yadi vā buddhipūrvāṇi yadyabuddhāni kānicit /
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 81, 55.1 mānuṣasya tu pūrveṇa krośamātre mahīpate /
MBh, 3, 81, 67.1 sarakasya tu pūrveṇa nāradasya mahātmanaḥ /
MBh, 3, 81, 143.1 aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha /
MBh, 3, 93, 25.1 na sma pūrve janāś cakrur na kariṣyanti cāpare /
MBh, 3, 110, 18.1 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ /
MBh, 3, 115, 7.3 pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ //
MBh, 3, 115, 11.2 ucitaṃ naḥ kule kiṃcit pūrvair yat sampravartitam //
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 163, 22.1 sa tu mām abravīd rājan mama pūrvaparigrahaḥ /
MBh, 3, 168, 20.2 na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava //
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 181, 11.2 sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ //
MBh, 3, 184, 11.2 saptāvarān sapta pūrvān punāti pitāmahān ātmanaḥ karmabhiḥ svaiḥ //
MBh, 3, 186, 11.1 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama /
MBh, 3, 190, 37.6 bahavo hi rājānastayā vipralabdhapūrvā iti //
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 3, 194, 23.2 anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā /
MBh, 3, 201, 17.2 pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu //
MBh, 3, 201, 17.2 pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu //
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 205, 21.3 śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha //
MBh, 3, 213, 28.1 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ /
MBh, 3, 221, 74.2 nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ //
MBh, 3, 227, 7.1 tāni pūrvāṇi vākyāni yaccānyat paridevitam /
MBh, 3, 242, 11.3 yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ //
MBh, 3, 257, 10.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet //
MBh, 3, 257, 10.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet //
MBh, 3, 261, 55.1 tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ /
MBh, 3, 262, 15.2 cakratus tat tathā sarvam ubhau yat pūrvamantritam //
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā /
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 3, 281, 81.1 na kadācid vikāle hi gatapūrvo mayāśramaḥ /
MBh, 3, 281, 97.1 na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram /
MBh, 3, 282, 7.2 āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ //
MBh, 3, 282, 31.2 tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana //
MBh, 3, 296, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 18.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 37.2 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 24.2 pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 25.2 naivāhaṃ kāmaye yakṣa tava pūrvaparigraham /
MBh, 3, 298, 9.2 dve pūrve madhyame dve ca dve cānte sāmparāyike //
MBh, 4, 1, 2.2 kathaṃ virāṭanagare mama pūrvapitāmahāḥ /
MBh, 4, 1, 3.2 yathā virāṭanagare tava pūrvapitāmahāḥ /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 4, 4, 30.2 smitaṃ tu mṛdupūrveṇa darśayeta prasādajam //
MBh, 4, 5, 28.3 kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca /
MBh, 4, 7, 4.1 adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam /
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 21, 41.1 pūrvāgataṃ tatastatra bhīmam apratimaujasam /
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 34, 13.2 dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati //
MBh, 4, 36, 26.2 naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam /
MBh, 4, 38, 29.1 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ /
MBh, 4, 39, 14.1 uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā /
MBh, 4, 41, 14.2 dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam /
MBh, 4, 41, 14.3 dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit //
MBh, 5, 4, 9.2 pūrvābhipannāḥ santaśca bhajante pūrvacodakam //
MBh, 5, 4, 9.2 pūrvābhipannāḥ santaśca bhajante pūrvacodakam //
MBh, 5, 4, 11.2 bhagadattāya rājñe ca pūrvasāgaravāsine //
MBh, 5, 5, 2.1 etacca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām /
MBh, 5, 6, 15.1 vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam /
MBh, 5, 7, 11.2 pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ //
MBh, 5, 7, 14.1 tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt /
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 14, 11.1 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ /
MBh, 5, 17, 13.1 yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam /
MBh, 5, 20, 12.1 te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam /
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 28, 7.1 tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye /
MBh, 5, 31, 14.1 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ /
MBh, 5, 33, 75.1 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
MBh, 5, 35, 36.1 sāmudrikaṃ vaṇijaṃ corapūrvaṃ śalākadhūrtaṃ ca cikitsakaṃ ca /
MBh, 5, 35, 57.1 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset /
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ //
MBh, 5, 55, 5.1 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya /
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 60, 22.2 nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ //
MBh, 5, 60, 24.1 na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana /
MBh, 5, 62, 6.3 kaścicchākunikastāta pūrveṣām iti śuśruma //
MBh, 5, 73, 1.3 abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ //
MBh, 5, 77, 4.1 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ /
MBh, 5, 88, 49.1 na me duḥkhataraṃ kiṃcid bhūtapūrvaṃ tato 'dhikam /
MBh, 5, 88, 55.1 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama /
MBh, 5, 96, 17.2 divyapraharaṇāścāsan pūrvadaivatanirmitāḥ //
MBh, 5, 100, 8.1 pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī /
MBh, 5, 105, 13.1 arthanā na mayā kācit kṛtapūrvā divaukasām /
MBh, 5, 106, 2.1 pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 106, 9.1 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām /
MBh, 5, 106, 9.1 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām /
MBh, 5, 106, 9.2 pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā //
MBh, 5, 106, 17.2 eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi //
MBh, 5, 109, 2.2 mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ //
MBh, 5, 109, 17.1 na tat kenacid anyena gatapūrvaṃ dvijarṣabha /
MBh, 5, 110, 1.3 naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī //
MBh, 5, 118, 12.1 yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ /
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 132, 11.1 samṛddhir asamṛddhir vā pūrveṣāṃ mama saṃjaya /
MBh, 5, 132, 36.2 pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api //
MBh, 5, 133, 22.2 putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ /
MBh, 5, 138, 11.2 abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt //
MBh, 5, 141, 25.1 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā /
MBh, 5, 148, 9.1 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ /
MBh, 5, 156, 15.2 pūrvakarmabhir apyanye traidham etad vikṛṣyate //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 168, 2.1 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim /
MBh, 5, 169, 19.2 naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana //
MBh, 5, 173, 15.1 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā /
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 177, 17.2 smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama /
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 6, 2, 1.2 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ /
MBh, 6, 2, 20.1 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata /
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 6, 3, 28.1 caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm /
MBh, 6, 7, 2.4 avagāḍhā hyubhayataḥ samudrau pūrvapaścimau //
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 8, 13.1 tasya pūrvābhiṣekastu bhadrāśvasya viśāṃ pate /
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, 11, 4.1 pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho /
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, BhaGī 4, 15.1 evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ /
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 6, 44.1 pūrvābhyāsena tenaiva hriyate hyavaśo 'pi saḥ /
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 55, 23.2 pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ //
MBh, 6, 56, 11.1 yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena /
MBh, 6, 64, 5.1 pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim /
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 80, 47.1 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam /
MBh, 6, 80, 47.3 adya te darśayiṣyāmi pūrvapretān pitāmahān //
MBh, 6, 95, 10.1 naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana /
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 6, 103, 74.1 imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam /
MBh, 6, 103, 78.1 amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ /
MBh, 6, 103, 92.2 hantā bhīṣmasya pūrvendra iti tanna tad anyathā //
MBh, 6, 105, 24.2 pūrvakālaṃ tava mayā pratijñātaṃ mahābala //
MBh, 6, 114, 111.2 bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire //
MBh, 6, 116, 29.2 kathito nāradenāsi pūrvarṣir amitadyutiḥ //
MBh, 7, 7, 35.1 devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ /
MBh, 7, 9, 41.1 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān /
MBh, 7, 9, 63.1 na pūrve nāpare cakrur idaṃ kecana mānavāḥ /
MBh, 7, 10, 41.1 pūrvadevau mahātmānau naranārāyaṇāvubhau /
MBh, 7, 11, 22.1 asaṃśayaṃ sa śiṣyo me matpūrvaścāstrakarmaṇi /
MBh, 7, 24, 60.1 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ /
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā //
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā //
MBh, 7, 30, 20.2 pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata //
MBh, 7, 50, 32.2 na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam /
MBh, 7, 50, 67.1 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ /
MBh, 7, 51, 27.1 bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām /
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 75, 3.1 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt /
MBh, 7, 75, 24.2 adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam //
MBh, 7, 78, 6.1 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam /
MBh, 7, 95, 17.2 na ca me saṃbhramaḥ kaścid bhūtapūrvaḥ kadācana /
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 112, 25.2 bhīmaseno mahārāja pūrvavairam anusmaran //
MBh, 7, 114, 76.2 pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayad bhṛśam //
MBh, 7, 121, 49.2 yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ //
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 7, 161, 48.1 naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 163, 23.2 adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ //
MBh, 7, 169, 14.1 saptāvare tathā pūrve bāndhavāste nipātitāḥ /
MBh, 7, 172, 8.1 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam /
MBh, 7, 172, 11.2 abhūtapūrvo bībhatsor duḥkhānmanyur ajāyata //
MBh, 7, 172, 31.1 naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 172, 51.1 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ /
MBh, 8, 1, 24.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat //
MBh, 8, 23, 44.1 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ /
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 8, 29, 23.2 bravīti tac cāmuta viprapūrvāt tac cāpi sarvaṃ mama duryodhane 'sti //
MBh, 8, 30, 8.1 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān /
MBh, 8, 34, 13.1 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana /
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
MBh, 9, 1, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 9, 7, 43.2 upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho //
MBh, 9, 13, 8.1 naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam /
MBh, 9, 28, 71.1 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu /
MBh, 9, 31, 2.1 na hi saṃtarjanā tena śrutapūrvā kadācana /
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 46, 5.2 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham /
MBh, 9, 60, 61.1 pūrvair anugato mārgo devair asuraghātibhiḥ /
MBh, 10, 9, 45.1 tathā pūrvagatān anyān svargaṃ pārthivasattamān /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 11, 1, 18.1 nūnaṃ hyapakṛtaṃ kiṃcinmayā pūrveṣu janmasu /
MBh, 11, 2, 22.2 anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram //
MBh, 11, 4, 5.2 yonisaṃpīḍanāccaiva pūrvakarmabhir anvitaḥ //
MBh, 11, 9, 9.1 adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api /
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 59.1 nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu /
MBh, 11, 18, 11.1 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha /
MBh, 11, 20, 24.2 parameṇa ca rūpeṇa girā ca smitapūrvayā //
MBh, 12, 3, 21.1 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ /
MBh, 12, 9, 21.1 alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātucit /
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 13, 8.1 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiśca yaḥ /
MBh, 12, 14, 23.2 pūrveṇa tu mahāmeror daṇḍena mṛditastvayā //
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 25, 22.2 yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva //
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame vā narādhipa /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 35, 6.2 śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ //
MBh, 12, 35, 6.2 śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ //
MBh, 12, 36, 45.1 sa rājanmokṣyase pāpāt tena pūrveṇa hetunā /
MBh, 12, 37, 12.1 aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam /
MBh, 12, 37, 12.3 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate //
MBh, 12, 48, 8.2 yeṣu saṃtarpayāmāsa pūrvān kṣatriyaśoṇitaiḥ //
MBh, 12, 49, 24.2 noktapūrvaṃ mayā bhadre svaireṣvapyanṛtaṃ vacaḥ /
MBh, 12, 54, 34.2 kuśalo rājadharmāṇāṃ pūrveṣām aparāśca ye //
MBh, 12, 57, 19.2 nṛpatiḥ sumukhaśca syāt smitapūrvābhibhāṣitā //
MBh, 12, 59, 118.2 utpannau bandinau cāsya tatpūrvau sūtamāgadhau //
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 66, 1.2 śrutā me kathitāḥ pūrvaiścatvāro mānavāśramāḥ /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 67, 37.1 guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā /
MBh, 12, 69, 17.2 pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ //
MBh, 12, 74, 3.1 ubhau prajā vardhayato devān pūrvān parān pitṝn /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 85, 6.2 smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati //
MBh, 12, 86, 4.1 ye caite pūrvakathitā guṇāste puruṣaṃ prati /
MBh, 12, 88, 13.1 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 105, 15.1 yacca pūrve samāhāre yacca pūrvatare pare /
MBh, 12, 105, 30.1 purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ /
MBh, 12, 112, 4.2 gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā //
MBh, 12, 112, 5.1 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ /
MBh, 12, 112, 40.2 prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ //
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 121, 7.1 kaśca pūrvāparam idaṃ jāgarti paripālayan /
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ /
MBh, 12, 128, 13.1 upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ /
MBh, 12, 129, 4.3 javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan //
MBh, 12, 129, 4.3 javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan //
MBh, 12, 136, 5.2 bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ //
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 136, 209.2 pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa //
MBh, 12, 137, 28.1 pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ /
MBh, 12, 137, 43.1 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ /
MBh, 12, 138, 13.2 ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet //
MBh, 12, 138, 52.2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MBh, 12, 139, 37.2 paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ //
MBh, 12, 142, 39.2 śrutapūrvo mayā dharmo mahān atithipūjane //
MBh, 12, 154, 20.2 pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 160, 6.2 pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha //
MBh, 12, 162, 45.1 pūrvān smara dvijāgryāṃstān prakhyātān vedapāragān /
MBh, 12, 166, 6.1 sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā /
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham /
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena vā /
MBh, 12, 171, 17.1 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana /
MBh, 12, 171, 22.1 na pūrve nāpare jātu kāmānām antam āpnuvan /
MBh, 12, 174, 16.2 tathā pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 12, 175, 11.1 mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ /
MBh, 12, 175, 34.2 brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ //
MBh, 12, 180, 28.1 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 186, 5.2 sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām //
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 188, 10.2 eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ //
MBh, 12, 188, 11.1 tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram /
MBh, 12, 192, 54.1 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana /
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 197, 10.1 indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ /
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 201, 20.2 te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ //
MBh, 12, 212, 36.1 indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam /
MBh, 12, 216, 17.1 yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan /
MBh, 12, 217, 56.2 mayā tvayā ca pūrvaiśca na sa śakyo 'tivartitum //
MBh, 12, 220, 54.1 ete cānye ca bahavaḥ pūrve pūrvatarāśca ye /
MBh, 12, 220, 55.1 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ /
MBh, 12, 220, 60.2 na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām //
MBh, 12, 220, 95.2 prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit //
MBh, 12, 221, 9.3 pūrvavṛttavyapetāni kathayantau samāhitau //
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 224, 17.1 ye te rātryahanī pūrve kīrtite daivalaukike /
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 39.1 guṇāḥ pūrvasya pūrvasya prāpnuvantyuttarottaram /
MBh, 12, 224, 39.1 guṇāḥ pūrvasya pūrvasya prāpnuvantyuttarottaram /
MBh, 12, 228, 17.2 tathā dehād vimuktasya pūrvarūpaṃ bhavatyuta //
MBh, 12, 231, 6.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ /
MBh, 12, 235, 6.1 na divā prasvapejjātu na pūrvāpararātrayoḥ /
MBh, 12, 235, 23.1 daśa pūrvān daśa parān punāti ca pitāmahān /
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
MBh, 12, 240, 17.1 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani /
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 31.1 iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ /
MBh, 12, 260, 23.1 etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā /
MBh, 12, 260, 29.2 evaṃ pūrve pūrvatarāḥ pravṛttāścaiva mānavāḥ //
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 269, 7.2 bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ //
MBh, 12, 274, 18.2 pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata //
MBh, 12, 274, 26.1 pūrvopāyopapannena mārgeṇa varavarṇini /
MBh, 12, 278, 6.3 yathāmati yathā caitacchrutapūrvaṃ mayānagha //
MBh, 12, 279, 10.2 tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ //
MBh, 12, 280, 16.2 abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā //
MBh, 12, 290, 96.2 akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 308, 10.1 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 57.2 āśrayantyāḥ svabhāvena mama pūrvaparigraham //
MBh, 12, 308, 103.2 yena saṃśayapūrveṣu boddhavyeṣu vyavasyati //
MBh, 12, 308, 183.2 mama satreṣu pūrveṣāṃ citā maghavatā saha //
MBh, 12, 312, 36.2 smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ //
MBh, 12, 313, 24.2 pūrvair ācarito dharmaścāturāśramyasaṃkathaḥ //
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 318, 8.1 adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 328, 46.1 pūrvāgato 'haṃ varada nārhasyambāṃ prabādhitum /
MBh, 12, 329, 5.6 brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam /
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 12, 330, 10.1 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana /
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 16.2 tasmānna cyutapūrvo 'ham acyutastena karmaṇā //
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 12, 337, 8.1 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ /
MBh, 12, 337, 57.2 pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā //
MBh, 12, 343, 2.1 yatra pūrvābhisargeṇa dharmacakraṃ pravartitam /
MBh, 12, 346, 9.2 pūrvāśī vā kule hyasmin devatātithibandhuṣu //
MBh, 12, 348, 2.2 saṃdarśanarucir vākyam ājñāpūrvaṃ vadiṣyati //
MBh, 13, 2, 20.1 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira /
MBh, 13, 7, 7.2 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat //
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 9, 17.1 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā /
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 10, 48.1 pūrvadehe yathā vṛttaṃ tannibodha dvijottama /
MBh, 13, 12, 22.1 atha sā tān sutān gṛhya pūrvaputrān abhāṣata /
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 17, 17.2 sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ //
MBh, 13, 21, 6.2 pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi //
MBh, 13, 23, 9.3 hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ //
MBh, 13, 24, 4.1 laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam /
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 24, 21.2 putrikāpūrvaputrāśca śrāddhe nārhanti ketanam //
MBh, 13, 24, 23.1 strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha /
MBh, 13, 24, 39.1 karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu /
MBh, 13, 24, 81.1 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ /
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 24, 101.2 dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau //
MBh, 13, 27, 29.1 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ /
MBh, 13, 37, 10.2 apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati //
MBh, 13, 39, 12.2 kartuṃ vā kṛtapūrvā vā tanme vyākhyātum arhasi //
MBh, 13, 40, 8.1 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan /
MBh, 13, 42, 28.2 janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ //
MBh, 13, 45, 9.2 nānuśuśruma jātvetām imāṃ pūrveṣu janmasu //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 47, 59.2 vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate //
MBh, 13, 47, 59.2 vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate //
MBh, 13, 61, 5.1 apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam /
MBh, 13, 61, 56.1 pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ /
MBh, 13, 61, 71.2 pūrvadattāṃ haran bhūmiṃ narakāyopagacchati //
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 63, 13.1 phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ /
MBh, 13, 63, 31.1 pūrvabhādrapadāyoge rājamāṣān pradāya tu /
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 76, 14.2 sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 83, 14.1 tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ /
MBh, 13, 83, 27.1 daśa pūrvān daśa parāṃstathā saṃtārayanti te /
MBh, 13, 85, 26.1 trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ /
MBh, 13, 87, 19.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
MBh, 13, 89, 13.1 pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam /
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 23.1 kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana /
MBh, 13, 91, 28.2 saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā //
MBh, 13, 92, 12.1 nivapte cāgnipūrve vai nivāpe puruṣarṣabha /
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 13, 104, 24.1 jātismaratvaṃ tu mama kenacit pūrvakarmaṇā /
MBh, 13, 107, 16.2 utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ //
MBh, 13, 107, 18.2 tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ //
MBh, 13, 107, 19.1 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām /
MBh, 13, 107, 89.1 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate /
MBh, 13, 113, 4.3 bhujaṃga iva nirmokāt pūrvabhuktājjarānvitāt //
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
MBh, 13, 125, 23.1 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam /
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 13, 128, 5.1 pūrveṇa vadanenāham indratvam anuśāsmi ha /
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 133, 60.2 āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ /
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
MBh, 13, 137, 14.1 pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ /
MBh, 14, 2, 2.2 saṃtāpayati vaitasya pūrvapretān pitāmahān //
MBh, 14, 3, 10.2 śākuntalo mahāvīryastava pūrvapitāmahaḥ //
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 18, 22.1 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 18, 29.1 yathātra kaścinmedhāvī dṛṣṭātmā pūrvajanmani /
MBh, 14, 19, 1.3 pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet //
MBh, 14, 19, 1.3 pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet //
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 19, 31.1 dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure /
MBh, 14, 23, 6.1 te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim /
MBh, 14, 42, 37.1 vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate /
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 49, 9.1 vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā /
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 14, 49, 28.2 vyākhyātaṃ pūrvakalpena yathā rathipadātinau //
MBh, 14, 56, 10.2 anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 14, 57, 41.3 yanmayā cīrṇapūrvaṃ ca śrotum icchāmi taddhyaham //
MBh, 14, 68, 19.1 noktapūrvaṃ mayā mithyā svaireṣvapi kadācana /
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 14, 84, 3.2 yuddhapūrveṇa mānena pūjayā ca mahābalaḥ //
MBh, 14, 84, 19.2 ghoraṃ śakuniputreṇa pūrvavairānusāriṇā //
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 15.1 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃcana /
MBh, 15, 16, 15.2 pūrvarājātisargāṃśca pālayatyeva pāṇḍavaḥ //
MBh, 15, 23, 1.3 kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa //
MBh, 15, 26, 9.1 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā /
MBh, 15, 28, 16.2 dhārayanti sma te prāṇāṃstava pūrvapitāmahāḥ //
MBh, 15, 44, 34.1 cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ /
MBh, 18, 1, 1.2 svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ /
MBh, 18, 1, 3.2 svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ /
MBh, 18, 2, 38.1 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 4, 2.2 tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam //
Manusmṛti
ManuS, 1, 10.2 tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ManuS, 2, 89.1 ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ /
ManuS, 2, 101.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet sāvitrīm ā arkadarśanāt /
ManuS, 2, 102.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati /
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 125.2 akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 3, 26.1 pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau /
ManuS, 3, 37.1 daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam /
ManuS, 3, 192.2 nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ //
ManuS, 3, 203.2 daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam //
ManuS, 3, 220.1 dhriyamāṇe tu pitari pūrveṣām eva nirvapet /
ManuS, 3, 256.2 pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ //
ManuS, 3, 278.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
ManuS, 4, 93.2 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram //
ManuS, 4, 137.1 nātmānam avamanyeta pūrvābhir asamṛddhibhiḥ /
ManuS, 5, 92.2 paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ //
ManuS, 5, 167.1 evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
ManuS, 5, 168.1 bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi /
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
ManuS, 7, 52.2 pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān //
ManuS, 7, 52.2 pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān //
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
ManuS, 7, 200.1 trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
ManuS, 8, 37.1 vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim /
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 8, 276.2 brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ //
ManuS, 9, 86.2 yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ //
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 9, 263.2 vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ //
ManuS, 9, 278.1 yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret /
ManuS, 9, 284.2 samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā //
ManuS, 9, 292.2 pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat //
ManuS, 9, 292.2 pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat //
ManuS, 10, 68.2 vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ //
ManuS, 10, 114.2 hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat //
ManuS, 10, 114.2 hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat //
ManuS, 11, 47.1 prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā /
ManuS, 11, 48.1 iha duścaritaiḥ kecit kecit pūrvakṛtais tathā /
ManuS, 12, 89.2 niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate //
ManuS, 12, 111.2 trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 1.2 alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt //
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 9, 7.1 sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
MMadhKār, 9, 7.2 ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate //
MMadhKār, 10, 8.2 katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam //
MMadhKār, 25, 21.2 nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ //
Nyāyasūtra
NyāSū, 3, 1, 18.0 pūrvābhyastasmṛtyanubandhāt jātasya harṣabhayaśokasampratipatteḥ //
NyāSū, 3, 1, 63.0 aptejovāyūnāṃ pūrvaṃ pūrvam apohyākāśasya uttaraḥ //
NyāSū, 3, 1, 63.0 aptejovāyūnāṃ pūrvaṃ pūrvam apohyākāśasya uttaraḥ //
NyāSū, 3, 1, 68.0 pūrvapūrvaguṇotkarṣāt tattat pradhānam //
NyāSū, 3, 1, 68.0 pūrvapūrvaguṇotkarṣāt tattat pradhānam //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 60.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
NyāSū, 4, 2, 5.0 tadasaṃśayaḥ pūrvahetuprasiddhatvāt //
NyāSū, 4, 2, 41.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
Rāmāyaṇa
Rām, Bā, 7, 5.1 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ /
Rām, Bā, 9, 9.1 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā /
Rām, Bā, 9, 21.2 anāsvāditapūrvāṇi vane nityanivāsinām //
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 13, 5.2 prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ //
Rām, Bā, 22, 2.1 kausalyā suprajā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 22, 9.2 abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 28, 2.1 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ /
Rām, Bā, 31, 8.2 pūrvābhicaritā rāma sukṣetrā sasyamālinī //
Rām, Bā, 34, 2.1 suprabhātā niśā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 39, 16.1 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ /
Rām, Bā, 40, 2.1 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā /
Rām, Bā, 47, 12.2 śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Ay, 2, 3.1 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
Rām, Ay, 2, 4.1 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā /
Rām, Ay, 4, 21.1 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum /
Rām, Ay, 6, 6.2 pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ //
Rām, Ay, 15, 6.1 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ /
Rām, Ay, 17, 22.1 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe /
Rām, Ay, 18, 30.2 pūrvair ayam abhipreto gato mārgo 'nugamyate //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā //
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 33, 18.2 adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi //
Rām, Ay, 41, 2.1 iyam adya niśā pūrvā saumitre prasthitā vanam /
Rām, Ay, 48, 3.2 adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ //
Rām, Ay, 52, 24.1 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 98, 29.1 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
Rām, Ay, 108, 5.1 na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi /
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 16, 21.1 tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
Rām, Ār, 22, 23.1 na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
Rām, Ār, 32, 15.2 tathārūpā mayā nārī dṛṣṭapūrvā mahītale //
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 40, 32.1 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam /
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 44, 22.1 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
Rām, Ār, 52, 19.2 janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam //
Rām, Ār, 61, 3.1 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ /
Rām, Ār, 69, 24.3 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ //
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 11, 20.2 anuktapūrvaṃ dharmātmā krodhāt tam asurottamam //
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 18, 42.1 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam /
Rām, Ki, 25, 12.1 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ /
Rām, Ki, 30, 7.2 tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam //
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 48.1 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ /
Rām, Ki, 39, 52.1 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame /
Rām, Ki, 39, 57.2 āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate //
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Ki, 44, 4.1 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ //
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 54, 14.1 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me /
Rām, Ki, 59, 19.1 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave /
Rām, Su, 33, 31.2 parasparakṛtāśvāsau kathayā pūrvavṛttayā //
Rām, Su, 36, 12.2 śailasya citrakūṭasya pāde pūrvottare tadā //
Rām, Su, 39, 5.2 pūrvakāryavirodhena sa kāryaṃ kartum arhati //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 61, 4.2 vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ //
Rām, Su, 65, 2.2 pūrvavṛttam abhijñānaṃ citrakūṭe yathātatham //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Yu, 3, 25.1 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam /
Rām, Yu, 16, 2.2 abhūtapūrvaṃ rāmeṇa sāgare setubandhanam //
Rām, Yu, 18, 25.2 hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran //
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 23, 18.2 pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ //
Rām, Yu, 25, 2.2 uvāca kāle kālajñā smitapūrvābhibhāṣiṇī //
Rām, Yu, 25, 5.2 madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā //
Rām, Yu, 27, 17.1 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasam /
Rām, Yu, 28, 25.1 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ /
Rām, Yu, 32, 17.1 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ /
Rām, Yu, 36, 37.2 tyajantu harayastrāsaṃ bhuktapūrvām iva srajam //
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 45, 30.1 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau /
Rām, Yu, 49, 7.2 na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadācana //
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 51, 5.1 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ /
Rām, Yu, 56, 15.1 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam /
Rām, Yu, 73, 14.2 āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ //
Rām, Yu, 104, 2.1 sā tad aśrutapūrvaṃ hi jane mahati maithilī /
Rām, Yu, 116, 49.1 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat /
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 1, 2.2 kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ //
Rām, Utt, 3, 20.1 gateṣu brahmapūrveṣu deveṣvatha nabhastalam /
Rām, Utt, 11, 21.2 vacanānmama vitteśaṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 15, 20.2 prāpnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 24, 25.2 abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 32, 9.2 vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu //
Rām, Utt, 34, 29.2 vahamāno 'gamad vālī pūrvam ambumahānidhim //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /
Rām, Utt, 61, 23.1 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 64, 8.1 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam /
Rām, Utt, 65, 11.2 kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ //
Rām, Utt, 65, 12.1 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani /
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 79, 11.2 saha taiḥ pūrvapuruṣaiḥ strībhūtai raghunandana //
Rām, Utt, 79, 14.2 dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā //
Rām, Utt, 83, 14.2 īdṛśo dṛṣṭapūrvo na evam ūcustapodhanāḥ //
Rām, Utt, 84, 12.1 imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam /
Rām, Utt, 85, 2.1 tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatastataḥ /
Rām, Utt, 96, 2.2 pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī //
Rām, Utt, 100, 8.2 ṛte māyāṃ viśālākṣa tava pūrvaparigrahām //
Saundarānanda
SaundĀ, 2, 6.1 yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim /
SaundĀ, 6, 14.2 kuto vikāro 'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt //
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
SaundĀ, 14, 32.1 pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu /
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 16, 67.2 samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ //
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 6, 1, 1.0 buddhipūrvā vākyakṛtirvede //
VaiśSū, 6, 1, 4.0 buddhipūrvo dadātiḥ //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
VaiśSū, 7, 1, 11.1 apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante //
Yogasūtra
YS, 1, 18.1 virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ //
YS, 1, 26.1 sa pūrveṣām api guruḥ kālenānavacchedāt //
YS, 3, 7.1 trayam antaraṅgaṃ pūrvebhyaḥ //
YS, 3, 18.1 saṃskārasākṣātkaraṇāt pūrvajātijñānam //
Śira'upaniṣad
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
Śvetāśvataropaniṣad
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
Agnipurāṇa
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 8, 9.2 pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān //
AgniPur, 8, 10.1 ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ /
AgniPur, 19, 28.1 uccaiḥśravās tathāśvānāṃ sudhanvā pūrvapālakaḥ /
AgniPur, 248, 25.1 pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ /
AgniPur, 248, 27.1 samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā /
AgniPur, 248, 27.2 chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 87.2 prācyavācīpratīcyas tāḥ pūrvadakṣiṇapaścimāḥ //
AKośa, 1, 90.1 kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt /
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
AKośa, 2, 43.1 astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ /
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
AKośa, 2, 448.1 saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ /
AKośa, 2, 507.1 dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 3, 58.2 tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt //
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 4, 5.1 mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham /
AHS, Sū., 6, 69.1 puṃstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 12, 59.1 vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṃkṣayāt /
AHS, Sū., 12, 60.2 pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ //
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 18, 7.1 prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca /
AHS, Sū., 18, 38.1 yaugikaṃ samyag ālocya smaran pūrvam atikramam /
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Sū., 20, 6.2 śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā //
AHS, Sū., 24, 13.1 puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu /
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 6, 11.1 tatpūrvadarśane dūtā vyāharanti mariṣyatām /
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ /
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Cikitsitasthāna, 1, 25.1 yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ /
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 1, 102.1 viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam /
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 6, 62.2 darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ //
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 8, 3.1 pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam /
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 11, 17.2 tasya pūrveṣu rūpeṣu snehādikrama iṣyate //
AHS, Cikitsitasthāna, 11, 47.1 pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastracumbhale /
AHS, Cikitsitasthāna, 12, 32.2 ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ //
AHS, Cikitsitasthāna, 14, 20.2 rogān āśutarān pūrvān kaṣṭān api ca śīlitam //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 18, 31.1 dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Kalpasiddhisthāna, 3, 2.2 vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam //
AHS, Kalpasiddhisthāna, 3, 4.1 tatra pūrvoditā vyāpat siddhiśca na tathāpi cet /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 4, 3.2 hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā //
AHS, Utt., 5, 26.1 pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe /
AHS, Utt., 5, 27.2 rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām //
AHS, Utt., 6, 34.1 bṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 25, 55.2 pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā //
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 35, 11.1 sthāvarasyopayuktasya vege pūrve prajāyate /
AHS, Utt., 36, 19.1 pūrve darvīkṛtāṃ vege duṣṭaṃ śyāvībhavatyasṛk /
AHS, Utt., 36, 31.2 yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte //
AHS, Utt., 36, 74.1 atha darvīkṛtāṃ vege pūrve visrāvya śoṇitam /
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
AHS, Utt., 38, 23.1 pūrvakalpena pātavyaṃ sarvonduraviṣāpaham /
AHS, Utt., 39, 3.1 pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ /
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.11 ta ete samāsataḥ punardvividhā bhavanti pratyutpannakarmajāḥ pūrvakarmajāśca /
ASaṃ, 1, 22, 3.1 tatra yathāsvaṃ pratipakṣaśīlanāt pūrveṣāṃ rogāṇāmupaśamaḥ /
Bhallaṭaśataka
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
Bodhicaryāvatāra
BoCA, 1, 24.2 notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ //
BoCA, 1, 29.2 tṛptiṃ pūrvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca //
BoCA, 2, 9.2 pūrvaṃ ca pāpaṃ samatikramāmi nānyac ca pāpaṃ prakaromi bhūyaḥ //
BoCA, 2, 61.1 pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam /
BoCA, 5, 9.2 jagad daridram adyāpi sā kathaṃ pūrvatāyinām //
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 108.2 etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ //
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
BoCA, 9, 118.1 kiṃkṛto hetubhedaścetpūrvahetuprabhedataḥ /
BoCA, 9, 118.2 kasmāc cetphalado hetuḥ pūrvahetuprabhāvataḥ //
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 7.1 avṛttapūrvam asmābhir udāsīne tvayi śrutam /
BKŚS, 3, 16.1 tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām /
BKŚS, 4, 112.1 janmāntare ca pūrvasmin bhakṣayantyās tilās tava /
BKŚS, 4, 123.1 anuktapūrvavacanam uktavantam athābruvam /
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 7, 33.1 varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare /
BKŚS, 18, 73.2 asyai pūrvapratijñātaṃ svaśarīram upāharam //
BKŚS, 18, 74.1 svaśarīrapradānena mahyaṃ pūrvopakāriṇe /
BKŚS, 18, 139.1 tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ /
BKŚS, 18, 259.1 śilāpihitapūrvārdhe darīdvāre tataḥ kvacit /
BKŚS, 18, 259.2 śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān //
BKŚS, 18, 270.2 śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat //
BKŚS, 18, 324.2 vistareṇa mayā tasmai sarvapūrvaṃ niveditam //
BKŚS, 20, 49.2 ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ //
BKŚS, 20, 87.1 tena cāśrutapūrveṇa vajrapātapramāthinā /
BKŚS, 20, 169.1 pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ /
BKŚS, 21, 51.2 etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ //
BKŚS, 22, 74.2 pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam //
BKŚS, 24, 42.2 parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ //
BKŚS, 24, 42.2 parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ //
BKŚS, 25, 56.2 gośabdapūrvapadatāṃ balāt tatropagacchati //
Daśakumāracarita
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 11.2 rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 1, 5, 25.6 rājavāhano 'pi pūrvakalpitena gūḍhopāyacāturyeṇendrajālikapuruṣavat kanyāntaḥpuraṃ viveśa /
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 169.1 santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 307.1 āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 4, 73.0 sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 1, 351.0 sa saṃlakṣayati na kadācidevaṃ mayā śrutapūrvam //
Divyāv, 1, 365.0 sa saṃlakṣayati na kadācidetanmayā śrutapūrvam //
Divyāv, 1, 379.0 sā saṃlakṣayati na kadācinmayā śrutapūrvam //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 487.0 tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ //
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 2, 310.0 sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni //
Divyāv, 2, 341.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati //
Divyāv, 2, 526.0 pūrvadigbhāga unnamati paścimo 'vanamati //
Divyāv, 2, 527.0 paścima unnamati pūrvo 'vanamati //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 26.0 bhagavānāha api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 3, 36.0 yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni //
Divyāv, 3, 95.0 tatrānena paryupāsitapūrvaḥ //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 7, 120.0 nābhijānāmi kadācidevaṃrūpāṃ dakṣiṇāmādiṣṭapūrvām //
Divyāv, 7, 124.0 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karpaṭake gṛhapatiḥ prativasati //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 307.0 te 'pi manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 390.0 pūrveṇa krośamātraṃ gatvā mahaccandanavanam //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 542.0 yā sā pūrvadevatā kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena //
Divyāv, 9, 65.0 tata āgatya kathayanti bhavantaḥ na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 262.1 pūrvāvanamati paścimonnamati //
Divyāv, 12, 263.1 pūrvonnamati paścimāvanamati //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 189.1 tasyāpi pūrvakarmāparādhādvismṛtam //
Divyāv, 13, 240.1 sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti //
Divyāv, 13, 297.1 tenāpūrvaṃ nīlakṛtsnamutpāditaṃ pūrvam //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 15, 13.0 pūrvā koṭir na prajñāyate duḥkhasya //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Harivaṃśa
HV, 1, 13.2 teṣāṃ pūrvavisṛṣṭiṃ ca vicitrām ā prajāpateḥ //
HV, 1, 20.2 kīrtyamānaṃ śṛṇu mayā pūrveṣāṃ kīrtivardhanam //
HV, 1, 31.2 sanatkumāraṃ ca ṛṣiṃ pūrveṣām api pūrvajam //
HV, 2, 49.2 saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate //
HV, 2, 55.1 jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa /
HV, 3, 19.2 pūrvoktaṃ vacanaṃ tāta nāradenaiva coditāḥ //
HV, 3, 46.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
HV, 4, 11.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ /
HV, 6, 10.1 na hi pūrvavisarge vai viṣame pṛthivītale /
HV, 7, 1.3 teṣāṃ pūrvavisṛṣṭiṃ ca vaiśaṃpāyana kīrtaya //
HV, 9, 16.2 dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā //
HV, 12, 10.2 rūpeṇa na mayā kaścid dṛṣṭapūrvaḥ pumān kvacit //
HV, 13, 69.2 devatānāṃ hi pitaraḥ pūrvam āpyāyanaṃ smṛtam //
HV, 14, 1.2 āsan pūrvayuge tāta bharadvājātmajā dvijāḥ /
HV, 14, 6.1 teṣāṃ pitṛprasādena pūrvajātikṛtena ca /
HV, 14, 8.1 tataś ca yogaṃ prāpsyanti pūrvajātikṛtaṃ punaḥ /
HV, 15, 49.1 te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca /
HV, 16, 32.1 pūrvajātiṣu yad brahma śrutaṃ gurukuleṣu vai /
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
HV, 18, 17.1 sakhāyau brahmadattasya pūrvajātisahoṣitau /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 18, 26.1 teṣāṃ saṃvidathotpannā pūrvajātikṛtā tadā /
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
HV, 22, 16.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
HV, 22, 17.1 diśi pūrvottarasyāṃ tu yaduṃ jyeṣṭhaṃ nyayojayat /
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 23, 103.2 tṛtīyā tava pūrveṣāṃ jananī pṛthivīpate //
HV, 23, 140.2 pūrvaṃ bāhusahasraṃ tu prārthitaṃ paramaṃ varam //
HV, 25, 11.3 vṛṣapūrvārdhakāyās tam avahan vājino raṇe //
HV, 27, 22.1 pūrvasyāṃ diśi nāgānāṃ bhojasyety anumodanam /
HV, 30, 13.2 pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ //
HV, 30, 29.2 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ /
Harṣacarita
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Kirātārjunīya
Kir, 4, 18.1 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ /
Kir, 9, 5.1 muktamūlalaghur ujhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ /
Kir, 9, 23.2 hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ //
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kir, 11, 76.2 āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 17, 39.2 yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī //
Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
KumSaṃ, 3, 45.1 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 31.1 tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī /
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
KumSaṃ, 7, 47.2 vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti //
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
KumSaṃ, 8, 37.1 pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ /
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
KumSaṃ, 8, 58.2 puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam //
KumSaṃ, 8, 60.1 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /
Kāmasūtra
KāSū, 1, 2, 14.1 eṣāṃ samavāye pūrvaḥ pūrvo garīyān //
KāSū, 1, 2, 14.1 eṣāṃ samavāye pūrvaḥ pūrvo garīyān //
KāSū, 1, 3, 13.5 pūrvasaṃsṛṣṭā vā bhikṣukī /
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 2, 5, 36.1 upagūhanādiṣu ca rāgavardhanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca //
KāSū, 2, 5, 36.1 upagūhanādiṣu ca rāgavardhanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca //
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 9, 8.1 itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet /
KāSū, 2, 10, 1.5 pūrvaprakaraṇasambaddhaiḥ parihāsānurāgair vacobhir anuvṛttiḥ /
KāSū, 3, 2, 9.1 pūrvakāyeṇa copakramet /
KāSū, 3, 2, 10.1 dīpāloke vigāḍhayauvanāyāḥ pūrvasaṃstutāyāḥ /
KāSū, 3, 2, 20.9 manorathāṃśca pūrvakālikān anuvarṇayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 7.5 viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa //
KāSū, 3, 5, 8.2 tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 9.1 suptāṃ caikacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 11.1 pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ /
KāSū, 3, 5, 11.1 pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ /
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 4, 1, 17.1 paścāt saṃveśanaṃ pūrvam utthānam anavabodhanaṃ ca suptasya //
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 4, 3.4 prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 4, 4.12 pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 5, 5, 14.3 tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.6 praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.8 praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 2, 4.19 tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṃbhāṣita iṣṭadevatopahāraḥ /
KāSū, 6, 3, 2.19 pūrvopakārāṇām avismaraṇam anukīrtanaṃ ca /
KāSū, 6, 3, 2.22 pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ /
KāSū, 6, 3, 4.8 pūrvasaṃsṛṣṭāyāśca parijanena mithaḥ kathayati //
KāSū, 6, 3, 6.1 saktaṃ tu pūrvopakāriṇam apyalpaphalaṃ vyalīkenānupālayet /
KāSū, 6, 4, 1.1 vartamānaṃ niṣpīḍitārtham utsṛjantī pūrvasaṃsṛṣṭena saha saṃdadhyāt //
KāSū, 6, 4, 18.3 tasyāśca sābhijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ /
KāSū, 6, 4, 19.1 apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān /
KāSū, 6, 4, 19.1 apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān /
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 6, 5, 14.3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 2, 50.1 pūrvaśāstrāṇi saṃdṛśya prayogān upasṛtya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 128.1 pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 215.1 pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ /
KātySmṛ, 1, 243.1 pūrvābhāve pareṇaiva nānyathaiva kadācana /
KātySmṛ, 1, 329.2 vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā //
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
KātySmṛ, 1, 408.3 bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ //
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 517.2 tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk //
KātySmṛ, 1, 527.2 prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt //
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 590.2 prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //
KātySmṛ, 1, 660.2 prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
KātySmṛ, 1, 713.2 prāpnuyāt sāhasaṃ pūrvaṃ tasmācchiṣyo nivartate //
KātySmṛ, 1, 728.2 paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 730.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
KātySmṛ, 1, 746.1 sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
KātySmṛ, 1, 758.2 amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam //
KātySmṛ, 1, 759.2 puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 791.2 vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ //
KātySmṛ, 1, 804.2 anākṣāritapūrvo yas tv aparādhe pravartate /
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 809.2 badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 812.2 carann alakṣitair vāpi prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
Kāvyādarśa
KāvĀ, 1, 2.1 pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca /
KāvĀ, 1, 55.2 pūrvānubhavasaṃskārabodhinī yadyadūratā //
KāvĀ, 1, 104.1 na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.1 kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 7.2 iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.1 ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.1 ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.1 pūrvasmin bhedamātroktir asmin ādhikyadarśanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 213.1 ity āpūrvasamāsoktiḥ pūrvadharmanivartanāt /
Kāvyālaṃkāra
KāvyAl, 2, 71.2 jñeyaḥ so 'rthāntaranyāsaḥ pūrvārthānugato yathā //
KāvyAl, 4, 9.2 pūrvāparārthavyāghātādviparyayakaraṃ yathā //
KāvyAl, 5, 57.3 śreyān vṛddhānuśiṣṭatvāt pūrve kārtayuge yathā //
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.2 pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve mā vā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.24 tatra diksaṅkhye sañjñāyām ity anuvṛttes tataḥ saṅkhyāpūrvasya dvigusañjñāyāṃ śūrpād añ anyatarasyām iti añ ṭhañ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.25 adhyardhapūrvadvigor lugasañjñāyām iti luk /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.5 uttarapūrvasyai uttarapūrvāyai /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.5 uttarapūrvasyai uttarapūrvāyai /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.6 dakṣiṇapūrvasyai dakṣiṇapūrvāyai /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.6 dakṣiṇapūrvasyai dakṣiṇapūrvāyai /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.1 pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.2 pūrvādīni vibhāṣā jasi sarvanāmasañjñāni bhavanti vyavasthāyām asaṃjñāyām /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.1 atra api pūrveṇa nityā sarvanāmasañjñā prāptā sā jasi vibhāṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.6 tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.3 tena jasaḥ śeḥ sarvanāmasthānasañjñā pūrveṇa bhavaty eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //
Kūrmapurāṇa
KūPur, 1, 1, 43.1 pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
KūPur, 1, 1, 110.2 tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam //
KūPur, 1, 1, 127.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ //
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
KūPur, 1, 2, 61.2 jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā //
KūPur, 1, 2, 84.1 prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
KūPur, 1, 2, 109.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ //
KūPur, 1, 3, 29.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ //
KūPur, 1, 4, 60.2 anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ //
KūPur, 1, 4, 66.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturtho 'dhyāyaḥ //
KūPur, 1, 5, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ //
KūPur, 1, 6, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ //
KūPur, 1, 7, 18.1 prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
KūPur, 1, 7, 67.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ //
KūPur, 1, 8, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ //
KūPur, 1, 9, 88.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ //
KūPur, 1, 10, 89.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge daśamo 'dhyāyaḥ //
KūPur, 1, 11, 170.1 bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 11, 330.2 pūrvasaṃskāramāhātmyād brahmavidyāmavāpya saḥ //
KūPur, 1, 11, 337.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ //
KūPur, 1, 12, 10.1 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
KūPur, 1, 12, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ //
KūPur, 1, 13, 13.2 taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam //
KūPur, 1, 13, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ //
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 4.2 vinindya pūrvavaireṇa gaṅgādvāre 'yajad bhavam //
KūPur, 1, 14, 35.2 dakṣo yajñena yajate pitā me pūrvajanmani /
KūPur, 1, 14, 94.2 pūrvasaṃskāramāhātmyād brahmaṇo vacanādiha //
KūPur, 1, 14, 98.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ //
KūPur, 1, 15, 53.1 imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam /
KūPur, 1, 15, 87.2 pūrvasaṃskāramāhātmyāt parasmin puruṣe harau /
KūPur, 1, 15, 113.1 kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrvapaścimam /
KūPur, 1, 15, 238.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 1, 16, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 1, 17, 20.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ //
KūPur, 1, 18, 28.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 1, 19, 76.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 1, 20, 62.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge viṃśo 'dhyāyaḥ //
KūPur, 1, 21, 60.2 trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam //
KūPur, 1, 21, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 1, 22, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 1, 23, 86.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 1, 24, 93.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 1, 25, 43.2 maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ //
KūPur, 1, 25, 114.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 1, 26, 23.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 1, 27, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 1, 28, 68.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ //
KūPur, 1, 29, 30.1 janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam /
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 29, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 1, 30, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo 'dhyāyaḥ //
KūPur, 1, 31, 21.2 pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ /
KūPur, 1, 31, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 1, 32, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 1, 33, 37.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 1, 34, 47.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 1, 35, 21.1 pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
KūPur, 1, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 1, 36, 16.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 1, 37, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 1, 38, 32.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
KūPur, 1, 38, 45.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 1, 39, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 40, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 1, 41, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 42, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 43, 22.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
KūPur, 1, 43, 40.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 44, 10.2 nāmnāmarāvatī pūrve sarvaśobhāsamanvitā //
KūPur, 1, 44, 23.1 tasyāḥ pūrveṇa digbhāge somasya paramā purī /
KūPur, 1, 44, 25.1 tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī /
KūPur, 1, 44, 30.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
KūPur, 1, 44, 30.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam //
KūPur, 1, 44, 37.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 1, 44, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 45, 25.1 pūrve kirātāstasyānte paścime yavanāstathā /
KūPur, 1, 45, 39.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
KūPur, 1, 45, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 46, 61.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 47, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 48, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 49, 51.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ //
KūPur, 1, 50, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ //
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 1, 51, 36.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ //
KūPur, 2, 2, 2.2 na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ //
KūPur, 2, 5, 43.1 te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
KūPur, 2, 11, 60.2 cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam //
KūPur, 2, 12, 20.2 akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
KūPur, 2, 12, 49.2 mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt //
KūPur, 2, 12, 49.2 mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt //
KūPur, 2, 12, 53.1 bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ /
KūPur, 2, 12, 57.2 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
KūPur, 2, 12, 57.2 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 16, 24.1 himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
KūPur, 2, 19, 25.1 tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 23, 24.2 aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati //
KūPur, 2, 23, 86.2 sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate //
KūPur, 2, 25, 2.2 adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 26, 62.2 sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ //
KūPur, 2, 27, 22.1 tyajedāśvayuje māsi sampannaṃ pūrvasaṃcitam /
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 34, 23.1 anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 36, 45.2 tārayecca pitṝn samyag daśa pūrvān daśāparān //
KūPur, 2, 39, 71.2 pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
KūPur, 2, 41, 3.2 bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam //
KūPur, 2, 44, 126.2 pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt //
Laṅkāvatārasūtra
LAS, 1, 3.1 laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ /
LAS, 1, 8.1 pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram /
LAS, 1, 10.2 laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam //
LAS, 1, 14.2 santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 99.2 idaṃ tanmahāmate aṣṭottaraṃ padaśataṃ pūrvabuddhānuvarṇitam //
LAS, 2, 126.5 adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 139.15 apracaritaśūnyatā punarmahāmate katamā yaduta apracaritapūrvaṃ nirvāṇaṃ skandheṣu /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
LAS, 2, 148.8 svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvācca pravartate /
LAS, 2, 148.9 dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
Liṅgapurāṇa
LiPur, 1, 3, 39.2 sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ //
LiPur, 1, 4, 24.2 pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate //
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 24, 36.1 vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani /
LiPur, 1, 24, 84.1 tīrṇastārayate janturdaśa pūrvāndaśottarān /
LiPur, 1, 25, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ //
LiPur, 1, 26, 42.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
LiPur, 1, 27, 25.1 tasya pūrvadalaṃ sākṣād aṇimāmayam akṣaram /
LiPur, 1, 27, 55.1 iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ //
LiPur, 1, 28, 34.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
LiPur, 1, 29, 84.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonatriṃśo 'dhyāyaḥ //
LiPur, 1, 30, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge triṃśo 'dhyāyaḥ //
LiPur, 1, 31, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekatriṃśo 'dhyāyaḥ //
LiPur, 1, 32, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ //
LiPur, 1, 33, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 1, 34, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ //
LiPur, 1, 35, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 1, 36, 81.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 38, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 1, 39, 71.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 40, 57.2 pūrvajanmani viṣṇostu pramitirnāma vīryavān //
LiPur, 1, 40, 101.1 iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 1, 41, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 42, 39.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarotpattir nāma dvicatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 43, 54.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 44, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 45, 24.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 46, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 47, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 48, 9.1 amarāvatī pūrvabhāge nānāprāsādasaṃkulā /
LiPur, 1, 48, 36.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭacatvāriṃśo'dhyāyaḥ //
LiPur, 1, 49, 4.1 jaṭharo devakūṭaś ca pūrvasyāṃ diśi parvatau /
LiPur, 1, 49, 11.2 meroḥ paścimapūrveṇa dve tu dīrghetare smṛte //
LiPur, 1, 49, 17.2 avagāḍhāścobhayataḥ samudrau pūrvapaścimau //
LiPur, 1, 49, 21.2 mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau //
LiPur, 1, 49, 23.2 yathā pūrvau tathā yāmyāvetau paścimataḥ śritau //
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 35.2 pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam //
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 1, 49, 38.2 aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam //
LiPur, 1, 49, 40.2 aruṇodasya pūrveṇa śailendrā nāmataḥ smṛtāḥ //
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 49, 70.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 50, 22.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
LiPur, 1, 51, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 52, 29.1 pūrve kirātāstasyānte paścime yavanāḥ smṛtāḥ /
LiPur, 1, 52, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
LiPur, 1, 53, 20.2 dvīpasya tasya pūrvārdhe citrasānusthito mahān //
LiPur, 1, 53, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ //
LiPur, 1, 54, 69.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 55, 83.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 56, 19.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 57, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 59, 46.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 60, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 61, 45.1 āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ /
LiPur, 1, 61, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 62, 43.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 63, 2.2 saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
LiPur, 1, 63, 46.1 svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ /
LiPur, 1, 63, 96.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 64, 124.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 65, 176.1 iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 66, 84.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṭṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 67, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 68, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 69, 95.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
LiPur, 1, 70, 49.2 guṇaṃ pūrvasya sargasya prāpnuvantyuttarottarāḥ //
LiPur, 1, 70, 104.1 anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ /
LiPur, 1, 70, 172.1 pūrvotpannau purā tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 70, 193.1 pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 70, 270.1 brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati /
LiPur, 1, 70, 349.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ //
LiPur, 1, 71, 164.1 iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ //
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
LiPur, 1, 73, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ //
LiPur, 1, 74, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
LiPur, 1, 75, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
LiPur, 1, 76, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 107.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
LiPur, 1, 78, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
LiPur, 1, 79, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ //
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 1, 80, 61.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ //
LiPur, 1, 81, 59.1 iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ //
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
LiPur, 1, 82, 80.2 śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā //
LiPur, 1, 82, 121.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ //
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 83, 56.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ //
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 84, 73.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ //
LiPur, 1, 85, 27.1 pūrvakalpasamudbhūtāñchrutavanto yathā purā /
LiPur, 1, 85, 48.2 nakāraḥ pītavarṇaś ca sthānaṃ pūrvamukhaṃ smṛtam //
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 85, 113.1 tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam /
LiPur, 1, 85, 232.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcākṣaramāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
LiPur, 1, 86, 102.2 ajñānamalapūrvatvātpuruṣo malinaḥ smṛtaḥ //
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
LiPur, 1, 86, 158.1 iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
LiPur, 1, 87, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ //
LiPur, 1, 88, 66.1 anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ /
LiPur, 1, 88, 73.2 saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ //
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
LiPur, 1, 89, 123.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
LiPur, 1, 90, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yatiprāyaścittaṃ nāma navatitamo 'dhyāyaḥ //
LiPur, 1, 91, 77.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ //
LiPur, 1, 92, 150.1 pūrvadvārasamīpasthaṃ tripurāntakamuttamam /
LiPur, 1, 92, 191.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ //
LiPur, 1, 93, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ //
LiPur, 1, 94, 33.1 iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ //
LiPur, 1, 95, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ //
LiPur, 1, 96, 7.1 adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ /
LiPur, 1, 96, 129.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ //
LiPur, 1, 97, 44.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ //
LiPur, 1, 98, 145.1 adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrvamūrtiryaśodharaḥ /
LiPur, 1, 98, 196.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ //
LiPur, 1, 99, 21.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ //
LiPur, 1, 100, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ //
LiPur, 1, 101, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 105, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 106, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 44.2 pūrvajanmani cāsmābhir apūjita iti prabhuḥ //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 108, 20.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ //
LiPur, 2, 3, 45.1 pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 19, 9.1 tasya pūrvamukhaṃ pītaṃ prasannaṃ puruṣātmakam /
LiPur, 2, 19, 15.1 vistārāṃ maṇḍale pūrve uttarāṃ dakṣiṇe sthitām /
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 21, 31.1 lokapālāṃstathāstreṇa pūrvādyānpūjayet pṛthak /
LiPur, 2, 22, 30.1 dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram /
LiPur, 2, 22, 36.1 pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
LiPur, 2, 22, 51.2 pūrvasyāṃ paścime caiva ṣaṭprakāraṃ vidhīyate //
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 25, 2.1 pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham /
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
LiPur, 2, 25, 98.1 pariṣecanapūrvaṃ ca tadidhmam abhighārya ca /
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 62.2 pitāmahāyīṃ pūrvādyaṃ vidhinā sthāpya pūjayet //
LiPur, 2, 28, 72.2 home pravartamāne ca pūrvadiksthānamadhyame //
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 30, 4.1 maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
LiPur, 2, 30, 8.1 aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt /
LiPur, 2, 31, 6.1 pūrvoktahemamānena vighneśānapi kārayet /
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 32, 6.2 śivabhakte pradātavyā dakṣiṇā pūrvacoditā //
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 34, 1.2 gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
LiPur, 2, 35, 7.2 pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu //
LiPur, 2, 36, 1.3 pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale //
LiPur, 2, 36, 7.1 āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
LiPur, 2, 36, 8.1 praṇamya viṣṇuṃ tatrasthaṃ śivaṃ pūrvavadarcayet /
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 37, 11.2 padmasya pūrvadigbhāge viprāndvādaśa pūjitān //
LiPur, 2, 39, 5.2 tasya pūrvadiśābhāge brāhmaṇaṃ vedapāragam //
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
LiPur, 2, 45, 66.1 carvantam ājyapūrvaṃ ca samidantaṃ samāhitaḥ //
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //
LiPur, 2, 54, 5.1 pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ /
Matsyapurāṇa
MPur, 2, 16.2 abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam //
MPur, 4, 27.2 sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam //
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 8, 9.2 pūrveṇa dikpālam athābhyaṣiñcannāmnā sudharmāṇam arātiketum //
MPur, 9, 1.3 pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana //
MPur, 9, 4.1 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ /
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 12, 18.1 haritāśvasya dikpūrvā viśrutā kurubhiḥ saha /
MPur, 15, 41.1 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 12.2 viprānpūrve pare cāhni vinītātmā nimantrayet //
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 18, 16.2 vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ //
MPur, 18, 17.1 sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet /
MPur, 22, 23.3 pūrvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam /
MPur, 38, 2.1 ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje /
MPur, 40, 2.2 āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī /
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
MPur, 51, 43.1 pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha /
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 10.2 pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam //
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 62, 17.1 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param /
MPur, 69, 65.2 sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā //
MPur, 74, 8.1 pūrveṇa tapanāyeti mārtaṇḍāyeti cānale /
MPur, 83, 13.2 pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ //
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 83, 20.2 pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ //
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 89, 6.1 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam /
MPur, 90, 3.1 pūrveṇa vajragomedairdakṣiṇenendranīlakaiḥ /
MPur, 92, 6.1 haricandanasaṃtānau pūrvapaścimabhāgayoḥ /
MPur, 92, 32.2 tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva //
MPur, 93, 7.2 gartasyottarapūrveṇa vitastidvayavistṛtām //
MPur, 93, 12.1 pūrveṇa bhārgavaṃ vidyātsomaṃ dakṣiṇapūrvake /
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 93, 128.2 pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam //
MPur, 97, 8.2 karṇikāpūrvapattre tu sūryasya turagānnyaset //
MPur, 106, 28.2 narastārayate sarvāndaśa pūrvāndaśāparān //
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 108, 5.1 kulāni tārayedrājandaśa pūrvāndaśāparān /
MPur, 113, 11.1 avagāhya hyubhayataḥ samudrau pūrvapaścimau /
MPur, 113, 25.1 aśītirhimavāñchaila āyataḥ pūrvapaścime /
MPur, 113, 38.1 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate /
MPur, 113, 51.2 tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā /
MPur, 113, 51.2 tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā /
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 113, 60.2 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā /
MPur, 114, 11.2 yavanāśca kirātāśca tasyānte pūrvapaścime //
MPur, 115, 10.3 nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ //
MPur, 115, 15.1 etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani /
MPur, 118, 73.1 pūrvārādhitabhāvo'sau mahārājaḥ purūravāḥ /
MPur, 121, 27.1 divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ /
MPur, 121, 65.2 avagāḍhe hyubhayataḥ samudrau pūrvapaścimau //
MPur, 123, 8.2 pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ //
MPur, 123, 14.2 dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān //
MPur, 123, 16.2 sthito velāsamīpe tu pūrvacandra ivoditaḥ //
MPur, 123, 18.1 pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ /
MPur, 123, 30.1 udayatīndau pūrve tu samudraḥ pūryate sadā /
MPur, 124, 36.2 udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai //
MPur, 124, 57.1 pūrvottaraproṣṭhapadau govīthī revatī smṛtā /
MPur, 124, 59.2 mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet //
MPur, 124, 101.1 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te /
MPur, 124, 101.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
MPur, 127, 23.1 hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ /
MPur, 141, 23.1 niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā /
MPur, 142, 1.2 caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare /
MPur, 142, 18.1 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate /
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 143, 1.3 pūrve svāyambhuve sarge yathāvatprabravīhi naḥ //
MPur, 143, 35.2 ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve'ntare //
MPur, 144, 60.1 pūrvajanmani viṣṇuśca pramatirnāma vīryavān /
MPur, 144, 60.2 sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ //
MPur, 144, 86.2 tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ //
MPur, 145, 31.2 pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan //
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 145, 55.2 ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve'ntare //
MPur, 145, 62.1 mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha /
MPur, 145, 66.2 tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam //
MPur, 148, 65.1 sāmapūrvā smṛtā nītiścaturaṅgā patākinī /
MPur, 153, 7.2 pūrve'pyatibalā ye ca daityendrāḥ suravidviṣaḥ //
MPur, 154, 56.2 niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām //
MPur, 154, 354.1 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān /
MPur, 154, 524.1 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 158, 23.1 sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm /
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
MPur, 163, 63.2 gomatī gokulākīrṇā tathā pūrvasarasvatī //
MPur, 165, 19.1 vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām /
MPur, 167, 34.2 pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā //
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Nāradasmṛti
NāSmṛ, 1, 1, 10.2 catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ //
NāSmṛ, 1, 1, 23.2 pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram //
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 2, 12.1 āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet /
NāSmṛ, 1, 2, 24.1 pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ /
NāSmṛ, 1, 2, 27.1 pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ /
NāSmṛ, 1, 2, 31.1 kāraṇapratipattyā ca pūrvapakṣe virodhite /
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 85.2 pratigrahādhikrīteṣu pūrvā pūrvā garīyasī //
NāSmṛ, 2, 1, 85.2 pratigrahādhikrīteṣu pūrvā pūrvā garīyasī //
NāSmṛ, 2, 3, 10.1 ṛtvik tu trividho dṛṣṭaḥ pūrvajuṣṭaḥ svayaṃkṛtaḥ /
NāSmṛ, 2, 5, 9.2 jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe //
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 5, 38.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
NāSmṛ, 2, 12, 37.2 kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare //
NāSmṛ, 2, 12, 53.2 pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā //
NāSmṛ, 2, 12, 53.2 pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 13, 34.2 avaśyakāryāḥ saṃskārā bhrātaraṃ pūrvasaṃskṛtaiḥ //
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 14, 10.1 syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ /
NāSmṛ, 2, 14, 24.2 pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ //
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
NāSmṛ, 2, 15/16, 11.2 sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ //
NāSmṛ, 2, 18, 4.2 na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake //
NāSmṛ, 2, 18, 36.1 nadīṣv avetanas tāraḥ pūrvam uttaraṇaṃ tathā /
NāSmṛ, 2, 19, 9.2 carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ //
NāSmṛ, 2, 19, 18.1 asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt /
NāSmṛ, 2, 19, 36.2 madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran //
NāSmṛ, 2, 19, 37.1 caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet /
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
Nāṭyaśāstra
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 2, 43.2 pūrveṇa śuklānnayuto nīlānno dakṣiṇena ca //
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 2, 77.2 ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ //
NāṭŚ, 2, 103.1 pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī /
NāṭŚ, 3, 16.1 ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu /
NāṭŚ, 3, 26.1 pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha /
NāṭŚ, 3, 31.1 tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
NāṭŚ, 4, 34.2 talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitoru ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.7 atra pūrvaprakṛtāpekṣāyām athaśabdaḥ /
PABh zu PāśupSūtra, 1, 1, 47.13 tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat /
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 2, 14.0 pūrvasaṃdhyā madhyāhnasaṃdhyā aparasaṃdhyeti saṃdhyātrayam //
PABh zu PāśupSūtra, 1, 3, 2.0 niruktam asya pūrvoktam //
PABh zu PāśupSūtra, 1, 9, 17.0 dakṣiṇāmūrtigrahaṇāt pūrvottarapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 27.0 dakṣiṇāmūrtigrahaṇāt pūrvapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 244.0 pūrvottaravyāghātāt //
PABh zu PāśupSūtra, 1, 9, 247.0 tasmādidaṃ pūrvottaraṃ na saṃgacchati //
PABh zu PāśupSūtra, 1, 9, 249.0 eṣa doṣa ityataḥ pūrvottaravyāghātāt //
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 1, 15, 8.0 pūrvottaravyāghātāt //
PABh zu PāśupSūtra, 1, 41, 1.0 āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 19, 5.0 niruktamasya pūrvoktam //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 9, 3.0 caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 10, 14.0 atrāgra iti pūrvakālamadhikurute //
PABh zu PāśupSūtra, 4, 13, 9.0 atra tasmācchabdaḥ pūrvottaraṃ cāpekṣate //
PABh zu PāśupSūtra, 4, 13, 10.0 tatra pūrvākāṅkṣāyāṃ tāvat kṛtsnā nindāprakaraṇaguṇavacane //
PABh zu PāśupSūtra, 4, 14, 1.0 atra nindā pūrvoktā //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 8, 2.0 rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 19, 3.0 āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute //
PABh zu PāśupSūtra, 5, 21, 7.0 pūrvottarasūtreṣu japtavyatvena gāyatryā sahādhyānād āśubhāvasamādhyāsādanāc ca iṣṭā //
PABh zu PāśupSūtra, 5, 25, 3.0 pūrvottarasāmarthyāt //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 2.0 na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 176.0 siddhiḥ pūrvavyākhyātā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.2 pūrvottarāvirodhena vākyārthaṃ hy avicālitam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
Saṃvitsiddhi
SaṃSi, 1, 3.1 pūrvasminn uttaras tāvat prādhānyena vivakṣyate /
SaṃSi, 1, 61.2 pūrvasmin sarvasaṃkaryaṃ parajīvāvibhāgataḥ //
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
Suśrutasaṃhitā
Su, Sū., 5, 3.1 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 15, 18.1 pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param /
Su, Sū., 15, 18.1 pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param /
Su, Sū., 15, 28.1 pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 20, 21.2 vamanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam //
Su, Sū., 20, 23.2 pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ /
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 27, 18.1 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke //
Su, Sū., 35, 16.2 eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti //
Su, Sū., 35, 16.2 eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 48.2 pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ //
Su, Sū., 37, 17.1 pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam /
Su, Sū., 39, 3.2 tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni //
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 44, 40.2 pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ //
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 46, 131.2 gurupūrvaṃ vijānīyāddhātavastu yathottaram //
Su, Sū., 46, 132.2 pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Nid., 1, 76.2 śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 9.2 abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ //
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 2, 57.1 bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ /
Su, Śār., 2, 57.2 bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ //
Su, Śār., 2, 58.2 abhyastāḥ pūrvadehe ye tāneva bhajate guṇān //
Su, Śār., 4, 36.1 pūrvadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ /
Su, Śār., 6, 28.2 ūrvyaḥ śirāṃsi viṭape ca sakakṣapārśve ekaikamaṅgulamitaṃ stanapūrvamūlam /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 68.2 pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 7, 4.1 tasya pūrveṣu rūpeṣu snehādikrama iṣyate /
Su, Cik., 8, 28.1 tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 19, 30.1 prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate /
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 19, 69.2 adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 24, 36.2 pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 27, 3.1 pūrve vayasi madhye vā manuṣyasya rasāyanam /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 9.2 atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 24.2 pūrve maṇḍalināṃ vege darvīkaravadācaret //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 28.1 pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret /
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Ka., 8, 42.2 trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ //
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 17, 76.2 śalākāmanu cāsrāvastatra pūrvacikitsitam //
Su, Utt., 18, 47.2 pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ //
Su, Utt., 23, 3.1 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca /
Su, Utt., 39, 3.1 yenāmṛtam apāṃ madhyāduddhṛtaṃ pūrvajanmani /
Su, Utt., 39, 61.2 dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ //
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 42, 141.1 pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān /
Su, Utt., 44, 11.1 karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca /
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Su, Utt., 47, 11.2 pūrve vīryaratiprītiharṣabhāṣyādivardhanam //
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Su, Utt., 64, 73.1 antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 40.1 pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam /
SāṃKār, 1, 51.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.5 meghonnatyā vṛṣṭim sādhayati pūrvadṛṣṭatvāt /
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.60 evam etad avyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyām āryāyām /
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
SKBh zu SāṃKār, 25.2, 1.2 tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti /
SKBh zu SāṃKār, 25.2, 1.8 tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 51.2, 1.28 kiṃcānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 8.2, 1.40 tatra pūrvasmin pakṣatraye pradhānaṃ na sidhyati /
STKau zu SāṃKār, 9.2, 1.8 asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam /
STKau zu SāṃKār, 10.2, 1.20 aprāptipūrvā prāptiḥ saṃyogastena saha vartata iti sāvayavam /
Sūryasiddhānta
SūrSiddh, 1, 29.2 kujārkiguruśīghrāṇāṃ bhagaṇāḥ pūrvayāyinām //
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
SūrSiddh, 1, 54.1 evaṃ svaśīghramandoccā ye proktāḥ pūrvayāyinaḥ /
SūrSiddh, 2, 3.2 pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ //
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
TAkhy, 1, 261.1 taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
TAkhy, 2, 202.1 mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 390.1 tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 12.2 pūrvadeśo'tha sāketam ayodhyottarakośalā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.4 pūrveṣāṃ trayāṇāṃ niṣekādyāḥ saṃskārā vidhīyante /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 1.0 anenaiva prakāreṇa pūrvadakṣiṇādīni digantarāṇi vyākhyātāni //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 3.0 pūrvasūtre 'nekārthānusmṛteḥ saṃśayaḥ anena tvekārthe viśeṣānusmaraṇāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 4.0 ekatvaikapṛthaktve kāryeṣu kāraṇaguṇapūrve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 2.0 iha sūtre sāmānyaṃ sattā viśeṣā dravyatvādayaḥ pūrvasūtre'nyathā //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 2.0 dravyādau jñānasya pūrvotpattāvaniyamaḥ yathā //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 16.1, 1.0 vināpyartheneti pūrvameva jñāpitam //
Viṣṇupurāṇa
ViPur, 1, 3, 13.1 tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate /
ViPur, 1, 5, 28.2 karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ /
ViPur, 1, 9, 55.2 bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 9, 77.1 sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi /
ViPur, 1, 9, 83.2 kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ //
ViPur, 1, 10, 9.2 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare //
ViPur, 1, 11, 30.1 sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ /
ViPur, 1, 13, 83.1 na hi pūrvavisarge vai viṣame pṛthivītale /
ViPur, 1, 14, 42.2 pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 15, 78.2 saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 15, 126.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
ViPur, 1, 22, 9.1 pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ /
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 2, 1, 21.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān //
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
ViPur, 2, 2, 17.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
ViPur, 2, 2, 24.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
ViPur, 2, 2, 33.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā /
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 2, 40.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 2, 3, 8.2 pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
ViPur, 2, 4, 62.1 pūrvas tatrodayagirirjaladhārastathāparaḥ /
ViPur, 2, 8, 18.1 udayāstamanābhyāṃ ca smṛte pūrvāpare diśau /
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 12, 32.1 hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ /
ViPur, 2, 13, 6.2 pūrvakarmasvabhāvena tanmamākhyātumarhasi //
ViPur, 2, 16, 17.2 tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ /
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 10, 15.2 pūrvasaṃkalpitaṃ yādṛk tādṛk kuryānmahīpate //
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 34.2 tāḥ pūrvā madhyamā māsi māsyekoddiṣṭasaṃjñitāḥ //
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 18, 71.2 tayaivaṃ smārite tatra pūrvajātikṛte tadā /
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
ViPur, 3, 18, 77.2 smārayāmāsa bhartāraṃ pūrvavṛttamaninditā //
ViPur, 4, 10, 31.1 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat /
ViPur, 4, 14, 27.1 tasyāṃ cāsau daśa putrān ajanayad vasudevapūrvān //
ViPur, 4, 24, 105.1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 5, 1, 15.1 prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ /
ViPur, 5, 1, 62.2 kurvantu yuddhamunmattaiḥ pūrvotpannairmahāsuraiḥ //
ViPur, 5, 3, 2.2 devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā //
ViPur, 5, 4, 12.1 utpannaścāpi mṛtyurme bhūtapūrvaśca me kila /
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 10, 9.1 pūrvatyaktaiḥ saro'mbhobhirhaṃsā yogaṃ punaryayuḥ /
ViPur, 5, 16, 20.2 avṛttapūrvam anyatra draṣṭuṃ svargādupāgataḥ //
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 38, 44.1 itareṇeva mahatā smitapūrvābhibhāṣiṇā /
ViPur, 6, 7, 34.2 janmāntarair abhyasato muktiḥ pūrvasya jāyate //
Viṣṇusmṛti
ViSmṛ, 3, 89.1 smitapūrvābhibhāṣī syāt //
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 8, 10.1 dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ //
ViSmṛ, 8, 11.1 ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi //
ViSmṛ, 15, 28.1 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
ViSmṛ, 15, 28.1 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
ViSmṛ, 20, 47.2 tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam //
ViSmṛ, 20, 50.1 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ /
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 53.1 na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ //
ViSmṛ, 24, 39.1 pūrvābhāve prakṛtisthaḥ paraḥ para iti //
ViSmṛ, 28, 3.1 pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ //
ViSmṛ, 28, 13.1 guroḥ pūrvotthānaṃ caramaṃ saṃveśanam //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 67, 6.1 abhitaḥ pūrveṇāgnim //
ViSmṛ, 67, 15.1 indrāyendrapuruṣebhyaśceti pūrvārdhe //
ViSmṛ, 94, 12.1 saṃvatsaranicayī pūrvanicitam āśvayujyāṃ jahyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 4.1 tatra grahaṇākārapūrvā buddhiḥ //
YSBhā zu YS, 1, 11.1, 5.1 grāhyākārapūrvā smṛtiḥ //
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 24.1, 1.7 yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya /
YSBhā zu YS, 1, 26.1, 1.1 pūrve hi guravaḥ kālenāvacchidyante /
YSBhā zu YS, 1, 26.1, 1.2 yatrāvacchedārthena kālo nopāvartate sa eṣa pūrveṣām api guruḥ /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 9.1, 3.1 etayā ca pūrvajanmānubhavaḥ pratīyate //
YSBhā zu YS, 2, 9.1, 4.1 kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 4, 2.1, 1.1 pūrvapariṇāmāpāya uttarapariṇāmopajanas teṣām apūrvāvayavānupraveśād bhavati //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
Yājñavalkyasmṛti
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 65.2 dattām api haret pūrvāc chreyāṃś ced vara āvrajet //
YāSmṛ, 1, 141.2 duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam //
YāSmṛ, 1, 141.2 duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam //
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 240.2 ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā //
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
YāSmṛ, 2, 23.2 ādhau pratigrahe krīte pūrvā tu balavattarā //
YāSmṛ, 2, 27.1 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
YāSmṛ, 2, 80.2 dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ //
YāSmṛ, 2, 124.1 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 136.1 eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ /
YāSmṛ, 2, 161.2 gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati //
YāSmṛ, 2, 192.2 bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet //
YāSmṛ, 2, 229.2 pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane //
YāSmṛ, 2, 255.1 vikrītam api vikreyaṃ pūrvakretaryagṛhṇati /
YāSmṛ, 2, 266.2 pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ //
YāSmṛ, 3, 19.2 tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt //
YāSmṛ, 3, 130.1 karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na /
YāSmṛ, 3, 164.2 śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana //
Śatakatraya
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
Śikṣāsamuccaya
ŚiSam, 1, 3.1 śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam /
ŚiSam, 1, 3.2 aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti //
Abhidhānacintāmaṇi
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
AbhCint, 2, 29.1 pūrvottarā bhādrapadā dṛśyaḥ proṣṭhapadāśca tāḥ /
AbhCint, 2, 47.2 pūrvakoṭyāyuṣaḥ pañcadhanuḥśatasamucchrayāḥ //
AbhCint, 2, 87.2 kauśikaḥ pūrvadigdevāpsaraḥsvargaśacīpatiḥ //
AbhCint, 2, 160.1 parikarmasūtrapūrvānuyogaparvagatacūlikāḥ pañca /
AbhCint, 2, 160.2 syurdṛṣṭivādabhedāḥ pūrvāṇi caturdaśāpi pūrvagate //
AbhCint, 2, 161.1 utpādapūrvamagrāyaṇīyamatha vīryataḥ pravādaṃ syāt /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 2.0 yataḥ pūrve 'dhyāye bheṣajānyuktāni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 3.0 tasya snehanapūrvāṅgatvāt viparītaṃ laghvādiguṇam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 124.1 nāgadantī śvetaghaṇṭā nāginī pūrvapuṣpikā /
AṣṭNigh, 1, 157.1 priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā /
AṣṭNigh, 1, 167.1 mustādike gaṇe mustā pūrvam eva prakīrtitā /
AṣṭNigh, 1, 181.1 elādike pūrvam uktā sūkṣmailānyā tu kathyate /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 44.2 udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
BhāgPur, 1, 16, 14.1 adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ /
BhāgPur, 1, 16, 15.1 tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām /
BhāgPur, 1, 16, 19.1 tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham /
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 2, 8, 25.2 apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam //
BhāgPur, 3, 8, 22.2 svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam //
BhāgPur, 3, 11, 34.2 pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate //
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
BhāgPur, 3, 12, 38.2 sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ //
BhāgPur, 3, 12, 40.1 ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāv atha /
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
BhāgPur, 4, 2, 31.2 yaṃ pūrve cānusaṃtasthur yatpramāṇaṃ janārdanaḥ //
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 4, 8, 58.1 paricaryā bhagavato yāvatyaḥ pūrvasevitāḥ /
BhāgPur, 4, 17, 6.2 śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam //
BhāgPur, 4, 18, 4.1 tānātiṣṭhati yaḥ samyagupāyānpūrvadarśitān /
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 52.2 pratimucya padorlohamāste pūrvavadāvṛtaḥ //
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 11, 9, 16.1 eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā /
BhāgPur, 11, 9, 23.2 yāti tatsātmatāṃ rājan pūrvarūpam asaṃtyajan //
BhāgPur, 11, 9, 33.1 avadhūtavacaḥ śrutvā pūrveṣāṃ naḥ sa pūrvajaḥ /
BhāgPur, 11, 15, 31.2 siddhayaḥ pūrvakathitā upatiṣṭhanty aśeṣataḥ //
Bhāratamañjarī
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 697.2 rājaputraḥ sakhā pūrvaṃ mamābhūtpṛṣatātmajaḥ //
BhāMañj, 1, 1105.2 papracchābhijanaṃ pūrvamākāreṇāpi varṇitam //
BhāMañj, 5, 53.2 pūrvasaṃdarśanātkiṃtu pārtha eva vṛṇoti mām //
BhāMañj, 5, 420.2 pūrvaṃ pūrvā diśaḥ prāpa devānāṃ pūrvamālayam //
BhāMañj, 5, 420.2 pūrvaṃ pūrvā diśaḥ prāpa devānāṃ pūrvamālayam //
BhāMañj, 5, 627.2 tatpūrvaśarapātārthī muhūrtaṃ niścalo 'bhavam //
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 21.2 sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam //
BhāMañj, 6, 101.2 pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate /
BhāMañj, 6, 446.1 na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
BhāMañj, 7, 278.2 pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat //
BhāMañj, 13, 225.2 yā pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ //
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 777.2 ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ /
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
BhāMañj, 13, 1325.1 pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ /
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
BhāMañj, 13, 1458.2 nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ //
BhāMañj, 13, 1573.1 tasya janmani yatpūrvaṃ saṃjātaṃ jātavedasaḥ /
BhāMañj, 16, 47.2 adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
Garuḍapurāṇa
GarPur, 1, 1, 1.4 tatrādau karmakāṇḍākhyaḥ pūrvakhaṇḍaḥ prārabhyate /
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 34.2 pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire //
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 5.1 anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 16.2 anantaṃ vinyaset paścāt pūrvakāyonnataṃ sthitam //
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 11, 21.1 hṛdayādīni pūrvādicaturdigdalayogataḥ /
GarPur, 1, 11, 22.1 saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 11, 30.2 aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 10.1 raṃ vidyutāṃ ca pūrvādau rā madhye sarvatomukhīm /
GarPur, 1, 23, 17.2 śaktyanantau yajenmadhye pūrvādau dharmakādikam //
GarPur, 1, 23, 18.2 vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ //
GarPur, 1, 23, 25.1 agnīśarakṣovāyavye madhye pūrvāditantrakam /
GarPur, 1, 23, 31.1 pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
GarPur, 1, 23, 52.2 jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake //
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 26, 3.3 sphaiṃ kubjikāyai pūrvavaktrāya namaḥ /
GarPur, 1, 26, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 2.2 pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau //
GarPur, 1, 28, 5.1 pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet /
GarPur, 1, 28, 6.2 aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare //
GarPur, 1, 28, 10.2 hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ //
GarPur, 1, 28, 10.2 hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ //
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 31, 22.24 oṃ pūrvasiddhebhyo namaḥ /
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 32, 24.2 pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ //
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 32, 26.2 indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 24.1 pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
GarPur, 1, 34, 39.1 pūrvādiṣu pradeśeṣu hyetāstu paripūjayet /
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 34, 45.2 pūrvādikordhvaparyantaṃ pūjayedvṛṣabhadhvaja //
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 7.2 netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 9.1 pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca /
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 10.2 dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 8.1 satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 42, 24.1 pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam /
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 9.2 devānekottarān etān pūrvādau nāmataḥ śṛṇu //
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 46, 35.1 dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham /
GarPur, 1, 46, 36.1 rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
GarPur, 1, 46, 38.1 aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ /
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 17.2 śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 47, 48.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 48, 7.1 pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 48, 14.2 pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī //
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 50, 23.1 upāsya vidhivatsandhyāṃ prāptāḥ pūrvaparāṃ gatim /
GarPur, 1, 50, 87.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 1.3 pūrvadakṣiṇato varṣo hiraṇvānvṛṣabhadhvaja //
GarPur, 1, 55, 6.1 pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
GarPur, 1, 55, 13.2 kāśayaśca videhāśca pūrvasyāṃ kosalāstathā //
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 57, 11.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 9.1 ājaṃ bhādrapadā pūrvā ahirbudhnyastathottarā /
GarPur, 1, 59, 10.2 brahmāṇī saṃsthitā pūrve pratipannavamītithau //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 15.1 hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam /
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 2.1 muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare /
GarPur, 1, 83, 45.1 pūrvo brahmasado bhāgo nāgādrirbharatāśramaḥ /
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 16.1 ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān /
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 85, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 15.2 phalābhisandhirahitaiḥ pūrvakarma śubhāśubhaiḥ //
GarPur, 1, 88, 17.1 pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā /
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 38.1 ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni /
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 13.2 kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ //
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 21.1 ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 21.2 pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate //
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 4.2 na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet //
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 109, 55.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
GarPur, 1, 113, 54.1 bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 55.1 evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 56.1 yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 121, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 14.1 caturdaśīṃ pratipadaṃ pūrvamiśrām upāvaset /
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 161, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 10.1 sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam /
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
GarPur, 1, 167, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.3 teṣāṃ pūrve saptobhayatasteṣāṃ vindetālābhe mānuṣam /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 14.2 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
GṛRĀ, Vivāhabhedāḥ, 14.2 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
GṛRĀ, Vivāhabhedāḥ, 20.1 pṛthak pṛthak vā miśrau vā vivāhau pūrvadeśitau /
GṛRĀ, Brāhmalakṣaṇa, 3.1 kalyāṇīṃ pūrvoktadoṣaśūnyām /
GṛRĀ, Brāhmalakṣaṇa, 3.2 arhate pūrvoktaguṇayuktāya //
GṛRĀ, Āsuralakṣaṇa, 20.1 nānuśuśruma jātvetat pūrveṣvapi ca janmasu /
Hitopadeśa
Hitop, 0, 31.2 pūrvajanmakṛtaṃ karma tad daivam iti kathyate /
Hitop, 1, 9.1 tatra pūrvaś caturvargo dambhārtham api sevyate /
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 1, 116.1 adṛṣṭidānaṃ kṛtapūrvanāśanam ānanaṃ duścaritānukīrtanam /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 99.18 śukaḥ pūrvoktaṃ kathayati /
Hitop, 4, 119.2 sadbhis tu saṃgataḥ sandhir maitrīpūrva udāhṛtaḥ //
Kathāsaritsāgara
KSS, 1, 1, 18.2 saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī //
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 1, 4, 116.2 pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam //
KSS, 1, 5, 123.2 pūrvanandasute lakṣmīścandragupte niveśitā //
KSS, 1, 7, 15.1 yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
KSS, 2, 1, 22.1 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
KSS, 2, 2, 114.2 śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati //
KSS, 2, 2, 207.1 tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
KSS, 2, 5, 165.2 pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ //
KSS, 2, 6, 65.1 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
KSS, 3, 1, 26.1 tataḥ pūrvāṃ diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
KSS, 3, 1, 75.1 gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 2, 31.2 amlānamālātilakau vatseśātpūrvaśikṣitau //
KSS, 3, 3, 78.1 rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
KSS, 3, 3, 150.1 yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
KSS, 3, 4, 54.2 alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat //
KSS, 3, 4, 63.1 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
KSS, 3, 4, 233.2 asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham //
KSS, 3, 4, 239.1 vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam /
KSS, 3, 4, 291.2 pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām //
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 193.1 tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
KSS, 4, 1, 13.2 babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva //
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 65.2 devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ //
KSS, 4, 1, 91.1 sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
KSS, 4, 2, 52.2 yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani //
KSS, 4, 2, 53.2 jātismaro 'smyahaṃ sarvaṃ pūrvajanma smarāmi tat //
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
KSS, 4, 2, 82.2 cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama //
KSS, 4, 2, 169.1 evaṃ me pūrvapatnyeṣā bhaginī te bhavān api /
KSS, 4, 2, 169.2 pūrvamittram ato yuktā pariṇetum asau mama //
KSS, 4, 2, 243.1 kāryaś cānuśayasteṣu pūrvabhukteṣu bhogiṣu /
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 4, 3, 47.1 pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
KSS, 4, 3, 82.1 maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
KSS, 4, 3, 87.2 pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā //
KSS, 5, 1, 16.1 rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
KSS, 5, 2, 139.2 adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata //
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 5, 3, 99.1 sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
KSS, 5, 3, 221.1 ityuktvā smārayitvā ca vratinā pūrvasaṃgaram /
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 83.1 rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
KSS, 6, 1, 88.2 gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani //
KSS, 6, 1, 100.2 ehi priye sa evāhaṃ pūrvajanmapatistava //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 16.1 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge //
Kālikāpurāṇa
KālPur, 52, 23.2 dakṣiṇe tu tataḥ paścāt pūrvabhāge tu śeṣataḥ //
KālPur, 52, 25.2 āśābandhanamantreṇa pūrvoktena yathākramam //
KālPur, 53, 7.2 aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ //
KālPur, 54, 43.2 kālarātriṃ ca pūrvādicaturdikṣu prapūjayet //
KālPur, 55, 7.2 uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā //
KālPur, 55, 39.2 pūrvajāpaprayuktena naivāṅguṣṭhena bhairava //
KālPur, 55, 40.1 pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet /
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
KālPur, 56, 4.2 yoginīpūrvavarṇasya śailaputrī prakīrtitā //
KālPur, 56, 11.2 aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā //
KālPur, 56, 15.2 śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā //
KālPur, 56, 22.2 mahāmāyā pūrvabhāge nityaṃ rakṣatu māṃ //
Kṛṣiparāśara
KṛṣiPar, 1, 31.1 saumyavāruṇayorvṛṣṭiravṛṣṭiḥ pūrvayāmyayoḥ /
KṛṣiPar, 1, 32.2 pūrvārddhe vāsarī vṛṣṭiruttarārddhe ca naiśikī //
KṛṣiPar, 1, 209.2 praviśya sthāpayettatra pūrvabhāge supūjitam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 121.2 upoṣyā dvādaśī puṇyā pūrvaviddhāṃ parityajet //
KAM, 1, 122.1 pūrvaviddhāṃ prakurvāṇo naro dharmān nikṛntati /
KAM, 1, 159.1 dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare /
KAM, 1, 229.1 niṣkāmaṃ jñānapūrvaṃ tu nivṛttam iha cocyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 99.3 ūnaḥ pūrvaguṇai rūkṣas tatpatraṃ raktapittajit //
MPālNigh, 4, 20.2 kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mātṛkābhedatantra
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 33.1 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu /
MBhT, 9, 31.2 pūrvoktavidhinā mantrī caturguṇaṃ samācaret //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 1.2 pūrvavyatyāsitasyāṇoḥ pāśajālam apohati //
MṛgT, Vidyāpāda, 9, 9.2 teṣāṃ pūrvoditāddhetor jñātaiva jñānasūkṣmatā //
MṛgT, Vidyāpāda, 11, 19.1 pravṛttyanantaraṃ dveṣo rāgastatpūrvakālataḥ /
MṛgT, Vidyāpāda, 11, 26.1 vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 2.0 prayojanaṃ ca pūrvapraśnitam upavarṇitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 12.0 kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 2.0 yattu pūrvāparakoṭidvayavirahāt kālānavacchinnaṃ tan nityam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 8.0 bhojanādipravṛttyanantaraṃ ca tatraiva dveṣaḥ tatpūrvakālatastu rāgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Narmamālā
KṣNarm, 1, 67.1 kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 4.0 vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir kauśeyaṃ śukrabāhulyāt ācāryā ūṣmā prabhṛtīti garbhe sthitam //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 37.0 viśeṣastu pūrveṣāṃ vacanamātreṇa vyāvarṇanam //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.2 kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.3 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ parityajet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.3 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ parityajet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.1 sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Rasahṛdayatantra
RHT, 5, 15.1 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
RHT, 12, 8.2 pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
RHT, 18, 66.1 etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
RHT, 19, 79.2 paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam //
Rasamañjarī
RMañj, 3, 29.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 303.2 yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 9, 30.1 pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet /
RMañj, 9, 89.2 pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 94.2 pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet //
RMañj, 10, 56.1 rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī /
Rasaprakāśasudhākara
RPSudh, 1, 54.2 pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile /
RPSudh, 1, 56.1 pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /
RPSudh, 4, 21.2 kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //
RPSudh, 5, 43.1 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /
RPSudh, 5, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 6, 30.1 gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /
RPSudh, 6, 83.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
RPSudh, 11, 59.1 veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet /
RPSudh, 11, 64.2 sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam //
RPSudh, 12, 4.1 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet /
Rasaratnasamuccaya
RRS, 1, 26.1 hanti bhakṣaṇamātreṇa pūrvajanmāghasambhavam /
RRS, 1, 27.1 pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
RRS, 2, 20.2 prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
RRS, 2, 55.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
RRS, 2, 91.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RRS, 2, 91.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
RRS, 2, 91.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
RRS, 2, 102.3 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //
RRS, 2, 129.1 śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
RRS, 2, 143.1 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
RRS, 3, 48.3 pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //
RRS, 3, 52.0 kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //
RRS, 4, 11.2 pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 118.1 atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /
RRS, 6, 44.3 pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt //
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRS, 6, 46.1 pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
RRS, 7, 3.1 śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /
RRS, 9, 11.2 pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 13, 41.2 eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet //
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
RRS, 13, 70.1 sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā /
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 89.1 pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ /
RRS, 15, 34.1 tadbhasma melayetpūrvabhasmanā samabhāgikam /
RRS, 16, 21.1 pūrvoditeṣu rogeṣu pradadīta bhiṣagvaraḥ /
RRS, 16, 29.2 yāmaṃ ca mardayetkhalle tena pūrvā varāṭakāḥ //
Rasaratnākara
RRĀ, R.kh., 3, 1.1 athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 19.2 mārayet pūrvayogena māraṇaṃ cātra kathyate //
RRĀ, R.kh., 3, 42.1 aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /
RRĀ, R.kh., 3, 42.2 taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //
RRĀ, R.kh., 5, 12.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /
RRĀ, R.kh., 5, 21.1 pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
RRĀ, R.kh., 8, 15.2 baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 8, 59.1 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /
RRĀ, R.kh., 8, 88.2 tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //
RRĀ, R.kh., 8, 95.1 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 8, 98.2 ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //
RRĀ, R.kh., 9, 40.2 pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //
RRĀ, R.kh., 9, 43.2 ruddhvā dabhāyaṃ tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //
RRĀ, Ras.kh., 2, 107.2 taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam //
RRĀ, Ras.kh., 3, 14.2 supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam //
RRĀ, Ras.kh., 3, 32.2 vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet //
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 116.2 etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam //
RRĀ, Ras.kh., 3, 156.1 dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam /
RRĀ, Ras.kh., 3, 159.1 bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ /
RRĀ, Ras.kh., 3, 172.2 ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam //
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 4, 4.1 palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam /
RRĀ, Ras.kh., 4, 5.1 kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam /
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 5, 50.2 veṣṭayetpūrvayogena kapālarañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 7, 43.1 kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet /
RRĀ, Ras.kh., 8, 14.1 śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ /
RRĀ, Ras.kh., 8, 21.1 pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
RRĀ, Ras.kh., 8, 29.1 tripurāntakadevasya pūrvadigyojanāntare /
RRĀ, Ras.kh., 8, 50.1 vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 108.1 tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ /
RRĀ, Ras.kh., 8, 112.1 sarasaḥ pūrvadigbhāge yojanaikena tiṣṭhati /
RRĀ, Ras.kh., 8, 117.1 tasya pūrvataṭākāgre sthito vṛkṣaḥ kadambakaḥ /
RRĀ, Ras.kh., 8, 132.2 bhṛgupātāt pūrvabhāge krośodadhikapāṭake //
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
RRĀ, Ras.kh., 8, 165.2 tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ //
RRĀ, Ras.kh., 8, 167.1 tasya cottarapārśve tu nadī syātpūrvavāhinī /
RRĀ, V.kh., 1, 37.2 nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 1, 59.2 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRĀ, V.kh., 1, 60.1 pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 2, 36.2 ādāya pūrvajaṃ vajratāle matkuṇapeṣite //
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 3, 37.1 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
RRĀ, V.kh., 3, 40.2 tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 3, 71.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /
RRĀ, V.kh., 3, 80.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
RRĀ, V.kh., 3, 96.2 dolāyantre sāranāle pūrvakalkayute pacet /
RRĀ, V.kh., 3, 117.2 pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 3, 123.2 pūrvacūrṇena tulyāṃśamidamamlena mardayet //
RRĀ, V.kh., 4, 18.1 tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /
RRĀ, V.kh., 4, 25.2 śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //
RRĀ, V.kh., 4, 26.1 pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 50.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //
RRĀ, V.kh., 4, 92.1 yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /
RRĀ, V.kh., 4, 104.1 anena pūrvatārasya drutasya prativāpanam /
RRĀ, V.kh., 4, 106.2 pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //
RRĀ, V.kh., 4, 113.1 mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 5, 5.1 sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /
RRĀ, V.kh., 5, 16.2 pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 5, 30.1 pūrvoktapakvabījena vedhayedaṣṭavargakam /
RRĀ, V.kh., 5, 37.2 tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 4.1 yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /
RRĀ, V.kh., 6, 24.1 tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /
RRĀ, V.kh., 6, 33.1 pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /
RRĀ, V.kh., 6, 38.1 rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /
RRĀ, V.kh., 6, 48.1 taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /
RRĀ, V.kh., 6, 51.1 pūrvatāmrasya patrāṇi kalkenānena lepayet /
RRĀ, V.kh., 6, 81.1 anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
RRĀ, V.kh., 6, 87.2 piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 7, 4.1 pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /
RRĀ, V.kh., 7, 20.2 samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //
RRĀ, V.kh., 7, 38.1 nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 56.2 pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //
RRĀ, V.kh., 7, 67.2 samena pūrvakalkena ruddhvā tadvatpuṭe pacet //
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 99.2 anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 8, 10.2 ādāya drāvayed bhūmau pūrvatailena secayet //
RRĀ, V.kh., 8, 13.2 pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 53.1 pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
RRĀ, V.kh., 8, 61.2 anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //
RRĀ, V.kh., 8, 101.1 tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 39.1 anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /
RRĀ, V.kh., 9, 47.2 pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 9, 70.2 tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //
RRĀ, V.kh., 9, 72.1 tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 86.2 puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 9, 106.2 anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
RRĀ, V.kh., 9, 116.1 divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
RRĀ, V.kh., 10, 21.2 uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam //
RRĀ, V.kh., 10, 39.2 eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //
RRĀ, V.kh., 10, 41.1 etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
RRĀ, V.kh., 10, 42.1 pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam /
RRĀ, V.kh., 10, 73.1 etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /
RRĀ, V.kh., 11, 7.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RRĀ, V.kh., 11, 9.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //
RRĀ, V.kh., 11, 34.2 pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //
RRĀ, V.kh., 12, 47.1 pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 12, 81.2 jārayetpūrvayogena tataścāryaṃ ca jārayet //
RRĀ, V.kh., 13, 13.1 cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /
RRĀ, V.kh., 13, 45.2 ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 98.2 pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 14, 14.2 jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //
RRĀ, V.kh., 14, 20.1 jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 14, 28.2 atha śuddhasya sattvasya jārayetpūrvabhāṣitam /
RRĀ, V.kh., 14, 38.1 pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 14, 86.1 athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /
RRĀ, V.kh., 15, 21.1 tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /
RRĀ, V.kh., 15, 24.2 pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //
RRĀ, V.kh., 15, 29.1 mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /
RRĀ, V.kh., 15, 30.2 pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //
RRĀ, V.kh., 15, 31.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
RRĀ, V.kh., 15, 46.1 gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
RRĀ, V.kh., 15, 54.1 sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 84.0 jārayetpūrvayogena kācakūpyantare'pi vā //
RRĀ, V.kh., 15, 97.1 gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /
RRĀ, V.kh., 15, 99.1 tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 16, 45.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
RRĀ, V.kh., 16, 94.1 pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /
RRĀ, V.kh., 16, 106.1 pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /
RRĀ, V.kh., 16, 110.2 vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //
RRĀ, V.kh., 16, 116.1 bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
RRĀ, V.kh., 17, 5.2 anena kṣārakalkena pūrvapatrāṇi lepayet //
RRĀ, V.kh., 17, 8.1 kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
RRĀ, V.kh., 18, 65.2 jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //
RRĀ, V.kh., 18, 68.2 jārayetpūrvayogena tato raṃjakabījakam //
RRĀ, V.kh., 18, 73.2 melitaṃ pūrvayogena jārayet tat krameṇa vai //
RRĀ, V.kh., 18, 87.1 samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /
RRĀ, V.kh., 18, 136.1 anena cāṣṭamāṃśena pūrvaliptāni lepayet /
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 163.1 athavā vajrabījaṃ ca pūrvakalkena lepitam /
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 8.1 kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
RRĀ, V.kh., 19, 19.1 sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /
RRĀ, V.kh., 19, 26.2 nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //
RRĀ, V.kh., 19, 34.1 kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 113.1 pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
RRĀ, V.kh., 20, 59.2 caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
RRĀ, V.kh., 20, 81.1 anena pūrvapatrāṇi praliptāni puṭe pacet /
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
RRĀ, V.kh., 20, 97.2 ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //
Rasendracintāmaṇi
RCint, 3, 18.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 96.3 pūrvasādhitakāñjikenāpi //
RCint, 3, 109.1 catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 5, 13.1 anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
RCint, 6, 65.2 ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /
RCint, 8, 164.1 maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
RCint, 8, 230.1 pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /
Rasendracūḍāmaṇi
RCūM, 3, 3.1 śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam /
RCūM, 4, 62.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //
RCūM, 4, 62.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 4, 68.2 iyatā pūrvasūto'sau jāryate na kathaṃcana //
RCūM, 5, 15.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 5, 73.1 adhaḥśikhena pūrvoktapidhānena pidhāya ca /
RCūM, 5, 152.1 pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /
RCūM, 10, 20.2 prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //
RCūM, 10, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
RCūM, 10, 78.1 śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /
RCūM, 10, 87.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RCūM, 10, 87.2 tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //
RCūM, 10, 87.2 tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 10, 111.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
RCūM, 11, 78.1 kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /
RCūM, 11, 78.3 vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //
RCūM, 11, 87.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
RCūM, 12, 5.3 pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 13, 61.2 pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet //
RCūM, 14, 26.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //
RCūM, 14, 26.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //
RCūM, 14, 105.2 atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 222.1 pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
RCūM, 16, 1.2 sukarā sulabhadravyā kṛtapūrvā nigadyate //
Rasendrasārasaṃgraha
RSS, 1, 133.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.1 tannandano nirjitapūrvarājacāritrasampāditamedinīkaḥ /
Rasādhyāya
RAdhy, 1, 106.1 taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /
RAdhy, 1, 140.2 rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam //
RAdhy, 1, 244.2 ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
RAdhy, 1, 284.2 prākpramuktagartāyāṃ navadhā pūrvarītijā //
RAdhy, 1, 344.1 pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
RAdhy, 1, 450.2 ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //
RAdhy, 1, 466.1 śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 3.0 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi //
RAdhyṬ zu RAdhy, 12.2, 4.0 pūrvaṃ rasasya śodhanam //
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 153.2, 2.0 catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 230.2, 7.0 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Rasārṇava
RArṇ, 2, 25.2 ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā //
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 55.2 śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare //
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 92.1 atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
RArṇ, 2, 96.1 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 21.1 astravidyāṃ japettatra yā jñātā pūrvabhārgave /
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 11, 27.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RArṇ, 11, 49.0 pūrvābhiṣekayogena garbhe dravati mardanāt //
RArṇ, 11, 50.1 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 186.0 pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 99.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 15, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 125.1 pūrvaśuddhena sūtena saha hemnā ca pārvati /
RArṇ, 15, 146.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
RArṇ, 15, 161.2 mārayet pūrvavidhinā garbhayantre tuṣāgninā //
RArṇ, 15, 173.2 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 16, 42.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 42.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 62.1 pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /
RArṇ, 16, 63.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 63.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 18, 179.1 pūrvasiddharase devi pādāṃśaṃ hema yojayet /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Guḍ, 16.1 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
RājNigh, Guḍ, 40.1 jīvanty anyā bṛhatpūrvā putrabhadrā priyaṃkarī /
RājNigh, Guḍ, 41.1 evam eva bṛhatpūrvā rasavīryabalānvitā /
RājNigh, Guḍ, 54.2 ākāśanāmapūrvā sā vallīparyāyagā smṛtā //
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 260.1 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
RājNigh, Śat., 113.2 pūrvā tu pañcanāmnī syād aparā saptadhābhidhā //
RājNigh, Śat., 202.1 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
RājNigh, Mūl., 60.1 palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 121.1 hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ /
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
RājNigh, Mūl., 138.2 rasavīryavipākeṣu sadṛśī pūrvayā svayam //
RājNigh, Mūl., 175.3 snigdhaparṇī svādupūrvaiḥ paryāyaiś ca paṭolikā //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Āmr, 90.2 vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ //
RājNigh, Āmr, 130.2 proktā laghuhemadugdhā laghupūrvasadāphalā //
RājNigh, Āmr, 131.2 rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ //
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, Pānīyādivarga, 143.2 paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā //
RājNigh, Pānīyādivarga, 143.2 paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā //
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
RājNigh, Sattvādivarga, 60.2 sā pūrvānumatir jñeyā rākā syāduttarā ca sā //
RājNigh, Sattvādivarga, 61.2 sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā //
RājNigh, Sattvādivarga, 87.2 uttaraḥ śārade kāle pūrvo haimantaśaiśire //
RājNigh, Sattvādivarga, 88.1 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
RājNigh, Sattvādivarga, 92.1 kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam /
RājNigh, Miśrakādivarga, 19.2 kaṭupūrvam idaṃ cānyaccāturjātakamucyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 16, 3.2, 1.0 yo yaḥ pūrvo yathāpūrvam yo ya uttaro yathottaram //
SarvSund zu AHS, Sū., 16, 3.2, 3.0 uttaram apekṣya pūrvaḥ pūrvaṃ cāpekṣyottaraḥ //
SarvSund zu AHS, Sū., 16, 3.2, 3.0 uttaram apekṣya pūrvaḥ pūrvaṃ cāpekṣyottaraḥ //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 6.0 tasmān nāsti pūrvatvasambandhas tailasya //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 16.2, 5.0 tadetatpūrvāparavyāhatamiva manyāmahe //
SarvSund zu AHS, Sū., 16, 19.1, 3.0 vamanamapi bubhukṣitasya na sampadyate kaphāpaciteḥ pūrvoktācca hetoḥ //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
Skandapurāṇa
SkPur, 4, 16.1 tac ca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam /
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 17.0 atra vyākhyāne sahārādhakacittena iti pūrvaślokena yojyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 22.0 pūrvaṃ kila parvatāḥ pakṣavanto 'bhūvaṃsteṣām indras tāṃściccheda //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 9.0 bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 9.0 prāci pūrvadiksaṃbandhini //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 39.0 pūrvasyāyur uttarasya dinam iti //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, 8, 87.0 rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat //
TantraS, 8, 88.0 rasaḥ kṣubhita āpaḥ pūrve trayaḥ pūrvavat //
TantraS, 8, 89.0 gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, 15, 3.1 tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 6.0 tatra ca uttara uttara utkṛṣṭaḥ pūrvaḥ pūrvas tadrucyartham //
TantraS, Dvāviṃśam āhnikam, 6.0 tatra ca uttara uttara utkṛṣṭaḥ pūrvaḥ pūrvas tadrucyartham //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 1, 45.1 dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā /
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 185.2 nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho //
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 3, 274.2 pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ //
TĀ, 4, 42.1 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
TĀ, 4, 42.1 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
TĀ, 4, 69.1 pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat /
TĀ, 4, 96.2 svapūrvapūrvopāyatvād antyatarkopayogataḥ //
TĀ, 4, 96.2 svapūrvapūrvopāyatvād antyatarkopayogataḥ //
TĀ, 4, 249.1 uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam /
TĀ, 4, 249.1 uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam /
TĀ, 5, 54.2 prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ //
TĀ, 5, 130.1 tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā /
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 112.2 indugrahaśca pratipatsandhau pūrvapraveśataḥ //
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 7, 60.2 pūrvodaye tu viśramya dvitīyenollasedyadā //
TĀ, 8, 39.2 mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ //
TĀ, 8, 48.2 amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām //
TĀ, 8, 51.2 kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ //
TĀ, 8, 65.1 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
TĀ, 8, 66.2 aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt //
TĀ, 8, 71.1 pūrvapaścimataḥ savyottarataśca kramādime /
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 242.2 agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ //
TĀ, 8, 281.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ //
TĀ, 9, 12.1 sa pūrvamatha paścātsa iti cetpūrvapaścimau /
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
TĀ, 11, 89.1 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 146.1 padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
TĀ, 16, 234.1 ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam /
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
TĀ, 19, 5.2 pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 19, 10.1 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
TĀ, 20, 15.2 karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ //
TĀ, 26, 71.1 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 36.1 mahāpūrvāṃś ca kālyādīn yajedvairocanādikān /
ToḍalT, Pañcamaḥ paṭalaḥ, 26.2 mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 10.1 ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret /
ToḍalT, Navamaḥ paṭalaḥ, 25.2 yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ //
Ānandakanda
ĀK, 1, 1, 18.2 pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ //
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 129.2 tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam //
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 171.1 liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 193.2 dakṣiṇottarapūrvāsu paścimāyāṃ ca madhyame //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 2, 268.1 aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet /
ĀK, 1, 3, 3.2 pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ //
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 41.2 pūrvoktācāramārgeṇa nirato bhava saṃtatam //
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 3, 69.1 pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 4, 21.2 yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet //
ĀK, 1, 4, 26.2 mardayet pūrvadhānyāmlair divārātraṃ punaśca tam //
ĀK, 1, 4, 29.1 cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ /
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 96.2 gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite //
ĀK, 1, 4, 113.2 pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet //
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 140.1 kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ /
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 259.1 samaṃ samaṃ ca śatadhā vidrute pūrvavāhite /
ĀK, 1, 4, 339.1 kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare /
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 461.1 mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ /
ĀK, 1, 4, 462.2 pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam //
ĀK, 1, 4, 463.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 40.1 pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam /
ĀK, 1, 7, 4.2 pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat //
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 68.1 pūrvoktavad vajramāsaṣoḍaśikāvadhi /
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 140.2 kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram //
ĀK, 1, 7, 161.1 pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 8, 19.1 pūrvottarottaraguṇā bhavanti prāṇavallabhe /
ĀK, 1, 9, 3.2 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ //
ĀK, 1, 9, 19.1 lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet /
ĀK, 1, 9, 135.1 pūrvoktavatsūtabhasma palaṃ svarṇapaladvayam /
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 12, 22.2 pūrvadvāre śrīgirestu vidyate tripurāntakaḥ //
ĀK, 1, 12, 30.1 dṛśyate praviśettatra pūrvāsyaśca tato vrajet /
ĀK, 1, 12, 39.1 tripurāntasya pūrvasyāṃ diśi yojanamātrake /
ĀK, 1, 12, 112.1 tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
ĀK, 1, 12, 123.2 atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 12, 132.2 tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate //
ĀK, 1, 12, 138.2 tasya pūrvottare bhāge chedikīdvārakaṃ sthitam //
ĀK, 1, 12, 151.1 tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam /
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 12, 182.2 taduttarasyāṃ diśyasti taṭinī pūrvavāhinī //
ĀK, 1, 12, 201.25 oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin /
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 15, 70.1 ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
ĀK, 1, 15, 128.1 siddhadehasya pūrveṇa mriyete viṣapāradau /
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 524.2 pūrvapratipadārabhya pūrṇāntaṃ prativāsaram //
ĀK, 1, 16, 13.2 mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe //
ĀK, 1, 17, 28.2 pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham //
ĀK, 1, 17, 31.1 viṇmūtrotsarjanaṃ brāhmānmuhūrtātpūrvato yadi /
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 21, 50.2 vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
ĀK, 1, 22, 45.2 vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam //
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 1, 23, 24.1 mardayeddinamekaṃ ca pūrvayantre ca pātayet /
ĀK, 1, 23, 28.1 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 69.2 tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet //
ĀK, 1, 23, 82.1 jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet /
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
ĀK, 1, 23, 138.1 kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
ĀK, 1, 23, 143.2 pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam //
ĀK, 1, 23, 160.2 svarasair vajramūṣāntar lepayetpūrvagolakam //
ĀK, 1, 23, 162.1 samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet /
ĀK, 1, 23, 172.1 pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
ĀK, 1, 23, 201.2 tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
ĀK, 1, 23, 328.2 mūṣāyāṃ pūrvayogena kurute sūtabandhanam //
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 366.1 āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam /
ĀK, 1, 23, 498.1 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
ĀK, 1, 23, 583.2 yā pūrvā nirmitā seyamadhamā bālajāraṇā //
ĀK, 1, 24, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 117.1 pūrvaśuddhena sūtena samahemnā ca pārvati /
ĀK, 1, 24, 137.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
ĀK, 1, 24, 152.2 mārayetpūrvavidhinā garbhayantre tuṣāgninā //
ĀK, 1, 24, 163.1 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 194.1 etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake /
ĀK, 1, 25, 60.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //
ĀK, 1, 25, 60.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //
ĀK, 1, 25, 65.2 triniṣkapramite tasminpūrvaproktena bhasmanā //
ĀK, 1, 25, 66.2 iyatā pūrvasūto'sau kṣīyate na kathaṃcana //
ĀK, 1, 26, 15.1 pūrvapātropari nyasya svalpapātropari kṣipet /
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 145.2 vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //
ĀK, 1, 26, 227.2 pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //
ĀK, 2, 1, 24.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /
ĀK, 2, 1, 35.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 140.2 durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //
ĀK, 2, 1, 160.2 pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //
ĀK, 2, 1, 194.1 pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /
ĀK, 2, 1, 208.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
ĀK, 2, 1, 238.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
ĀK, 2, 3, 3.1 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram /
ĀK, 2, 3, 3.1 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram /
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 4, 28.2 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam //
ĀK, 2, 5, 42.2 pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet //
ĀK, 2, 5, 67.2 paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ //
ĀK, 2, 5, 72.1 lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
ĀK, 2, 6, 10.2 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet //
ĀK, 2, 6, 12.2 ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā //
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
ĀK, 2, 7, 87.1 paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ /
ĀK, 2, 8, 75.2 strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ //
ĀK, 2, 8, 101.2 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet //
ĀK, 2, 8, 105.1 tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
ĀK, 2, 8, 120.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
ĀK, 2, 8, 212.1 pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi /
ĀK, 2, 8, 212.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
ĀK, 2, 8, 212.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
ĀK, 2, 10, 33.2 māhendravāruṇī jñeyā pūrvoktā guṇavāhinī //
Āryāsaptaśatī
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Āsapt, 2, 354.1 pūrvamahīdharaśikhare tamaḥ samāsannamihirakarakalitam /
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 379.1 pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ /
Āsapt, 2, 381.2 pathikebhyaḥ pūrvāgata iti garvāt sāpi śataśikharā //
Āsapt, 2, 466.2 niyamitapūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ //
Āsapt, 2, 501.2 pūrvadayitānurāgas tava hṛdi na manāg api truṭati //
Āsapt, 2, 552.2 lumpati pūrvakalatraṃ dhūmalatā bhitticitram iva //
Āsapt, 2, 674.1 pūrvair vibhinnavṛttāṃ guṇāḍhyabhavabhūtibāṇaraghukāraiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 7, 2.0 tuśabdaḥ pūrvapakṣavyāvṛttau //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 25.4, 1.0 pūrvasyeti dināntarakṛtasya //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 28.2, 2.0 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 2.0 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.1 uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ /
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 149.2, 12.0 dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 15.2, 1.0 abheṣajamapi pūrvoddiṣṭaṃ vivṛṇotyabheṣajamityādi //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 3.4, 5.0 evaṃjātīyaś ca pūrvanipātāniyamo 'pratibandhena carake'sti sa mayūravyaṃsakādipāṭhād draṣṭavyaḥ //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 16.2, 2.0 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 19.1 yasmācca madbhrāturanantavīryyāḥ prahrādapūrvā api pañca puttrāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
ŚSūtraV zu ŚSūtra, 3, 6.1, 2.0 pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 7.0 pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake //
ŚSūtraV zu ŚSūtra, 3, 23.1, 1.0 pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
Śukasaptati
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śyainikaśāstra
Śyainikaśāstra, 1, 18.1 pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā /
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Śyainikaśāstra, 3, 62.2 suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā //
Śyainikaśāstra, 4, 16.2 kārayet pūrvasaṃskārasmāraṇāya yathāyatham //
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Śyainikaśāstra, 6, 1.1 athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ /
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Śyainikaśāstra, 6, 5.1 pūrvasaṃskārabodhāya rajjuyantritapatriṣu /
Śyainikaśāstra, 6, 21.1 ā pūrvād aiśvarīm āśām adhimoktum athārhati /
Śyainikaśāstra, 6, 59.2 pūrvacārairanugataḥ kuhyādīn parimocayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 55.1 dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /
ŚdhSaṃh, 2, 12, 161.1 navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.1 pūrvapūrvaṃ tu te śreṣṭhāḥ puruṣā rasabandhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.1 pūrvapūrvaṃ tu te śreṣṭhāḥ puruṣā rasabandhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 4.0 tāni pūrvoktānīti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 3.0 śuddhireṣāṃ pūrvakathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 11.0 tena pūrvacūrṇaṃ saptabhāgaṃ kastūrīpramukhaṃ caikabhāgamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 5.0 tacca pūrvakajjalikāsāmyaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 20.2 gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ //
BhPr, 6, 8, 194.2 mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //
BhPr, 7, 3, 149.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /
BhPr, 7, 3, 151.2 etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
Dhanurveda
DhanV, 1, 23.2 pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ //
DhanV, 1, 24.2 pūrvadigbhāgam āśritya sadā syādvijayī sukhī //
DhanV, 1, 96.2 aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
DhanV, 1, 112.2 pūrvakāṇḍahate lakṣye anadhyāyaṃ pracakṣate //
DhanV, 1, 126.2 pūrvāparau samau kāryau samāṃsau niścalau karau //
DhanV, 1, 164.1 pūrvābhyāsasya śastrāṇām avismaraṇahetave /
Gheraṇḍasaṃhitā
GherS, 5, 76.2 tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 3, 2.2 pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam //
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
GokPurS, 3, 46.1 pūrvajanmani vā pāpam iha janmani vā kṛtam /
GokPurS, 3, 57.1 pūrvajanmārjitāt pāpād bhuṅkṣe rogādikaṃ tv iha /
GokPurS, 3, 58.2 bhagavan tapyate antar me śrutvā pūrvakathām imām /
GokPurS, 4, 8.3 rudrayonyāḥ pūrvabhāge kiṃcid īśānyataḥ sthitam //
GokPurS, 4, 44.3 eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ //
GokPurS, 5, 62.2 prāptapūrvasmṛtiś cāpi tyaktvā taṃ viprapuṃgavam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 6.0 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 6.0 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
Haribhaktivilāsa
HBhVil, 1, 176.2 yasya pūrvapadād bhūmir dvitīyāt salilodbhavaḥ /
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 210.1 pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā /
HBhVil, 2, 224.3 vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam //
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 3, 313.2 upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim //
HBhVil, 3, 327.3 tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti //
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
Haṃsadūta
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.2 haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate //
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 63.2 samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 147.2 phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ //
JanMVic, 1, 151.2 ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ /
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 175.1 kulāny uddharate tatra daśa pūrvāparāṇy api /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 84.0 pūrvaṃ pūrvaṃ sādayati //
KaṭhĀ, 2, 1, 84.0 pūrvaṃ pūrvaṃ sādayati //
Kokilasaṃdeśa
KokSam, 1, 83.1 pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 13.2, 1.0 pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi //
MuA zu RHT, 1, 17.2, 1.0 pūrvāparābhyāmabhyāsajñānābhyāṃ sthiradeho heturgarīyāniti sūcayannāha netyādi //
MuA zu RHT, 1, 22.2, 1.0 pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 31.2, 1.0 pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi //
MuA zu RHT, 1, 32.2, 1.0 adhunā pūrvamataṃ draḍhayati brahmādaya ityādi //
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 7.2, 3.0 kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 3, 2.2, 4.0 anye pūrvebhyo mahānto vartante //
MuA zu RHT, 3, 3.2, 14.0 kuto hetoḥ etaiḥ pūrvoktaiḥ karaṇarūpaiḥ svedāt //
MuA zu RHT, 3, 4.2, 15.2 jalapūrvāmbusītā ca kumārī nāginī tathā //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 10.2, 12.0 tāramapi pūrvavarṇaṃ cāryam //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 2.0 pūrvoddiṣṭasya dvaṃdvamelanasya vidhānamāha setyādi //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 18.2, 1.0 pūrvārthe vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 34.2, 1.0 mardanasvedanayoḥ pūrvopakaraṇaṃ darśayannāha jñātvetyādi //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 7, 7.2, 6.0 prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 10.1, 5.0 etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 12.2, 1.0 pūrvoktānāṃ melanam āha kṛṣṇetyādi //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 26.2, 1.0 pūrvoktaṃ dṛḍhīkartumāha krāmaṇetyādi //
MuA zu RHT, 16, 27.2, 1.0 pūrvoktaguṇānāha saratītyādi //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 18, 5.2, 1.0 pūrvoktavidher viśeṣamāha evamityādi //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
MuA zu RHT, 19, 64.2, 1.0 pūrvavidhānaṃ praśaṃsayann āha krāmatītyādi //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.2 sā hi sarvāṅgagā nāḍī pūrvācāryaiḥ subhāṣitā //
Nāḍīparīkṣā, 1, 82.1 jvaro vahnisamo'tyarthaṃ bhavetpūrvadine yadi /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 28.2 pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati //
ParDhSmṛti, 6, 1.2 parāśarena pūrvoktā manvarthe 'pi ca vistṛtām //
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 7, 13.1 ardhakṛcchraṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 14.1 pādahīnaṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 15.1 kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati /
ParDhSmṛti, 11, 4.2 śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca //
Rasakāmadhenu
RKDh, 1, 2, 36.3 pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet //
RKDh, 1, 5, 6.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
RKDh, 1, 5, 17.1 pūrvoktavidhinā puṭita iti śeṣaḥ /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 10, 9.2, 2.0 mṛdaḥ pūrvoktarūpamṛttikāyāḥ //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 3, 130.2, 6.0 trividhamadhya uttarottarāt pūrvapūrvaḥ śreṣṭhaḥ //
RRSṬīkā zu RRS, 3, 130.2, 6.0 trividhamadhya uttarottarāt pūrvapūrvaḥ śreṣṭhaḥ //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 62.2, 9.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /
RRSṬīkā zu RRS, 8, 62.2, 13.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
Rasasaṃketakalikā
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 38.3 paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //
RSK, 2, 46.1 lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /
RSK, 4, 24.2 melayetpūrvasūtena tadardhaṃ ṭaṅkaṇaṃ kṣipet //
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
Rasataraṅgiṇī
RTar, 2, 35.2 pūrvācāryaiḥ kīrtito'yaṃ dhātūnāṃ drāvako gaṇaḥ //
RTar, 2, 72.2 pūrvācāryaiḥ samākhyāto bhāgo dhanvantarestu saḥ //
Rasārṇavakalpa
RAK, 1, 75.2 pūrvajanmakṛtapuṇyapāvanaiḥ hemanāśaguṭikā payonidhiḥ //
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
RAK, 1, 124.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RAK, 1, 154.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RAK, 1, 174.1 āṣāḍhe pūrvapakṣe tu gṛhītvā bījamuttamam /
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 438.3 tasyāḥ pūrvottare caiva dhanvantarī guhā bhavet //
RAK, 1, 469.1 pūrvakalkena saṃviddhaṃ ṣoḍaśāṃśena kāñcanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 16.1 sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 121.1 sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 2, 40.1 na ca me bhagavato 'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ //
SDhPS, 2, 58.2 santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 67.1 mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 92.2 te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 5, 106.2 tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 5, 188.2 evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 6.0 anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi //
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 67.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 94.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 125.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati /
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 153.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 231.1 pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 237.1 uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 8, 4.2 tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca //
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 30.1 tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati smātmanaśca pūrvapraṇidhānam //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 11, 15.1 tasyaitadbhagavataḥ pūrvapraṇidhānamabhūt /
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 35.1 evaṃ pūrvadakṣiṇasyāṃ diśi //
SDhPS, 11, 41.1 evamuttarapūrvasyāṃ diśi //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
SDhPS, 11, 198.1 muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi //
SDhPS, 11, 205.1 ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti //
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 37.2 adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ //
SDhPS, 14, 38.1 aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 18, 152.1 sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 12.1 kathaṃ dyūtajitāḥ pārthā mama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.1 pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 11, 90.1 bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 4.1 narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 21, 26.2 oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 26, 149.1 paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 28, 139.2 kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 36.1 tasya te vaṃśajāḥ sarve daśa pūrve daśāpare /
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 42.1 kulānāṃ tārayed viṃśaṃ daśapūrvāndaśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 29.1 kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 53, 24.1 kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 53.2 tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 2.2 teṣāṃ ye putrapautrāśca pūrvavairam anusmaram //
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 89.1 ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan /
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 92, 22.2 lavaṇācalaṃ pūrvasyāmāgneyyāṃ guḍaparvatam //
SkPur (Rkh), Revākhaṇḍa, 97, 61.1 gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 150, 5.3 na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 156, 9.2 tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 14.1 pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 168, 20.1 dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram /
SkPur (Rkh), Revākhaṇḍa, 171, 16.1 prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 171, 26.2 tathā pūrvakṛtaṃ karma kartāram upagacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 42.2 īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm //
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 178, 16.1 kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 29.2 dhāvamānaṃ tato dṛṣṭvā sa vṛṣaḥ pūrvasāgare //
SkPur (Rkh), Revākhaṇḍa, 189, 23.2 aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam //
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 193, 54.2 nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama //
SkPur (Rkh), Revākhaṇḍa, 198, 36.1 dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 37.1 pūrvakarmavipākena dharmeṇa tapasi sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 41.1 duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati //
SkPur (Rkh), Revākhaṇḍa, 198, 106.2 tato 'vatīrya murave pūrvamarddhaṃ nivedayet //
SkPur (Rkh), Revākhaṇḍa, 204, 13.2 avāpya tṛptiṃ tatpūrve valganti ca hasanti ca //
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 218, 38.1 pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn /
SkPur (Rkh), Revākhaṇḍa, 220, 40.1 pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 227, 49.1 prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 59.1 yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.1 tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame /
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.2 kāryaniyatapūrvavṛtti kāraṇam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 18.1 pūrvo vidhānena svastho bhavati pūrvavat /
UḍḍT, 2, 21.3 imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
UḍḍT, 8, 1.3 pūrvadigbhāgasthitaṃ śarīṣamūlaṃ gavyaghṛtena saha ṛtusamaye bhakṣayet sā saṃvatsareṇa garbhavatī bhavati /
UḍḍT, 12, 3.2 pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ //
UḍḍT, 12, 28.3 pūrvavidhāno hi japed ekāntasaṃsthitaḥ //
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
UḍḍT, 15, 1.3 akṣaraikaṃ pūrvāvartakrameṇa lekhitavyam /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 198.1 pūrvair doṣā rasendrasya ye ca proktā manīṣibhiḥ /
YRā, Dh., 307.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 16.0 pūrvo vā prakṛtyā //
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //
ŚāṅkhŚS, 1, 15, 3.0 rākāsinīvālyau prajākāmasya pūrve gṛhapateḥ //
ŚāṅkhŚS, 1, 15, 17.1 etenāgne brahmaṇāyāḍ yajñam jātavedā antaraḥ pūrvo 'smin niṣadya /
ŚāṅkhŚS, 2, 3, 9.0 āgneyī vā dvayoḥ pūrvā //
ŚāṅkhŚS, 2, 4, 1.0 pūrvā darśapūrṇamāsābhyām anvārambhaṇīyeṣṭiḥ //
ŚāṅkhŚS, 2, 5, 12.0 vārtraghnaḥ pūrvājyabhāgaḥ //
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //
ŚāṅkhŚS, 2, 5, 24.0 sarvaṃ vā saha pūrvābhyām anuyājābhyām //
ŚāṅkhŚS, 2, 9, 4.0 upasādyottarām asaṃsṛjaṃs tūṣṇīṃ bhūyasīṃ pūrvasyāḥ //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 12.0 pūrvam upamārjanam kuśeṣu nilimpaty oṣadhīḥ prīṇāmīti manasā //
ŚāṅkhŚS, 4, 15, 4.5 kaniṣṭhapūrvāḥ pratyāyanti //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 5, 9, 4.1 mahāvīrapātreṣu sādyamāneṣu pūrvayā dvārā śālāṃ prapadya /
ŚāṅkhŚS, 5, 11, 3.0 tṛtīyena pūrvasyā vacanenottarāṃ saṃdhāyāvasyati //
ŚāṅkhŚS, 5, 14, 5.0 uttareṇādhvaryū yajñapātrāṇi ca pūrvayā dvārā śālāṃ prapadya //
ŚāṅkhŚS, 5, 14, 21.0 savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 15, 1, 5.0 pānaṃ vai pūrvam athānnam //
ŚāṅkhŚS, 15, 3, 2.0 imaṃ mahe vidathyāyoṣasaḥ pūrvā ityṛkchaḥ //
ŚāṅkhŚS, 15, 7, 1.0 kayāśubhīyaṃ cāturthāhnike caikāhikāt pūrvāṇīti marutvatīyam //
ŚāṅkhŚS, 15, 7, 6.0 garbhaṃ pūrvaṃ śaṃsed iti haika āhur athātmānam iti //
ŚāṅkhŚS, 15, 7, 7.0 ātmānaṃ tv eva pūrvaṃ śaṃset //
ŚāṅkhŚS, 15, 8, 1.0 tadidāsīyaṃ cāturthāhnike caikāhikāt pūrvāṇīti niṣkevalyam //
ŚāṅkhŚS, 15, 8, 2.0 yāni pāñcamāhnikāni madhyatas trīṇi maitrāvaruṇasyaikāhikābhyāṃ pūrvāṇi //
ŚāṅkhŚS, 15, 8, 12.0 uttare ca pūrvā cānurūpaḥ //
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī vā māruty uttarā //
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //
ŚāṅkhŚS, 16, 9, 2.1 ete eva pūrve ahanī /
ŚāṅkhŚS, 16, 13, 12.0 pūrvayādhvaryuḥ //