Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 2, 160.0 tau kathayataḥ pūrvamevāsmābhirbhājitam //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 18, 91.1 bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //