Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 2, 62.1 mṛdupūrvaṃ tato viprā mahīpālam abodhayan /
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 5, 223.1 syālakās tava jalpanti pūrvam ekākinīṃ vayam /
BKŚS, 8, 22.1 yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā /
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 10, 12.1 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt /
BKŚS, 10, 69.1 sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet /
BKŚS, 10, 113.2 ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata //
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 11, 1.2 saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham //
BKŚS, 11, 4.2 draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti /
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 12, 12.1 bālikām aham ādāya pūrvaṃ madanamañcukām /
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 19, 45.2 pūrvam eva sayānena nagarīm abhinīyatām //
BKŚS, 20, 353.2 aham eva tataḥ pūrvaṃ praviśāmi citām iti //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 24, 40.1 upanandas tataḥ pūrvaṃ tathā vīṇām avādayat /
BKŚS, 25, 10.1 pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ /
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //