Occurrences

Kāṭhakasaṃhitā
Nirukta
Vaikhānasagṛhyasūtra
Ṛgveda
Manusmṛti
Amarakośa
Liṅgapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka

Kāṭhakasaṃhitā
KS, 10, 5, 39.0 tasya kusidāyī pūrvasyātidrutasya kūbaraṃ nyamṛṇat //
Nirukta
N, 1, 5, 2.0 aha iti ca ha iti ca vinigrahārthīyau pūrvena samprayujyete //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
Ṛgveda
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
Manusmṛti
ManuS, 2, 22.1 ā samudrāt tu vai pūrvād ā samudrācca paścimāt /
Amarakośa
AKośa, 1, 18.1 nābhijanmāṇḍajaḥ pūrvo nidhanaḥ kamalodbhavaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 4.1 namo jyeṣṭhāya śreṣṭhāya pūrvāya prathamāya ca /
Garuḍapurāṇa
GarPur, 1, 141, 4.2 kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ //
Skandapurāṇa
SkPur, 3, 15.1 vyāpine vyāptapūrvāya adhiṣṭhātre pracodine /
Tantrāloka
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /