Occurrences

Gobhilagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 7.1 pūrvasyāḥ pūrvo 'parasyā gārhapatyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 9.1 yatra pūrvasyā āhavanīyas tatrottarasyā gārhapatyaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 115.0 mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ //
Aṣṭādhyāyī, 8, 1, 26.0 sapūrvāyāḥ prathamāyā vibhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 11, 3.0 tṛtīyena pūrvasyā vacanenottarāṃ saṃdhāyāvasyati //