Occurrences

Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Pañcaviṃśabrāhmaṇa
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 8.0 sarvāṇy udakapūrvāṇi dānāni //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
Ṛgveda
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
Aṣṭasāhasrikā
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
Carakasaṃhitā
Ca, Śār., 7, 9.3 teṣu ṣaṭ pūrvāṇi marmasaṃkhyātāni //
Mahābhārata
MBh, 2, 38, 4.1 pūtanāghātapūrvāṇi karmāṇyasya viśeṣataḥ /
MBh, 3, 76, 12.1 yadi vā buddhipūrvāṇi yadyabuddhāni kānicit /
MBh, 3, 227, 7.1 tāni pūrvāṇi vākyāni yaccānyat paridevitam /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 13, 85, 26.1 trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ /
Rāmāyaṇa
Rām, Bā, 9, 21.2 anāsvāditapūrvāṇi vane nityanivāsinām //
Kāmasūtra
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
Suśrutasaṃhitā
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Abhidhānacintāmaṇi
AbhCint, 2, 160.2 syurdṛṣṭivādabhedāḥ pūrvāṇi caturdaśāpi pūrvagate //
Garuḍapurāṇa
GarPur, 1, 89, 38.1 ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 7, 1.0 kayāśubhīyaṃ cāturthāhnike caikāhikāt pūrvāṇīti marutvatīyam //
ŚāṅkhŚS, 15, 8, 1.0 tadidāsīyaṃ cāturthāhnike caikāhikāt pūrvāṇīti niṣkevalyam //
ŚāṅkhŚS, 15, 8, 2.0 yāni pāñcamāhnikāni madhyatas trīṇi maitrāvaruṇasyaikāhikābhyāṃ pūrvāṇi //