Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 7, 46.2 dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 14, 13.2 madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ //
AHS, Śār., 1, 37.2 garbhaḥ puṃsavanānyatra pūrvaṃ vyakteḥ prayojayet //
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 1, 81.2 mṛdupūrvaṃ pravāheta bāḍham ā prasavācca sā //
AHS, Śār., 2, 31.2 pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet //
AHS, Śār., 5, 20.2 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam //
AHS, Nidānasthāna, 2, 45.1 pūrvaṃ cetas tato dehas tato visphoṭatṛḍbhramaiḥ /
AHS, Nidānasthāna, 2, 47.2 pūrvaṃ śarīre śārīre tāpo manasi mānase //
AHS, Nidānasthāna, 2, 73.1 dvidhā kaphena jaṅghābhyāṃ sa pūrvaṃ śiraso 'nilāt /
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Nidānasthāna, 14, 10.1 sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam /
AHS, Nidānasthāna, 14, 30.1 pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam /
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
AHS, Nidānasthāna, 16, 8.2 tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 7, 62.1 nityaṃ harṣātivegena tatpūrvam iva sevate /
AHS, Cikitsitasthāna, 9, 4.1 na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi /
AHS, Cikitsitasthāna, 9, 99.1 raktaṃ viṭsahitaṃ pūrvaṃ paścād vā yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 122.2 jayet pūrvaṃ trayāṇāṃ vā bhaved yo balavattamaḥ //
AHS, Cikitsitasthāna, 14, 76.1 śleṣmaje vāmayet pūrvam avamyam upavāsayet /
AHS, Cikitsitasthāna, 19, 1.3 kuṣṭhinaṃ snehapānena pūrvaṃ sarvam upācaret /
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 13, 19.1 prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak /
AHS, Utt., 22, 23.2 dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam //
AHS, Utt., 28, 28.1 arśobhagandare pūrvam arśāṃsi pratisādhayet /
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 166.1 chāyāviśuṣkaṃ guṭikārdham adyāt pūrvaṃ samastām api tāṃ krameṇa /
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /